sentences
stringlengths
1
18.1k
label
stringclasses
76 values
pravartayan sarvaratnābharaṇamahāmeghavarṣaṃ cābhipravarṣan
K09
rājya meṃ larakoṃ kī tulanāmeṃ larakiyoṃ kī ghaṭatī saṃkhyā para sarakāra ne ciṃtā jatāī hai larakiyoṃ kī saṃkhyā barhāne ke lie sarakāra garbhapāta se saṃbaṃdhita davāiyoṃ ko eksa śeḍyūla meṃ ḍālegī jisase ḍakṭara ke parcā ke binā meḍikala sṭora aisī davāiyāṃ nahīṃ deṃge isake alāvā sarakāra eka samiti kā gaṭhana karegī jo rājya meṃ bare paimāne para jāgarūkatā barhāegī jisase loga garbhapāta nahīṃ karāe
H
puruṣātiśayo guṇaprakarṣān niyataṃ dūrataraṃ samutpapāta
T09
tathā hi manaḥsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāram
K02
vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi
T06
In the same way people with a lot of defilements really smell no one wants them to come near and wherever they go theyre despised Ordinarily saltwater fish like to stay only in salt water If you catch them and put them in fresh water theyll die in an instant
E
praviśya
GK20
vidhūkasya Skmsauka kṛtanibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ katham api haṭhād ākṛṣyānte paṭasya niveśitām navanidhuvanakrīḍārambhaprakampavivartinīṃ anubhavamṛdūbhūtatrāsāṃ manaḥ smarati priyām smitaṃ kiṃcinmugdhaṃ taralamadhuro dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ
GK22
lohaṃ rajo vellabhavaṃ ca sarpiḥ lohād rajo vellabhavaṃ ca
GS40
sāmānyenaiva sattāyā rūpam ekam udāhṛtam
GSP35
sarvabuddhaguṇasiktasaṃpadā sādhu tanmama vadārya kīdṛśam
K09
The third position states that the attainment of at least the first level of jhāna is essential for all four levels of Awakening
E
vinā puruṣayatnena dṛśyate cej janārdanaḥ
GSP35
atrāsmin sthāne
GSP35
smaranti nandanti tavehitaṃ janāḥ
GR14
praṇipatyādidevāya vāsudevāya bhaktitaḥ
GSD37
From feeling as a requisite condition comes craving
E
kitanā adbhuta aṭūṭa mana hai usakā chavi kā vaha aṭūṭa mana aba ṭūṭagayā thāāvaśya hī īrṣyā kī jalana se apane aṃdara ke isa manobhāva ko chupākaraamala sirpha itanā bolātuma bahuta nirmama ho chavi chavi ne kahātumheṃ ājapatā calā phira bolīlekina tuma bhī cale āye kyābāta hai khānā khāne ke liebulāne ke lie āye ho kyā āhata dṛṣṭi se amala ne chavi ko dekhane kī kośiśa kī
H
asmin muhūrte saumitre mama drakṣyanti vikramam
GE09
ulūkhale musale ye ca carmaṇi
GV00
tathā ca dharmajñānameva nānvayajñānamasti
T07
cakratrayaśabdena cittacakraṃ vākcakraṃ kāyacakram ucyate
T02
hārītastasya putro bhūn māndhātṛpravarā ime
GP10
isī dhāraṇā ke sātha kisānoṃ ke bīca ṭhosa rājanītika kāma śurū huā isa daura meṃ hamale to kucha kama hue lekina buniyādī kisānoṃ ke sātha ekarūpatākāphī gaharī ho gaī
H
na saṃdhārayituṃ śaktā tava senā janādhipa
GE07
yadi yahā ad kā prayoga nakarake āsānī se nāśa kara detā hai majā letā huā roka detā hai aisā kahā jātāto vaha bhāva na ātā joki khā jānā kahane se ātā hai isī taraha hindī meṃ jaba hamabolate haiṃ ki vaha riśvata khātā hai usane usakī jāyadāda harapa lī āja mujhemaccharoṃ ne khā liyā usane apanī sampatti aise hī svāhā karadī to yadi inavākyoṃ ke khānā harapanā svāhā karanā ādi padoṃ kā śabdārtha hī leveṃto vākya kā sārā saundarya mārā jāye isakā matalaba to kucha banatā hī nahīṃ
H
H
kimanyasyāpi hetutvaṃ viśeṣo vāsya kastataḥ
T04
advayasamatāvijayepi oṁ sarvatathāgatajñānavajrasvabhāvātmakoham punarnavamapaṭale svacchaṁ hi sarvasattvānāṁ cittaṁ śāntaṁ prabhāsvaram aliptaṁ vividhairbhāvaiścittādyattattvabhāvanā buddhakāyavidhānajña upabhuṁjīta tattvataḥ anyathā naiva sidhyanti sarvamantrodayāḥ śubhāḥ
T02
tasya dantyatvaṃ sūcayatyeva caśabdaḥ
T02
Then theres verbal fabrication vacisankhara the act of putting things in words
E
tadihaiva tāvadbhavānāstāmasmadanugrahāpekṣayā yāvatkutaścidātmānugrahopāyamāsādayāmīti
T09
yajamānasya jāyatām
GK21
kasyānavaropitāni kuśalamulāny avaropayeyam
K10
vacaḥ śrutveti saṃyātaḥ prabhorāyātasādhvasaḥ
T09
kilakilāḥ tatpūrvakaṃ nṛtyaṃ prakṣveḍitamityapare
T03
gandharvakāntam anulepanaṃ vaśīkaraṇaṃ caity ācakṣate priyaṃgavas tagaramiśrāḥ sahakāratailadigdhā nāgakesarach nāgavṛkṣam utkīrya ṣaṇmāsach ṣaṇmāsaṃnihitā nāgakāntam anulepanaṃ vaśīkaraṇam ity ācakṣate uṣṭraasthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭraasthy añjanikāyāṃch
GS39
de ni mkhan por gsol bao
T
gnas nas dbyung ba lags so zheam
T
avagāhi tāva girinadiṃ trastā ca mṛgā ca pakṣī ca atha paramakopakupito so rājā ābhatena cāpena anudhāvanto mṛgān na addaśi kupito ṛṣikumāraṃ tena mṛgasya khurapro saṃdahito yena āhato śyāmaḥ viṣaliptena aviṣamo śalyena samarpito patito so avaca hanyamāno kenāsmi adūṣako pitā mātā
K14
Sariputta Very good Ananda Very good to the extent that you have deduced what can be arrived at through logic That was Anathapindika the devas son and no one else That is what the Blessed One said Gratified Ven Ananda delighted in the Blessed Ones words
E
sarvavyavahārāṇāṃ viśeṣaniścayādhīnatvād niścayasya ca vikalpam antareṇābhāvāt yadi tūcyate asti bālānāṃ tiraścāṃ cāvikalpaḥ pratyayaḥ vyavahāraś ceti tan na teṣām api sūkṣmavāg upapatteḥ tredhā hi vācaṃ vibhajante vaikharī madhyamā sūkṣmā ceti yathoktaṃ
GSP28
somavāra ko polamaina ne ecayūela ke pūrva ceyaramaina ṭīthamasa esaemadattā aura kekīdādīseṭha ko rāta ke khāne para bulāyā thā isa daurāna yūnilīvara ke sīīo ne ina logoṃ se kaṃpanī ke lie vikāsa ke avasara aura bhāvī cunautiyoṃ ke bāremeṃ vicāravimarśa kiyā
H
PSK
GV00
utpāṭyate dharmavṛkṣaḥ prapatati dharmadhvajaḥ ucchrapyate māradhvajaḥ śuṣyate dharmasamudro vikīryate jñānasumerur astaṃgacchaṃti vādiśārdūlā
K01
pradakṣiṇādyo vijñeyo jarjaragrahaṇāntakaḥ
GK18
tasyāpi dṛśyatvād
GSP35
jaisepāṭhyakrama meṃ buniyādī aura vyāvahārika śikṣā ko mahatva diyā jāe śaikṣaṇika satra aura pāṭhaśālā kā samaya ādivāsī kṣetra ke kṛṣi kaileṇḍara keādhāra para ho cayana āsapāsa ke jiloṃ se ho unake sthānāntaraṇa kī spaṣṭa nītiho tathā ādivāsī aṃcala meṃ sevā kī eka niścita avadhi ho
H
bhagavānāha evameva ajita ye te bodhisattvā vicikitsāpatitāḥ kuśalamūlānyavaropayanti Sukhv Vaidya
K07
baiṃka tijorī se nikālīrakama ko grāhaka ke khāte meṃ jamā kara detā hai kyoṃki yaha tijorī grāhaka kedhdhdh nahīṃ kholī jātī isalie grāhakoṃ kā baiṃka ke karmacāriyoṃ ke prativiśvāsa āvaśyaka hai ṛṇa pradāna karanā āḍvancing oṅ loans samāja kī jamā ko vibhinna khātoṃ meṃ jamā karane ke atirikta vyāpārika baiṃkoṃkā dūsarā mukhya kārya udhārakarttāoṃ ko isa jamā meṃ se ṛṇa pradāna karanā hai āya bahuta kucha isī kārya para nirbhara karatī hai
H
vadane praveśitaṃ cauṣṭhaṃ manāg apatrapāvagrahītum icchantī spandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam īṣat parigṛhya vi nimīlitanayanā kareṇa ca tasya nayane avacchādayanti jihvāgreṇa ghaṭṭayatīti ghaṭṭitakam samaṃ tiryag udbhrāntam avapīḍitakam iti caturvidham apare
GS39
iti kalpitam etasya kṛcchrādes tapasaḥ phalam
GSP30
śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ tasya jātasya kṛtyāni pratīpo kārayat prabhuḥ jātakarmādi vipreṇa vedoktaiḥ karmabhis tadā nāmakarma ca viprās tu cakruḥ paramasatkṛtam
GE07
sādhumatī
T17
alaṅghyo yaṃ girirmartyaistadihaiva varaṃ kṣaṇam sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ iti cintayatastasya tatra toyārthamāyayuḥ gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ kasyedaṃ nīyate toyamiti praṇayapeśalam
GK21
tasya sa eva dohadaḥ saṃvṛttaḥ
K01
jātaḥ kariṣyati surair api duṣkarāṇi vādair vimohayati yajñakṛto tadarhān śūdrān kalau kṣitibhujo nyahaniṣyad ante evaṃvidhāni janmāni karmāṇi ca jagatpateḥ bhūrīṇi bhūriyaśaso varṇitāni mahābhuja
GP10
Much of what they know has been filtered for them at second or third hand without their realizing what was added or lost in the filtration Although the quotations in Part II by their sheer length numbers may at times seem like overkill they are important for the context they give to the teachings
E
etenavāahnādevāḥsvargaṃllokamāyan
GV02
de rnams kyis smras pa myur du sgo phye zhig gzhon nu nor bzang dii mjug nas ong ste dpung gi tshogs di ni dei yin no gal te myur du ma phye na thams cad rmeg med par gyur ro de rnams kyis bdag cag rgyal la mi ldog ste gzhon nu blo dang ldan la min
T
tatrānumeyasāmānyenaliṅgasāmānyasyānuvidhānadarśanamsādharmyanidarśanam
GSP32
na manaḥsaṃsparśam anirodha iti vikalpayiṣyanti
K02
ukthebhir vṛtrahantamā yā mandānā cid ā girā āṅgūṣair āvivāsataḥ upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye sumṛḍīkā bhavantu naḥ brahmāṇi me matayaḥ śam sutāsaḥ śuṣma iyarti prabhṛto me adriḥ ā śāsate prati haryanty ukthemā harī vahatas tā no accha
GV
cetanam
GV01
hamāre kalyāṇa niyamoṃ aura svaicchika saṃsthāoṃ kī sahāyatā se mahilāoṃ aura samājake ārthika rūpa se pichare vargoṃ kī sāmājika aura ārthika sthiti sudhārane keliye vibhinna kāryakramoṃ ke antargata skīmeṃ calāī jā rahī haiṃ
H
meṃ sāhibadīna dvārā citrita kiyā gayā yaha śailī kī dṛṣṭi se cāvaṃra se bhinna evaṃ taiyārī meṃ jyādā acchī kalamase banā hai isī kā samakālīna dūsarā citra saṃbhavataḥ kalyāṇa rāginī śailī kīdṛṣṭi se milatā julatā sā citra hai mārū rāginī kā citra ī meṃcitrita hai
H
bhadrāyāṃ vihitaṃ kāryaṃ holāyāśca prapūjanam
GSD36
atho khalvāhuḥ jāgaritadeśa evāsyaiṣa yāni hyeva jāgratpaśyati tāni supta ityatrāyam puruṣaḥ svayaṃjyotirbhavatītyevamevaitadyājñavalkya soham bhagavate sahasraṃ dadāmyata ūrdhvaṃ vimokṣāyaiva brūhīti sa vā eṣa etasmintsvapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyam pratiyonyādravati buddhāntāyaiva sa yadatra kiṃcitpaśyatyananvāgatastena bhavatyasaṅgo hyayam puruṣa ityevamevaitadyājñavalkya soham bhagavate sahasraṃ dadāmyata ūrdhvaṃ vimokṣāyaiva brūhīti
GV03
śrotravijñānaṃ duḥkham ity upadekṣyanti
K02
evaṃ te sarvadā bhadraṃ bhaved bhave samaṃtataḥ
K14
isa prakāra lagabhaga do māsa meṃ ve āpasa meṃ jura jāte haiṃ isake bāda mātṛ pera se kāṭa kara alaga kara lete haiṃ isa vidhi meṃ mūlavṛnta paudhe komātṛ paudhe ke pāsa le jānā paratā hai aura dekharekha aura siṃcāī ādi adhika karanī paratīhai ina kaṭhināiyoṃ ko dhyāna meṃ rakhakara āma kī sarala va vyāvasāyika prasāraṇa vidhi hetuvigata varṣoṃ meṃ vibhinna anusaṃdhāna kiye gaye
H
tatpratyucyate na tṛtīye tathopalabdheḥ na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ kutaḥ tathopalabdheḥ tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate jāyasva mriyasvetyetattṛtīyaṃ sthānam chā
GSP33
pradhānakarmaṇy āvāpagamanam yatredam uktaṃ syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam kasmāt kuśalaṃ hi me bahv anyad asti yatrāyam āvāpaṃ gataḥ svarge py apakarṣam alpaṃ kariṣyati iti
GSP34
anavaśeṣasarvasattvaduḥkhāgniskandhapraśamanāya bodhisattvānāṃ mahākarūṇāmeghaḥ samudāgacchati saṃkṣepaeṇa kulaputra etatpramukhāni daśa bodhisattvacaryānayamukhāsaṃkhyeyaśatasahasrāṇi yāni bodhisattvena samudānayitavyāni api tu khalu punaḥ kulaputra sarvadharmasamavasaraṇā bodhisattvānāṃ caryā yaduta jñānānugamāya
K09
brahmaprasūtā hi pracaranti
GV02
evametadityādi
T03
svaguṇaślāghayāsmākaṃ taiḥ karṇau badhirīkṛtau
T09
ādiśattaṃ ca sā svapne devī tuṣṭāsmi putra te dadāmyarthaśriyaṃ kiṃ te kiṃ vā bhogaśriyaṃ vada
GK21
atra śikṣāyāṃ śikṣamāṇā bodhisattvā mahāsattvā balānyanuprāpnuvanti
K05
yadā bhāvanayā karttā prathamaṃ pratipadyate
GSP28
kiṃ kāraṇam
GSP31
de nas byang nas zhugs na
T
dga bar byed dga mgur spyod par byed de rtse bar byed dga bar byed dga mgur spyod par byed pa las rim gyis bu bzhi btsas te yal ga dang lcugs ma dang rjes su mthun pai lcugs ma dang sa gao de rnams bsrings bskyed de chen por gyur nas
T
duḥkham eva pratyavaimi bhagavān āvaṭya uvāca yad idam āyuṣmataḥ pradhānavaśitvam anuttamaṃ ca saṃtoṣasukhaṃ kim idam api duḥkhapakṣe nikṣiptam iti bhavagāñ jaigīṣavya uvāca viṣayasukhāpekṣayaivedam anuttamaṃ saṃtoṣasukham uktam kaivalyasukhāpekṣayā
GSP34
chos ma yin pas ni ma yin pas
T
kulaśreṣṭhaṃ ca kulapravaraṃ ca kulavaśiprāptaṃ ca maheśākhyaṃ ca mahāparivāraṃ ca aśramaparivāraṃ ca anuraktaparivāraṃ ca abhedyaparivarañ ca mātṛjñaṃ ca pitṛjnaṃ ca śrāmaṇyaṃ ca brāhmaṇyaṃ ca kulajyeṣṭhāpacāyakaṃ ca prabhūtadhanadhānyaṃ ca
K14
dūsare eka pratibhāsampanna vyaktiātmanirbhara vyakti hotā hai use saṃgaṭhita pustakālaya sevā para anivārya rūpase āśrita nahīṃ honā paratā prati vyakti vidhiḥ isa vidhi ke dvārā yaha nirdhārita kara liyā jātā haiki kisī kṣetra pradeśa athavā rāṣṭra ko mānaka pustakālaya sevā pradānakarane ke uddeśya kī pūrti ke lie prati vyakti kitanā nyūnatam vyayakaranā hogā
H
rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ tathā tasmin nipatite rākṣasās te gatā diśaḥ śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ sa babhūva mahātejā vyapāsta gatajīvitaḥ
GE09
ūvadhyaṃ udarasthamardhajīrṇamaśanaṃ sikatā viśliṣṭāvayavatvasāmānyāt sindhavaḥ syandanasāmānyannadyo gudā nāḍyo bahuvacanācca yakṛccaklomānaśca hṛdayasyādhasthāddakṣiṇottarau māṃsakhaṇḍau klomāna iti nityaṃ bahuvacanamekasminneva parvatāḥ kāṭhinyāducchritatvācca
GV05
rājā kī anupasthiti meṃ usake putra uttara para gaurakṣā kā bhāra āparā
H
blta na sdug cing mdzes pa dang
T
mā haivāsya syād bhadanta subhūte vacanīyam na te buddhā bhagavantaḥ prajñāpāramitāyāṃ saṃvidyante nāpi tāni kuśalamūlāni
K03
tshegs chen pos dir mchis lags so
T
gaṅgājalābhiṣekeṇa yathā prītir bhaven mama tathā tvaddarśanāt prītir antaḥ śītayatīva mām Rām I c antaḥ manasi vigatecchābhayakrodho vītarāgo nirāmayaḥ idam atyadbhutam brahman yad bhavān mām upāgataḥ
GSP27
jaganti tāny anantāni sampannāny abhitas svayam
GSP35
i tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ii prātibhāt sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam śrāvaṇād divyaśabdaśravaṇam vedanād divyasparśādhigamaḥ ādarśād divyarūpasaṃvit āsvādād divyarasasaṃvit vārtāto divyagandhavijñānam ity etāni nityaṃ jāyante
GSP34
na ca darbhāḥ svasattāmātreṇa kāṃcit kriyām akurvataḥ pāvane karaṇaṃ bhavantīti
GSD36
tān sarvānatraiva samantanetre tathāgatabodhisattvacaryāvabhāse dharmaparyāye pratiṣṭhāpayāmi niveśayāmi
K09
samāptaṃ ca phale vākyam
GSP28
paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā
K05