sentences
stringlengths
1
18.1k
label
stringclasses
76 values
yad apīcchate paryeṣamāṇo na labhate tad api duḥkham
XX
uśīnareṣvabhūdrājā suyajña iti viśrutaḥ
GP10
sarvātodyavidhānaiśca tathā gītasvanena ca
GK18
What is its drawback
E
abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
GE09
tvadālokanayaivaite sthitiṃ yānti sukhādaya sūryālokanayā prātarvarṇāḥ śuklādayo yathā labdhātmāno vinaśyanti saṃbandhakṣaṇa eva te te tamāṃsīva dīpasya dṛṣṭā eva vrajantyalam tamastā tamaso dīpāsattāyāṃ sphuṭatāṃ gatā dīpasaṃbandhasamaye sā cotpadya vinaśyati
GSP27
niṣedhas tu śāstralakṣaṇa ity avivāhyaiva śūdrā
GSD36
baiṃka ऑṭo aura meṭala śeyaroṃ meṃ bikavālī se sabhī pramukha sūcakāṃka girāvaṭa ke sātha baṃda hue bambesṭakaeksaceṃja bīesaī kā seṃseksa paiṃṭa yānī kī girāvaṭa ke sātha para baṃda huā naiśanalasṭakaeksaceṃja enaesaī kā niphṭī bhī iṃṭa girakara ke stara para baṃda huā
H
vā avivādāditi cet na ghaṭaśaktatvena jñātaṃ padaṃ svārthasmaraṇadvārā ākāṅkṣādisahakārivaśāt
GSP29
yasya vijyabhrori kadal iti vadanti
GK23
upādānaṃ duḥkham ity upadekṣyanti upādānam anātmety upadekṣyanti upādānam aśubham ity upadekṣyanti evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti te upādānam anityam iti gaveṣiṣyante upādānaṃ duḥkham iti gaveṣiṣyante
K02
tataḥ sādhayediti
K12
dhanyo smy anugṛhīto
GR14
Theyre like a person who has awakened but has yet to open his eyes The discernment that comes from developing the mind though is like waking up and seeing the truth past present and future in all four directions We can clearly see stress its cause its disbanding and the Path to its disbanding and so can abandon the first set of Fetters
E
bhaviṣyadgrāmakagrāmyakārye tiṣṭhasi no yathā
GSP35
paramātmamayī śaktir advaitaiva vijṛmbhate
GSP27
sarakārī vebasāiṭa haraḍikṭaḍaṭakāma ke mutābika misra ke adhikārī sośala neṭavarkiṃga se jurī anya pramukha vebasāiṭsa ke khilāpha bhī kārravāī kara sakatī hai phesabuka yūṭyūba parasaṃśaḍaṭakāma para bhī pābaṃdī lagāī jā sakatī hai venejuelā ke rāṣṭrapati hyūgośāveja ne spena ke baiṃkiṃga samūha bībīvīe ke eka sahayogī baiṃka ke mukhyakāryakārīadhikārī sīīo ko budhavāra ko ṭeliphona para huī bātacīta ke daurāna baiṃka kī saṃpatiyāṃ jabta karane kī cetāvanī dī hai
H
aṅgirasasya ye vibhāvānu bhāvāḥ tadekarūpaṃ sat tadekarūpatāṃ sampādyetyarthaḥ
GK16
prajāpatiḥprajātikāmastapoatapyata
GV02
Then Mara the Evil One sad dejected at realizing Uppalavanna the nun knows me vanished right there At Savatthi Then early in the morning Vijaya the nun put on her robes and taking her bowl outer robe went into Savatthi for alms When she had gone for alms in Savatthi and had returned from her alms round after her meal she went to the Grove of the Blind to spend the day
E
varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ
T13
yo yaḥ kṛtto daśamukhabhujas tasya tasyaiva vīryaṃ labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ
GK22
bhāvyam evaṃsamācārais tair anyair apy anekaśaḥ nāradenāmunā bhāvyaṃ punar anyena cānagha evam evātriṇā bhāvyaṃ punar anyena cādhunā evaṃ kalatrakarmabhyāṃ yuktenānena bhūriśaḥ evaṃjanmādinā bhāvyaṃ vyāsena ca śukena ca
GSP35
āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ daśārhasya suto vyomā vyomno jīmūta ucyate jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ atha bhīmarathasyāsīt putro navarathas tathā tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ
GP11
bhagavān āha
K05
niviṣṭaguṇasambhāvanastasminmahāsattve kiṃ nu khalvayamavyavasitatvānniḥsnehatayā vā mayi steyaṃ na pratipadyate utādharmasaṃjñayeti samutpannavimarśastatsvabhāvavyaktīkaraṇārthaṃ bodhisattvamuvāca bho mahābrāhmaṇa amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim
T09
gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ
T17
vyaktigrahe ca tacchabdarupādanyanna dṛśyate
T11
tatrāsīnaṃ mahātmānaṃ buddhaṃ trailokyaviśrutam
K12
yā ca mahāmaitrī
XX
ubhā karṇā hiraṇyayā ā sute siñcata śriyaṃ rodasyor abhiśriyam rasā dadhīta vṛṣabham te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ mitho nasanta jāmibhiḥ upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi
GV01
yathā dagghabījaṃ na punaḥ prarohati
XX
We realized that the this that and the other thing were not the this that and the other thing we thought we saw yesterday
E
pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya
K03
etat tyam
GV05
śāntyudakādi ājyabhāgāntaṃ kṛtvā yaḥ pauruṣeyeṇa kraviṣā samaṅkte ityetābhiścatasṛbhirājyaṃ juhuyāt
GV06
tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ kṛtārthamānī muditaḥ pratasthe śabaras tataḥ prāpya svapallīm ādāya muktāmṛgamadādikam bhūri bhāraśatair hāryam asmadgṛham athāyayau sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat
GK21
blta na sdug pa dang
T
hālāṃki yaha mānā jātā hai ki besṭa myūjika vahī hai jo marīja ke pasaṃda kā ho lekina risarca ke jarie khāsa taraha kā myūjika taiyāra kiyā jāegā jo ki jyādā prabhāvaśālī hogā bārṭsa aura dalaṃdananaiśanalahelthasarvisaṭrasṭa meṃ hone vāle ṭrāyala meṃ marīja śāmila kie jāeṃge ṭrāyala dapablikaiṃgejameṃṭaphāuṃḍeśanacairiṭī kī ora karāyā jāegā
H
tasyaivaṃ bhavaty adhimokṣyavijñāne saty adhimokṣavijñānaṃ yujyate nāsatīti viditvādhimokṣavi
K06
But why Nanda are you discontented with leading the holy life
E
ṣaṭsaptatiḥ saptasaptatiḥ aṣṭāsaptatiḥ ekonāśītiḥ aśītiḥ ekāśītiḥ dyaśītiḥ tryaśītiḥ caturaśītiḥ pañcāśītiḥ ṣaḍaśītiḥ saptāśītiḥ aṣṭāśītiḥ ekonanavatiḥ navatiḥ ekanavatiḥ
T17
tadāparopi pūrveṇetyataḥ saṃyogasyobhayapadārthādhīnatvena parasparasvabhāvānupraveśānna kasyacidaṇorekasvabhāvatā
T03
mahākāruṇiko mantrīṃ vepathu samprajāyatām karuṇārdreṇa manasā imāṃ vācāmabhāṣata kiṃ duḥkhaṃ bhavatāṃ loke samprabhāṣatha mā ciram te ūcurdīnamanasā bubhukṣāsmat samprabādhate triṣitāḥ pretaloke smiṃ ciraṃ kālaṃ mahātmanaḥ mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam
K12
bahucittavādinastu yathendriyaṃ vijñānamutpadyate
T07
yasmānna prāpsyate prāpto na dhakṣyatyadahan punarityādi
T04
If evil unskillful thoughts connected with desire aversion or delusion still arise in the monk while he is scrutinizing the drawbacks of those thoughts he should pay no mind pay no attention to those thoughts
E
na praṇaśyanti karmāṇi api kalpaśatair api
K10
paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
GE09
divyaśrotrajñānasākṣātkriyāyai cetaḥparyāyajñānasākṣātkriyāyai pūrvanivāsānusmṛtijñānasākṣātkriyāyai divyacakṣurjñānasākṣātkriyāyai cittam abhinirṇāmayāmi so han tāsāṃ sākṣātkriyānāṃ nimittam anudgṛhṇaṃs tābhir abhijñābhir na manye tāś ca paṃcābhijñā nāsvādayāmi nopalabhe
K03
tvaṃ krīḍase ṣaṇmukha kukkuṭena yatheṣṭanānāvidhakāmarūpī dīkṣāsi somo marutaḥ sadaiva dharmo si vāyur acalendra indraḥ sanātanānām api śāśvatas tvaṃ
GE07
pārthivo yaṃ bṛhadbhāgaẖ kim uttho tha kimātmakaḥ
GSP35
viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam
T13
hā mayā durdhiyā tatra samyan na dhāritaṃ vrataṃ etatpāpena nūnaṃ me jāte yam īdṛśī vipat tad atra kiṃ kariṣyāmi kolamukhī yato smy ahaṃ tat tatra kathaṃ evaṃ hi pratiyāyaṃ nṛpālayaṃ yac cāhaṃ durmatir duṣṭā svakṛtapāpabhāginī
K14
śivamāpuśca te sarve brahmaṇā ca śivena ca punaḥ pravartito yajño yathāpūrvaṃ mahātmanaḥ
GP12
na ca tāvad bhaktakṛtyamakārṣīt
K10
aura isase saṃbaṃdhita dūsare vivaraṇa ke sāthaisakā bilkula bhinnabhinna dṛśya prabhāva banatā hai cehare kama jīvanta hai śeroṃ ke citraṇa meṃ pūrvajoṃ ke citraṇa jaisī gatiśīlatā evaṃ hasta laikhīyacaritra kā abhāva hai vailva saṃgraha ke dūsare citra meṃ eka samakālīna kintu tulanātmaka śrṛṃkhalādikhāī gaī hai jisameṃ kucha kālpanika dṛśya citra kā vibhinna prastutīkaraṇahai
H
nausāla pahale nepāla ke rājakumāradīpeṃdra ne apane pitā nareśabireṃdra aura pūre parivāra kī golī mārakara hatyākara dī thī
H
sā kiṃ jñeyapade niviśate na vā
GSP36
apuṇyavantam vā garbhasaṃsthitaṃ satyam etāṃ darśanaṃ sasu kṛtakarmopacāra na saṃśayaḥ na tithiṃ naiva nakṣatraṃ ahorātraṃ naiva vidhīyate kevalaṃ jāpabaliṃ caiva śuciśaucasusnā tañ ca śucivastraṃ dhāraṇaṃ satyavādī maitracittaś ca guruśuśrūṣā sā dhāraka śucibhojanapānañ ca saṃkarabhojya vivarjanam
K12
udghātakvaṇitavilolahemaghaṇṭaḥ prālambadviguṇitacāmaraprahāsaḥ
GK20
tenocyate acaryā bodhisattvacaryeti
K06
kumudāni nimīlantītyādīnyasyodāharaṇāni
GK16
artho na sambhṛtaḥ kaścin na vidyā kācid arjitā
GK22
samattaprāsādikaḥ
T17
śāntā vyavaharantopi sattvasthāḥ saṃyatendriyāḥ nityaṃ paśyanti tajjayotirna dvaitaikyena vāsanā antarmukhatayā sarvaṃ cidvahnau trijagattṛṇam juhvatontarnivartante muneścittādivibhramāḥ vivekaviśadaṃ cetaḥ sattvamityabhidhīyate bhūyaḥ phalati no mohaṃ dagdhabījamivāṅkuram
GSP27
na virodha ityabhiprāyaḥ
T03
eko tha vāpy acyuta tatsamakṣaṃ
GSP33
hāla meṃ viśva prasiddha abhinetā ṭamakrūja ke nidhana kī aphavāha urī
H
Āyurvedadīpikā māṣaparṇabhṛtīyasambandho pi pūrvavat māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet
GS40
bdun gyi bar du song na yang rtsva dang
T
taṃ vai pariṣyanda utsādayet
GV03
te ca saṃghadṛmānā valgu manojñaṃ śravaṇīyaṃ śabdamanuravanto yena rājā mahāprabhaḥ tenāvanamanti sma praṇamanti sma ye ca te suprabhasya mahānagarābhyantaravāsinaḥ sarve te prītiprāmodyaparisphuṭacetaso yena mahāprabho rājā tenābhimukhāḥ sarvaśarīreṇa praṇamanti sma
K09
dhṛto veśma ivākāśe ko hy etena na vismayet pratiṣiddhe mama mahe mayeyaṃ ruṣitena vai ativṛṣṭiḥ kṛtā kṛṣṇa gavāṃ vai saptarātrikī sā tvayā pratiṣiddheyaṃ meghavṛṣṭir durāsadā devaiḥ sadānavagaṇair durnivāryā mayi sthite aho me supriyaṃ kṛṣṇa yat tvaṃ mānuṣadehavān
GE07
śaRaḥ aCi
GS24
pratyekabuddhānārhatānāṃ pūjitānāṃ dadet sadā
K12
PB gauś cāyuś ca stomau bhavataḥ
GV02
yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi
GSP33
In the same way when an individual is pure in his bodily behavior verbal behavior and periodically experiences mental clarity calm one should at that time pay attention to the purity of his bodily behaviorthe purity of his verbal behavior and to the fact that he periodically experiences mental clarity calm
E
yaḥ purāsīn mahābuddhaḥ sarvajñaḥ śrīghano jinaḥ sarvavidyākalābhijño dharmarājas tathāgataḥ śāstārhan sugato nāthas traidhātukavināyakaḥ sa śākyādhipatir loke hitāya ca samaṃtataḥ saddharmadeśanāṃ kṛtvā bodhimārgaṃ prakāśayan
K14
START BrhUp
GV05
Excellent Sariputta Excellent When a disciple of the noble ones enters remains in seclusion rapture there are five possibilities that do not exist at that time The pain distress dependent on sensuality do not exist at that time The pleasure joy dependent on sensuality do not exist at that time
E
tad bhāvena abhāva sakyam abhisaṃboddhuṃ
K05
pahalī bidhi meṃ bacce ko mā ke sātharakhakara pālā jātā hai
H
gavāṃ vā vatsaiḥ sā saṅgavavelā tasminkāle yatsāvitraṃ rūpaṃ sa ādirbhaktiviśeṣa oṅkārastadasya vayāṃsi pakṣiṇo nvāyattāni
GV05
From fabrications as a requisite condition comes consciousness
E
rayimaditivāasyarūpam
GV02
He speaks words worth treasuring seasonable reasonable circumscribed connected with the goal This is how one is made pure in four ways by verbal action And how is one made pure in three ways by mental action There is the case where a certain person is not covetous
E
ākhyātaṃ tava siddhasya siddhamārge prasiddhakam
GSP30
Then there is the case where a monk has recovered from his illness not long after his recovery
E
Va rājā tu dharmeṇaanuśāsananuśās
GSD37
guṇābhimānī sa tadā karmāṇi kurute vaśaḥ
GP10
It is as soon as by testing him he comes to see that he is purified from ideas provocative of lust hate and delusion that he then plants his faith in him
E
taduktaṃ sūtrakāreṇa hasitagītanṛtya huḍu kkāra namaskārajapyaṣaḍaṅgopahāreṇopatiṣṭheteti
GSP36
yat nāsatyā
GV01
zla ba bzhi ni
T
So to answer the question with which we began Vipassana is not a meditation technique
E
hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā
GS25
isa kāla kāla ke citroṃ ke avaśeṣa guphā aura meṃ haiṃ vastutaḥ ajantā kī sabhī guphāe pūrṇa rūpa se citroṃ se aṃkita thīṃ kintukāla ke lambe pravāha meṃ yahā ke adhikāṃśa citra naṣṭa ho gaye ina citroṃmeṃ jahā kucha śailīgata vibhinnatāeṃ haiṃ vahā saṃyojana chāyāprakāśa raṃgayojanā uccakoṭi kī abhivyaṃjanā evaṃ saundarya ityādi meṃ kāphī ekarūpatā hai
H
śubhāyāṃ śrāvaṇaṃ
GR14