sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
yad apīcchate paryeṣamāṇo na labhate tad api duḥkham
|
XX
|
uśīnareṣvabhūdrājā suyajña iti viśrutaḥ
|
GP10
|
sarvātodyavidhānaiśca tathā gītasvanena ca
|
GK18
|
What is its drawback
|
E
|
abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
|
GE09
|
tvadālokanayaivaite sthitiṃ yānti sukhādaya sūryālokanayā prātarvarṇāḥ śuklādayo yathā labdhātmāno vinaśyanti saṃbandhakṣaṇa eva te te tamāṃsīva dīpasya dṛṣṭā eva vrajantyalam tamastā tamaso dīpāsattāyāṃ sphuṭatāṃ gatā dīpasaṃbandhasamaye sā cotpadya vinaśyati
|
GSP27
|
niṣedhas tu śāstralakṣaṇa ity avivāhyaiva śūdrā
|
GSD36
|
baiṃka ऑṭo aura meṭala śeyaroṃ meṃ bikavālī se sabhī pramukha sūcakāṃka girāvaṭa ke sātha baṃda hue bambesṭakaeksaceṃja bīesaī kā seṃseksa paiṃṭa yānī kī girāvaṭa ke sātha para baṃda huā naiśanalasṭakaeksaceṃja enaesaī kā niphṭī bhī iṃṭa girakara ke stara para baṃda huā
|
H
|
vā avivādāditi cet na ghaṭaśaktatvena jñātaṃ padaṃ svārthasmaraṇadvārā ākāṅkṣādisahakārivaśāt
|
GSP29
|
yasya vijyabhrori kadal iti vadanti
|
GK23
|
upādānaṃ duḥkham ity upadekṣyanti upādānam anātmety upadekṣyanti upādānam aśubham ity upadekṣyanti evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti te upādānam anityam iti gaveṣiṣyante upādānaṃ duḥkham iti gaveṣiṣyante
|
K02
|
tataḥ sādhayediti
|
K12
|
dhanyo smy anugṛhīto
|
GR14
|
Theyre like a person who has awakened but has yet to open his eyes The discernment that comes from developing the mind though is like waking up and seeing the truth past present and future in all four directions We can clearly see stress its cause its disbanding and the Path to its disbanding and so can abandon the first set of Fetters
|
E
|
bhaviṣyadgrāmakagrāmyakārye tiṣṭhasi no yathā
|
GSP35
|
paramātmamayī śaktir advaitaiva vijṛmbhate
|
GSP27
|
sarakārī vebasāiṭa haraḍikṭaḍaṭakāma ke mutābika misra ke adhikārī sośala neṭavarkiṃga se jurī anya pramukha vebasāiṭsa ke khilāpha bhī kārravāī kara sakatī hai phesabuka yūṭyūba parasaṃśaḍaṭakāma para bhī pābaṃdī lagāī jā sakatī hai venejuelā ke rāṣṭrapati hyūgośāveja ne spena ke baiṃkiṃga samūha bībīvīe ke eka sahayogī baiṃka ke mukhyakāryakārīadhikārī sīīo ko budhavāra ko ṭeliphona para huī bātacīta ke daurāna baiṃka kī saṃpatiyāṃ jabta karane kī cetāvanī dī hai
|
H
|
aṅgirasasya ye vibhāvānu bhāvāḥ tadekarūpaṃ sat tadekarūpatāṃ sampādyetyarthaḥ
|
GK16
|
prajāpatiḥprajātikāmastapoatapyata
|
GV02
|
Then Mara the Evil One sad dejected at realizing Uppalavanna the nun knows me vanished right there At Savatthi Then early in the morning Vijaya the nun put on her robes and taking her bowl outer robe went into Savatthi for alms When she had gone for alms in Savatthi and had returned from her alms round after her meal she went to the Grove of the Blind to spend the day
|
E
|
varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ
|
T13
|
yo yaḥ kṛtto daśamukhabhujas tasya tasyaiva vīryaṃ labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ
|
GK22
|
bhāvyam evaṃsamācārais tair anyair apy anekaśaḥ nāradenāmunā bhāvyaṃ punar anyena cānagha evam evātriṇā bhāvyaṃ punar anyena cādhunā evaṃ kalatrakarmabhyāṃ yuktenānena bhūriśaḥ evaṃjanmādinā bhāvyaṃ vyāsena ca śukena ca
|
GSP35
|
āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ daśārhasya suto vyomā vyomno jīmūta ucyate jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ atha bhīmarathasyāsīt putro navarathas tathā tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ
|
GP11
|
bhagavān āha
|
K05
|
niviṣṭaguṇasambhāvanastasminmahāsattve kiṃ nu khalvayamavyavasitatvānniḥsnehatayā vā mayi steyaṃ na pratipadyate utādharmasaṃjñayeti samutpannavimarśastatsvabhāvavyaktīkaraṇārthaṃ bodhisattvamuvāca bho mahābrāhmaṇa amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim
|
T09
|
gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ
|
T17
|
vyaktigrahe ca tacchabdarupādanyanna dṛśyate
|
T11
|
tatrāsīnaṃ mahātmānaṃ buddhaṃ trailokyaviśrutam
|
K12
|
yā ca mahāmaitrī
|
XX
|
ubhā karṇā hiraṇyayā ā sute siñcata śriyaṃ rodasyor abhiśriyam rasā dadhīta vṛṣabham te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ mitho nasanta jāmibhiḥ upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi
|
GV01
|
yathā dagghabījaṃ na punaḥ prarohati
|
XX
|
We realized that the this that and the other thing were not the this that and the other thing we thought we saw yesterday
|
E
|
pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya
|
K03
|
etat tyam
|
GV05
|
śāntyudakādi ājyabhāgāntaṃ kṛtvā yaḥ pauruṣeyeṇa kraviṣā samaṅkte ityetābhiścatasṛbhirājyaṃ juhuyāt
|
GV06
|
tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ kṛtārthamānī muditaḥ pratasthe śabaras tataḥ prāpya svapallīm ādāya muktāmṛgamadādikam bhūri bhāraśatair hāryam asmadgṛham athāyayau sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat
|
GK21
|
blta na sdug pa dang
|
T
|
hālāṃki yaha mānā jātā hai ki besṭa myūjika vahī hai jo marīja ke pasaṃda kā ho lekina risarca ke jarie khāsa taraha kā myūjika taiyāra kiyā jāegā jo ki jyādā prabhāvaśālī hogā bārṭsa aura dalaṃdananaiśanalahelthasarvisaṭrasṭa meṃ hone vāle ṭrāyala meṃ marīja śāmila kie jāeṃge ṭrāyala dapablikaiṃgejameṃṭaphāuṃḍeśanacairiṭī kī ora karāyā jāegā
|
H
|
tasyaivaṃ bhavaty adhimokṣyavijñāne saty adhimokṣavijñānaṃ yujyate nāsatīti viditvādhimokṣavi
|
K06
|
But why Nanda are you discontented with leading the holy life
|
E
|
ṣaṭsaptatiḥ saptasaptatiḥ aṣṭāsaptatiḥ ekonāśītiḥ aśītiḥ ekāśītiḥ dyaśītiḥ tryaśītiḥ caturaśītiḥ pañcāśītiḥ ṣaḍaśītiḥ saptāśītiḥ aṣṭāśītiḥ ekonanavatiḥ navatiḥ ekanavatiḥ
|
T17
|
tadāparopi pūrveṇetyataḥ saṃyogasyobhayapadārthādhīnatvena parasparasvabhāvānupraveśānna kasyacidaṇorekasvabhāvatā
|
T03
|
mahākāruṇiko mantrīṃ vepathu samprajāyatām karuṇārdreṇa manasā imāṃ vācāmabhāṣata kiṃ duḥkhaṃ bhavatāṃ loke samprabhāṣatha mā ciram te ūcurdīnamanasā bubhukṣāsmat samprabādhate triṣitāḥ pretaloke smiṃ ciraṃ kālaṃ mahātmanaḥ mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam
|
K12
|
bahucittavādinastu yathendriyaṃ vijñānamutpadyate
|
T07
|
yasmānna prāpsyate prāpto na dhakṣyatyadahan punarityādi
|
T04
|
If evil unskillful thoughts connected with desire aversion or delusion still arise in the monk while he is scrutinizing the drawbacks of those thoughts he should pay no mind pay no attention to those thoughts
|
E
|
na praṇaśyanti karmāṇi api kalpaśatair api
|
K10
|
paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
|
GE09
|
divyaśrotrajñānasākṣātkriyāyai cetaḥparyāyajñānasākṣātkriyāyai pūrvanivāsānusmṛtijñānasākṣātkriyāyai divyacakṣurjñānasākṣātkriyāyai cittam abhinirṇāmayāmi so han tāsāṃ sākṣātkriyānāṃ nimittam anudgṛhṇaṃs tābhir abhijñābhir na manye tāś ca paṃcābhijñā nāsvādayāmi nopalabhe
|
K03
|
tvaṃ krīḍase ṣaṇmukha kukkuṭena yatheṣṭanānāvidhakāmarūpī dīkṣāsi somo marutaḥ sadaiva dharmo si vāyur acalendra indraḥ sanātanānām api śāśvatas tvaṃ
|
GE07
|
pārthivo yaṃ bṛhadbhāgaẖ kim uttho tha kimātmakaḥ
|
GSP35
|
viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam
|
T13
|
hā mayā durdhiyā tatra samyan na dhāritaṃ vrataṃ etatpāpena nūnaṃ me jāte yam īdṛśī vipat tad atra kiṃ kariṣyāmi kolamukhī yato smy ahaṃ tat tatra kathaṃ evaṃ hi pratiyāyaṃ nṛpālayaṃ yac cāhaṃ durmatir duṣṭā svakṛtapāpabhāginī
|
K14
|
śivamāpuśca te sarve brahmaṇā ca śivena ca punaḥ pravartito yajño yathāpūrvaṃ mahātmanaḥ
|
GP12
|
na ca tāvad bhaktakṛtyamakārṣīt
|
K10
|
aura isase saṃbaṃdhita dūsare vivaraṇa ke sāthaisakā bilkula bhinnabhinna dṛśya prabhāva banatā hai cehare kama jīvanta hai śeroṃ ke citraṇa meṃ pūrvajoṃ ke citraṇa jaisī gatiśīlatā evaṃ hasta laikhīyacaritra kā abhāva hai vailva saṃgraha ke dūsare citra meṃ eka samakālīna kintu tulanātmaka śrṛṃkhalādikhāī gaī hai jisameṃ kucha kālpanika dṛśya citra kā vibhinna prastutīkaraṇahai
|
H
|
nausāla pahale nepāla ke rājakumāradīpeṃdra ne apane pitā nareśabireṃdra aura pūre parivāra kī golī mārakara hatyākara dī thī
|
H
|
sā kiṃ jñeyapade niviśate na vā
|
GSP36
|
apuṇyavantam vā garbhasaṃsthitaṃ satyam etāṃ darśanaṃ sasu kṛtakarmopacāra na saṃśayaḥ na tithiṃ naiva nakṣatraṃ ahorātraṃ naiva vidhīyate kevalaṃ jāpabaliṃ caiva śuciśaucasusnā tañ ca śucivastraṃ dhāraṇaṃ satyavādī maitracittaś ca guruśuśrūṣā sā dhāraka śucibhojanapānañ ca saṃkarabhojya vivarjanam
|
K12
|
udghātakvaṇitavilolahemaghaṇṭaḥ prālambadviguṇitacāmaraprahāsaḥ
|
GK20
|
tenocyate acaryā bodhisattvacaryeti
|
K06
|
kumudāni nimīlantītyādīnyasyodāharaṇāni
|
GK16
|
artho na sambhṛtaḥ kaścin na vidyā kācid arjitā
|
GK22
|
samattaprāsādikaḥ
|
T17
|
śāntā vyavaharantopi sattvasthāḥ saṃyatendriyāḥ nityaṃ paśyanti tajjayotirna dvaitaikyena vāsanā antarmukhatayā sarvaṃ cidvahnau trijagattṛṇam juhvatontarnivartante muneścittādivibhramāḥ vivekaviśadaṃ cetaḥ sattvamityabhidhīyate bhūyaḥ phalati no mohaṃ dagdhabījamivāṅkuram
|
GSP27
|
na virodha ityabhiprāyaḥ
|
T03
|
eko tha vāpy acyuta tatsamakṣaṃ
|
GSP33
|
hāla meṃ viśva prasiddha abhinetā ṭamakrūja ke nidhana kī aphavāha urī
|
H
|
Āyurvedadīpikā māṣaparṇabhṛtīyasambandho pi pūrvavat māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet
|
GS40
|
bdun gyi bar du song na yang rtsva dang
|
T
|
taṃ vai pariṣyanda utsādayet
|
GV03
|
te ca saṃghadṛmānā valgu manojñaṃ śravaṇīyaṃ śabdamanuravanto yena rājā mahāprabhaḥ tenāvanamanti sma praṇamanti sma ye ca te suprabhasya mahānagarābhyantaravāsinaḥ sarve te prītiprāmodyaparisphuṭacetaso yena mahāprabho rājā tenābhimukhāḥ sarvaśarīreṇa praṇamanti sma
|
K09
|
dhṛto veśma ivākāśe ko hy etena na vismayet pratiṣiddhe mama mahe mayeyaṃ ruṣitena vai ativṛṣṭiḥ kṛtā kṛṣṇa gavāṃ vai saptarātrikī sā tvayā pratiṣiddheyaṃ meghavṛṣṭir durāsadā devaiḥ sadānavagaṇair durnivāryā mayi sthite aho me supriyaṃ kṛṣṇa yat tvaṃ mānuṣadehavān
|
GE07
|
śaRaḥ aCi
|
GS24
|
pratyekabuddhānārhatānāṃ pūjitānāṃ dadet sadā
|
K12
|
PB gauś cāyuś ca stomau bhavataḥ
|
GV02
|
yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi
|
GSP33
|
In the same way when an individual is pure in his bodily behavior verbal behavior and periodically experiences mental clarity calm one should at that time pay attention to the purity of his bodily behaviorthe purity of his verbal behavior and to the fact that he periodically experiences mental clarity calm
|
E
|
yaḥ purāsīn mahābuddhaḥ sarvajñaḥ śrīghano jinaḥ sarvavidyākalābhijño dharmarājas tathāgataḥ śāstārhan sugato nāthas traidhātukavināyakaḥ sa śākyādhipatir loke hitāya ca samaṃtataḥ saddharmadeśanāṃ kṛtvā bodhimārgaṃ prakāśayan
|
K14
|
START BrhUp
|
GV05
|
Excellent Sariputta Excellent When a disciple of the noble ones enters remains in seclusion rapture there are five possibilities that do not exist at that time The pain distress dependent on sensuality do not exist at that time The pleasure joy dependent on sensuality do not exist at that time
|
E
|
tad bhāvena abhāva sakyam abhisaṃboddhuṃ
|
K05
|
pahalī bidhi meṃ bacce ko mā ke sātharakhakara pālā jātā hai
|
H
|
gavāṃ vā vatsaiḥ sā saṅgavavelā tasminkāle yatsāvitraṃ rūpaṃ sa ādirbhaktiviśeṣa oṅkārastadasya vayāṃsi pakṣiṇo nvāyattāni
|
GV05
|
From fabrications as a requisite condition comes consciousness
|
E
|
rayimaditivāasyarūpam
|
GV02
|
He speaks words worth treasuring seasonable reasonable circumscribed connected with the goal This is how one is made pure in four ways by verbal action And how is one made pure in three ways by mental action There is the case where a certain person is not covetous
|
E
|
ākhyātaṃ tava siddhasya siddhamārge prasiddhakam
|
GSP30
|
Then there is the case where a monk has recovered from his illness not long after his recovery
|
E
|
Va rājā tu dharmeṇaanuśāsananuśās
|
GSD37
|
guṇābhimānī sa tadā karmāṇi kurute vaśaḥ
|
GP10
|
It is as soon as by testing him he comes to see that he is purified from ideas provocative of lust hate and delusion that he then plants his faith in him
|
E
|
taduktaṃ sūtrakāreṇa hasitagītanṛtya huḍu kkāra namaskārajapyaṣaḍaṅgopahāreṇopatiṣṭheteti
|
GSP36
|
yat nāsatyā
|
GV01
|
zla ba bzhi ni
|
T
|
So to answer the question with which we began Vipassana is not a meditation technique
|
E
|
hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā
|
GS25
|
isa kāla kāla ke citroṃ ke avaśeṣa guphā aura meṃ haiṃ vastutaḥ ajantā kī sabhī guphāe pūrṇa rūpa se citroṃ se aṃkita thīṃ kintukāla ke lambe pravāha meṃ yahā ke adhikāṃśa citra naṣṭa ho gaye ina citroṃmeṃ jahā kucha śailīgata vibhinnatāeṃ haiṃ vahā saṃyojana chāyāprakāśa raṃgayojanā uccakoṭi kī abhivyaṃjanā evaṃ saundarya ityādi meṃ kāphī ekarūpatā hai
|
H
|
śubhāyāṃ śrāvaṇaṃ
|
GR14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.