sentences
stringlengths
1
18.1k
label
stringclasses
76 values
anutpattikadharmakṣāntikautūhalacittānāṃ niścitavyāhāreṇa
K10
prayogaḥ yadekānekasvabhāvarahitaṃ tadasadvyavahārayogyam yathā viyadabjam ekānekasvabhāvarahitāś ca parābhimatāḥ paramāṇava iti svabhāvahetuḥ
T04
I do not envision any one quality by which unarisen factors for Awakening arise and arisen factors for Awakening go to the culmination of their development like appropriate attention When a persons attention is appropriate unarisen factors for Awakening arise and arisen factors for Awakening go to the culmination of their development
E
vaha buddhihīna aurateṃ haiṃ to āpato samajhadāra haiṃ buddhimāna haiṃ aisā nahīṃ hotā tilu ve donoṃ barī ho gayīhaiṃ agara unakī icchā ho to bhoga kareṃ kisī ko jabardastī kisī bāta se nahīṃrokā jā sakatā jabardastī kyoṃ kareṃge samajhaiyegā pahala maiṃ hī unake manakī thāha le lūṃ phira āpako batā dūṃgī
H
na nimittagrāhī bhavati nānuvyañjanagrāhī
T06
gal te dge dun gyis dus la bab cing bzod na
T
Therefore they leave themselves unprotected
E
hā netrānandakara
T08
vividhākārabhakṣāṃśca bhājane nyasya rājate āgamya ca tadā kṣipraṃ pātre nivedya ca pādayornipatitā sā tu sasutā dharmavatsalā gṛhītvāsau piṇḍapātaṃ tu ākāśe abhyagacchata tato sau jvalamānastu dīpamāleva dṛśyate tena teṣāṃ vāciko dharma vidyate khaḍgacāriṇām
K12
tasmād yo cintyadhātor anutpādo na so cintyadhātuḥ
K02
bcom ldan das dang lhan cig mngon du yang dag par dga ba dang
T
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evam etat
K05
brahmovāca
GP11
ji lta bu dod pai sems bskyed ma thag tu de lta bu lag tu thob par gyur ro
T
yāvad abhāvaśūnyatā yāvad abhāvasvabhāvaśūnyateti nopalabhate sa āsu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpan nopalabhate śūnyam iti
K03
jagadutpattyādivyāpāraṃ varjayitvā anyat aṇimādyātmakamaiśvarya muktānāṃ bhavitumarhati jagavyāpārastu nityasiddhasyaiva īśvarasya kuta tasya tatra prakṛtatvāt asaṃnihitatvāccetareṣām para eva hi īśvaro jagadvyapāredhikṛta tameva prakṛtya utpattyādyapadeśāt nityaśabda nibandhanatvācca
GSP33
mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṃso
XX
tasmād akṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām
GS24
vedadātari upacaritaḥ
GSP28
yaccittaṃ mano
XX
tatkāla kisī prakāra ke uttara kī apekṣā to kisī ko nahīṃ thī
H
āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyaṃ caruṃ bhūtikāmaṃ
GV00
On one occasion the Blessed One was living on Isigili mountain near Rajagaha
E
de nas bcom ldan das di snyam du dgongs
T
sabhā kīdṛśī
GK22
sattāsāmānyarūpeṇa mahācittvātmanāpi ca yac cittattvam arundhatyā yac cittattvaṃ tavānagha yac cittattvaṃ ca pārvatyā yac cittattvaṃ gaṇeṣu ca cittattvaṃ yan mamedaṃ ca cittattvaṃ yaj jagattraye tad deva iti tattvajñā vidur uttamabuddhayaḥ
GSP27
nādyaḥ
GSP36
brdzun du smra ba spangs pa ni bstod do
T
sahasradhārā saptadaśe satī cāṣṭadaśe purā
GR13
There is the case where a monk attends to the perception of light and is resolved on the perception of daytime
E
me mama divyam aprākṛtam aiśvaram evaṃ yathoktaṃ yo vetti tattvatas tattvena yathāvat tyaktvā deham imaṃ punar janma punar utpattiṃ naiti na
GSP33
The Blessed One is practicing for the demise of families The Blessed One is practicing for the downfall of families When Gotama the contemplative is asked this twopronged question by you he wont be able to swallow it down or spit it up Responding As you say venerable sir Asibandhakaputta the headman got up from his seat bowed down to Nigantha Nataputta circumambulated him and then went to the Blessed One
E
osāmā kā mānanā thā ki saūdīaraba ke śāsakoṃ ne hī amarīkī senā ko saūdī zamīna para āne ke lie āmaṃtrita kiyā thā madhya pūrva meṃ amarīkī senā kī mauzūdagī se nārāza osāmābinalādena ne meṃ amarīkā ke khilāfa yuddha kī ghoṣaṇākara dī thī
H
mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ
GS40
Then having stayed at Uruvela as long as I liked I set out to wander by stages to Varanasi
E
vittābhāve punaḥ kāryaṃ kāśairapi kuśombhitaiḥ
GSP30
tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ
K10
apacitataramāṃsāsṛgvasākardamāsu vyapagatabhayaśaṅkās tasya vistāriṇīṣu
T09
yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati
K02
dūtayaḥ pravartanta iti draṣṭavyam sākṣādbhavantīti bhāvaḥ kathaṃ tā jñātavyā ityāha rupalakṣaṇamiti rupameva lakṣaṇaṃ pratītihetuḥ tacca prāguktam dūtayosidhāraṃ ceti dūtayosidhārāvrataṃ ca dvayamidaṃ pavitram ataḥ puṇyavarddhanam yasya mate tadasidhārāvrataṃ
T02
No brahman
E
kiṃ vā maraṇannāma badhyasya bhinnamevāste
T16
tenāpi svagṛhaṃ nītā
K14
This is the type of person in light who is headed for darkness
E
kho bo yang dei sgra thos nas dga ba dang
T
patra kāroṃ lekhakoṃ aura kalākāroṃ kā jamaghaṭa thā anāmikā ne pradarśanī kī saphalatā ke upalakṣya meṃ pārṭī dī thī
H
The thought occurs to him I will have to go on this journey But when I have gone on the journey my body will be tired Why dont I lie down So he lies down He doesnt make an effort for the attaining of the asyetunattained the reaching of the asyetunreached the realization of the asyetunrealized
E
isa saba kāryoṃ ke lieusane niścita rūpa se pustakālaya kā prayoga kiyā hogā yadyapi isa tathya kīora vaha iṃgita nahīṃ karatā hai para dayāladāsa kī racanāe pustakālaya kī mūlyavānavastue bana gayī aisā pratīta hotā hai ki pāuleṭa ne bhī gajeṭiyara phabīkānera likhate samaya isa pustakālaya ke kucha banda bastoṃ ko prayoga ke liekhulavāyā hogā
H
dṛṣṭaṃ viditaṃ vijñātaṃ samyag evābhisaṃbuddhaṃ tathā tat tathāgataḥ praśnaṃ pṛṣṭo vyākuryāt
K10
saṃhatatvāt saṃghaḥ
T03
pūjitāḥ pūjayantyete mānitā mānayanti ca
GK18
vaṇṭayamāṇa ityādi
T08
tantre bhagavatoktavacanāt
T02
tadahni tatraiva kṛtāntagehe rogābhibhūto niyataṃ prayāti avālukāślakṣṇamṛdā pūrite gartaśodhanam kodaṇḍārdhamite khāte jalasikte vapettarum kadalīkṣīriṇau ropyau mūle dattvā tu gomayam avāhitā vinaśyanti sarvakarmakṣamā api
GK22
yadi ārthika dṛṣṭikoṇa ko haṭā diyājāe to bhī use veśyāvṛtti hī kahā jāegā jo aneka vyaktiyoṃ ke sāthayaunasambandha sirpha isalie sthāpita kiyā jāe ki isase vyaktigata santoṣa hotāhai
H
Even if we disregard arguments from tradition there are other good reasons for maintaining that the meaning of the Atthakas paradoxes was designed to be inferred
E
phasaloṃ ke hī samāna paśuoṃ ko rogagrasta karane vāle śatru bhī ṭhaṃḍī jalavāyuoṃ meṃ kama hote haiṃ
H
apasarpa māriṣāpasarpa parvataṃ pātayāmīti
T17
Smelling an aroma with the nose Tasting a flavor with the tongue Touching a tactile sensation with the body Cognizing an idea with the intellect he is set on pleasing ideas is repelled by unpleasing ideas and remains with bodymindfulness unestablished with limited awareness
E
pratyayo hi purā datto vaidehyā surasaṃnidhau
GE09
mithyādṛṣṭaye samyagdṛṣṭaye mithyāpratipattaye samyakpraipattaye mithyāpraṇidhānāya
K10
yan māṃ pṛcchasi dālbhya
GR14
khor los bsgyur bai rgyal po jig rten du byung na
T
puruṣaḥ bhītināṭitakena prasīdantu bhāvamiśrāḥ nāham īdṛśakarmakārī prathamaḥ kiṃ śobhano brāhmaṇa iti kṛtvā kalayitvā rājñā pratigraho dattaḥ puruṣaḥ śṛṇutedānīm ahaṃ śakrāvatārābhyantaravāsī dhīvaraḥ
GK20
sa taṃ dṛṣṭvā cintayati na śakyata eṣā nadī janasahasreṇāpi tenaiva yathā vāhayituṃ kimaṅga punarmayaikena śakyo bāhayituṃ sa pratinivṛttaḥ atha khalu kuladevate jalavāhanaḥ śreṣṭhiputraḥ śīghraṃ śīghramupasaṃkrānto yena rājā Bagchi sureśvaprabhastenopajagāma
K12
vā ye kāye kāyānubhavā utpadyante nekavidhā bahunānāprakārāste na bhaveyurupalabhyante ca
T06
And what is the noble truth of the cessation of stress
E
hālāki ā kyū ne virodha kiyā aura kahā ki ve ise śrīmatī cāodekhanā cāhatī haiṃ magara belipha ne vāpasa dene se inakāra kara diyā aura yahā taka ki ākyū se hara mahīne kucha muhabharāī kī māga bhī kī
H
svaptu śvā svaptu viśpatiḥ
GV00
dhanyānāmaśivaṃ bibharti śubhatāṃ bhavyasvabhāvodbhavaṃ
T09
asau puraskṛtya guruṃ padātiḥ paścādavasthāpitavāhinīkaḥ
GK19
gnas pa ste
T
ajñānavidhamanatā
T04
śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ
GSP30
paripūrṇārṇavaprakhyā citītthaṃ saṃsthitā citiḥ
GSP35
Those whose minds have reached full excellence in the factors of enlightenment who having renounced acquisitiveness rejoice in not clinging to things rid of cankers glowing with wisdom they have attained Nibbana in this very life Long is the night to the sleepless long is the league to the weary
E
samyaṅmithyābodhasādhāraṇātiriktakāraṇajanyatvāt tathā hi pramā samyaṅmithyābodhasādhāraṇātiriktakāraṇajanyā kāryatvād apramāṇyavat samyaktvaṃ niyatajñāne pi kadācinna nirdhāryate niścayatvāniścaye pi sandehaviṣayatvād apramāvat vivādāspadaṃ kāryam
GSP32
strīrūpayauvanasampannā mahājanavallabhā rājñaś cājātaśatroḥ pracaṇḍanāmāmātyas tasya rājño tyartham bahumataḥ
T08
myūcuala phaṃḍoṃ ke nāma sebī ke patra meṃ kahā gayā hai emphī ne jo patra jārī kiyā hai usakī bāteṃ sebī ke sarkulara ke anurūpa nahīṃ haiṃ lihājā āpako salāha dī jātī hai ki emphī kī ora se kī gaī vyākhyā ko tavajjo na deṃ aura sebī ke ko jārī sarkulara kā pūrītaraha se pālana kareṃ
H
dharmeṣu niyojayati
K03
yat sarvajñajñānābhinirhārāya na saṃtiṣṭhate
T04
atimārgakramakulatrikasrotontarādiṣu
GSP30
ca na dvayasaṃjñī bhavati
K05
rbhavet ta saṃ paṃ pṛ kā sambandharahitvena nānyatastad viśiṣyate gavayopamitā yā gaustajjñānagrāhyaśaktatā gabayo śaktā ta saṃ paṃ pṛ kā samvandharahitatvena śiṣyate
T16
He also perceives the cause and the actual dissolution of the dhamma He also perceives both the actual appearing and the actual dissolution of the dhamma with their causes And further the bhikkhu is firmly mindful of the fact that there are only Dhamma That mindfulness is solely for gaining insights progressively solely for gaining further mindfulness stage by stage
E
tadānantyāccāśakyametāvattvaṃ puruṣairjñātum
GV05
sati p caivaṃ gaḍupraveśe kṣitārānirgamakalpite yathāśruti suśliṣṭaṃ kiñcid vaktumīśmahe
GSP28
GSP31
tīsare caraṇa meṃ hone vālī sīṭeṃ pūrvīcaṃpāraṇa paścimīcaṃpāraṇa gopālagaṃja sīvāna sāraṇa aura vaiśālījile ke aṃtargata āte haiṃ sabase jyādā pratyāśī mahuā vidhānasabhā kṣetra meṃ haiṃ to sabase kama pratyāśī raksaula se cunāvī samara meṃ haiṃ
H
sarvavighnaharaṃ devi kakāraṃ toyarūpakam
GR13
ariñjayastu varṣāṇāṃ pañcāśatprāpyate mahīm
GP12
evaṃ tarhi nyāyaprāptānuvādo yaṃ viśeṣārthaḥ
GSD37
cf TS etc ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ
GV06
be uncaused and which must be the final substrate of
GSP31
An untaught worldling O monks experiences pleasant feelings he experiences painful feelings and he experiences neutral feelings
E
unase kaī prakāra ke svādiṣṭa phala milate haiṃ jinheṃ tājā bhī khāyājātā hai aura sukhākara bhī rakhā jā sakatā hai
H
svābhāvikasyāpyādityaprakāśasya tattatprakāśyadeśasaṃbandhasya kālatrayaparicchinnatayā tadviśiṣṭaviṣayiṇī kālaparicchinnatvapratītiḥ na prakāśasvarūpasya kādācitkatvasādhiketi śaṅkate svārasikatve pī ti svārasikatvamsvābhāvikatvam viśiṣṭe vidhiniṣedhau viśeṣaṇamupasaṅkāmataḥ sati viśeṣye bādhe iti nyāyena viśiṣṭe kālāvacchedapratītirviśeṣaṇe paryavasyati
GSP33
ti bhayaṃ śramañ ca vidū
GK20
Theyre processes not things
E
dbang phyug chen poi lhas dur khrod du char phab pai od pai chu de la thungs la ko drai chan zos shing mar phyung bai zho thungs na de lta na khyod mod la sos par gyur te bdag gis de la bsam nas sman rnyed par dkao zhes smras pa yin no
T