input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
अद्य वयं जयपुरतः दिल्लीनगरम् अगच्छाम।
|
On the way to Delhi to Jaipur.
|
मध्यमं वा ।
|
th average.
|
पुस्तक प्रारूपPDF
|
The book in Pdf format
|
१९३८ तमे वर्षे श्रीवेङ्कटस्य विवाहः जानकी देवी नामिकया कन्यया सह अभवत् ।
|
In 1968, Rajiv Gandhi married Sonia Gandhi.
|
उत्पत्ति नाम UPSSSC
|
Her name plsssss
|
१० ख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते।
|
As surely as the truth of Christ is in me, nobody in the regions of Achaia will stop this boasting of mine.
|
वेबसाइटआईओएस आवेदनआवेदन Android
|
The Android app supports
|
अप इन द एअरः
|
Up in the air:
|
साल इति ५३।
|
35th year.
|
मम विद्यालये अनेके अध्यापकाः सन्ति।
|
In my school there are many teachers.
|
2. घी और दूधः
|
2) Milk and milk products:
|
न्यूयोर्क्> संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अन्टोणियो गुट्टरसः द्वितीयवारमपि पदं स्वीकृतवान्।
|
UN General Assembly appointed Antonio Guterres as the UN Secretary-General for a second term.
|
स्कूल उद्दिष्टे परत करण्याकरिता कार्यपत्रके
|
Providing recommendations on the goals of the school
|
कः कालः कियान् समयः ।
|
k: the time.
|
मञ्जूषा - श्वः, तत्र, अत्र, इतस्ततः, अपि
|
Eczema - redness, swelling, and even
|
एक्स-मेन # 13 (अध्याय 10)
|
X-Factor #10 (1 of 3)
|
-चेहरे मास्क, शरीर Scrubs और शरीर मास्क
|
Pin on Scrubs, masks, and skin care
|
एषा शृङ्खला केवलम् आरम्भम् एव अस्ति ।
|
Those ones are just the beginning.
|
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम ।
|
If you love me, you will comply with what I command.
|
आध्यात्मिकः कोणःः July 2015
|
Hand-painted: July 2015
|
एतेन यादृच्छिक-गर्भस्रावः अथवा प्रमुखविकासविकाराः भवितुम् अर्हन्ति।
|
This can result in spontaneous abortion or major developmental disorders.
|
सः नगरस्य मुख्यजलागारात् जलं आदातुं अस्पृश्यसमुदायेभ्यः अधिकार-प्राप्त्यर्थं महाड्-नगरे सत्याग्रहस्य नेतृत्वं कृतवान्।
|
He led a satyagraha in Mahad to fight for the right of the untouchable community to draw water from the main water tank of the town.
|
श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति ।
|
Srinagar is the capital city of the state of Jammu and Kashmir.
|
ना जल-प्रदूषण, ना ध्वनि प्रदूषण
|
No noise pollution and no air pollution.
|
परितो वर्तुलाकारं त्रिलक्षयोजनं वनम् ।
|
crustaceans called Trilobites.
|
2. परिणाम III प्रो एमबीबीएस भाग- I परीक्षा जनवरी 2018
|
Result of BBA Part - III Exam held in the month of April 2018.
|
One Response to "क्षुत्क्षामोपि जराकृशोपि शिथिलप्रायोपि. . . ಕನ್ನಡದಲ್ಲಿ"
|
One Response to "Pigsback - in Canada...."
|
भाषण प्रतियोगिता, पेन्टिग प्रतियोगिता एवं सांस्कृतिक कार्यक्रमों
|
Music, Dance and Cultural programs
|
२५ किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
|
But the man who looks intently into the perfect law that gives freedom, and continues to do this, not forgetting what he has heard, but doing it--he will be blessed in what he does.
|
उत्पादन ८ ते ९ वर्षानी.
|
Experience of 8 to 9 years.
|
पूर्वं द्वारं
|
The east gate
|
प्रतिमासम् अल्प-धनस्य योजनं वस्तुतः भवतः धनस्य शीघ्रतर-वर्धने उपकुर्यात्।
|
Adding a small amount every month can really help build your money faster.
|
स्व परीक्षणः
|
the self-test:
|
गुरुगोविन्दसिंहः महम्मदीयान् विरुध्द्य युद्धं कृत्वा आवेशं न प्रदर्शितवान् ।
|
Guru Gobind Singh had not confined himself to fighting oppression.
|
कंटेनर प्रति सेवारतः 2.25
|
servicing of, 2:25
|
(मागासवर्गीय- 5 वर्षे सूट)
|
(Birth - 5 years)
|
Nels द्वारा टिप्पणियां
|
Submitted by Nels
|
अनेके तज्ज्ञाः मन्यन्ते यत्, भारते ब्याटरीणां उत्पादनार्थं गिगा-फ़्याक्टरीणां स्थापना करणीया इति, यतः ते विद्युद्वाहनेषु ४०% मूल्ययुताः मुख्यभागाः सन्ति।
|
Many experts believe India should set up giga factories for batteries because they are the critical component in E.Vs, accounting for about 40% of total costs.
|
आदित्यः-प्रथमः, तस्य पुत्रः परन्तक-प्रथमः च, अन्तिमपल्लवराजानम् अपराजितवर्मन्-इत्येतं पराजित्य, तमिल्नाडु-देशस्य उत्तरभागेषु राज्यविस्तारम् अकरोत्।
|
Aditya I and his son Parantaka I expanded the kingdom to the northern parts of Tamil Nadu by defeating the last Pallava king, Aparajitavarman.
|
अग्रेसरः चल।
|
well, move on.
|
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
|
the first team games
|
अस्यापि समयः अज्ञात एव ।
|
But time is the unknown.
|
प्रमाणं दृश्यम् ।
|
Evidence can be seen.
|
आवेदनशुल्कम् आनलाइन अपि कर्तुं शक्यमस्ति ।
|
The application fee also can be paid on online.
|
२५ यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।
|
He who loves his life loses it, but he who hates his life in this world keeps it for eternal life.
|
तः मूल, वस्तु वस्तुतः, मूलतः
|
The Basics, Basically
|
पारणञ्चोपवासश्च न कुर्यात्पुत्रवान् गृही' ॥
|
35Now a slave has no permanent place in the family, but a son belongs to it for ever.
|
यूरोपीय-सङ्घः इत्यादिषु अधिकांशदेशेषु अथवा प्रदेशेषु विशिष्टतिथीः आश्रित्य निर्गतानां पत्राणाम् एकः प्रचारः प्रचलति इति अवगच्छन्तु।
|
Be aware that most countries or regions, such as the European Union, have a series of bills in circulation issued after specific dates.
|
विकलांग व्यक्ति (एससी / एसटी) 15 वर्ष
|
A person with disability (SC/ST) Fifteen years
|
अनुमति अस्वीकृत।
|
permission is denied.
|
क्रयणनिमित्तं वस्त्र-पुटस्य उपयोगः पर्यावरणस्य अनुकूलः अपि अस्ति, अतः क्रयण-समये स्वस्य विषये भवतः उत्तम-अनुभूतिः भवेत्।
|
Using cloth bags to shop with is also environmentally friendly, so you can feel good about yourself while you shop.
|
एतत् किमपि एवं स्यात् यथा भवतः उद्योग-सम्बन्धिभिः ५ नूतनैः जनैः सह सम्पर्कः अथवा विधिलेखन-प्रक्रियायाः विशेषज्ञेन सह सम्पर्क-स्थापनम् इति च।
|
This could be something like meeting 5 new people in your industry or connecting with a programming expert.
|
- Sarbanes Oxley अधिनियम के लघु संस्करण
|
The purpose of the Sarbanes Oxley Act
|
उपयोगी जगहः गृह, कार्यालय, शयन कक्ष
|
Suitable for office, living room, bedroom
|
योनो एस् बी ऐ मध्ये सम्पर्कसूचिकातः बहिः स्थितेभ्यः जनेभ्यः मम व्यक्तिगतसूचनां गोपय।
|
Hide my personal information from people outside my contact list on Yono SBI .
|
शासकानाम् आश्रये, तेलुगु-साहित्यस्य विकासे अयं कालः विशेषतया महत्त्वपूर्णः आसीत्।
|
The period was in particular significant for the development of Telugu literature under the patronage of the rulers.
|
केषुचित् कार्येषु भवतः अनुभवकाले चित्राणि ग्रहीतुं आवश्यकता भविष्यति।
|
Some assignments will require you to take pictures during your experience.
|
२७ मतः परम्।
|
through 27th.
|
स्पेन ४-० इङ्ल्यान्ड
|
August 4 - England
|
२००१ तमे वर्षे नगरस्य आधिकारिक-आङ्ग्लनाम क्यालकाटा"-तः "Calcutta" परिवर्त्य कोलकाता" "Kolkata" अभवत् ।
|
In 2001 the capital of West Bengal, Calcutta was renamed Kolkata.
|
यदि दातव्यधनराशिः लघु अस्ति, तर्हि लघु-अभियोग-न्यायालये प्रकरणान् दातुं शक्नोति।
|
If the amount owed isn’t much, you can sue in small claims court.
|
तेषाम् अधः, ३,००० तः ५,००० मीटर् (९,८०० तः १६,४०० पादपर्यन्तं) मध्ये, पश्चिमहिमालयस्य आल्पैन्-गुल्माः, वनस्थली च सन्ति।
|
Below them, between 3,000 and 5,000 metres (9,800 and 16,400 ft) are the western Himalayan alpine shrub and meadows.
|
भवन निर्माण सम्बन्धी सूचना ।
|
Information about the building.
|
उपर्युक्त परिभाषाओं का विश्लेषणः
|
definition of the aforementioned terms:
|
अधिकरणस्य अधिकरण ...
|
The Court Trial...
|
पेक्षा अधिक 10 वर्षे निर्यात अनुभव.
|
and more than 10 years of exporting experience.
|
यूपीपीएससी पीसीएस वेतन 2021: सुविधाएं एवं भत्ता
|
SBI Mutual Fund Recruitment 2021: Roles and Responsibilities
|
(c) गुरुत्वाकर्षण शक्ति (d) पृथ्वी के घूर्णन
|
(a) gravitational pull of the Earth
|
प्रतिवेदनका सारः
|
The Summary of the Report:
|
मेरे आसपास।
|
in around me.
|
13 वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।
|
13The hired hand flees because he is a hired hand and doesn't care for the sheep.
|
परिभाषा संयम इति ।
|
The definition is moderate.
|
शक्ति प्रशिक्षण (7)
|
strength training (7)
|
भारतः प्रादेशिक नियोजन
|
regional planning in india
|
प्रश्नः ४ ॥
|
The question4.
|
तस्वीरः क्योदो न्युज
|
Provided by Kyodo News
|
13 कैप्टेन अमेरिकाः सिविल वॉर (Captain America: Civil War) (2016)
|
Inspired by Captain America: Civil War (2016)
|
समय के महत्त्व पर भाषण
|
The Importance of Time
|
अतीतानां वर्तमानानां च रचनाकार-कलाविदाम् एकः उद्देश्यः नादस्य अनुभूतिः, परं मानवश्रोत्राभ्यां श्रूयमाणः ध्वनिः नादस्य अंशमात्रः एव अस्ति।
|
An aim of composer-performers of the past and present is to realise nāda, however, the sound that is audible to human ears is only a fraction of primordial sound.
|
अमेरिकादेशस्य क्रिश्चियन्विश्वविद्यालयेषु योगः _ लेखनम्
|
The Catholic University of America - Niche
|
YouTube वर अधिक दृश्ये
|
the most views on youtube
|
मेरे गुप्त lifecomma volperiod अध्याय 1 अधिनियम 3
|
the secret life season 1 episode 3
|
यथासंभव - अवयिभाव
|
the structure as much as possible
|
खेल अव्यवसायी जर्मन टेनिस
|
German Professional Tennis Player
|
तेन मन्त्रिणा ।
|
the Ministera.
|
उमेरः ४.६ अर्ब वर्ष
|
Age: 4.5 - 4.6 billion years old
|
यदि भवान् विवाहितः अस्ति तर्हि सहभागिन्या सह वित्तीययोजनायाः विषये विचारयतु, सा सम्मता इति सुनिश्चितं करोतु।
|
If you're married, discuss the financial plan with your spouse and make sure they are on board.
|
सः आंग्लभाषां वदति।
|
he English language.
|
(ग) यूयं पश्यथ।
|
b) You can.
|
कस्यापि भाषायाः चत्वारि सोपानानि नाम -- श्रवणं, भाषणं, पठनं, लेखनं चेति।
|
Linguistic - four dimensions of language, listening, reading, speaking and writing.
|
व्ययतॊ वृद्धिम् आयाति
|
Rise in cost of imports
|
गुरुवार, 10 मई
|
on Thursday, May 10th
|
विज्ञानेऽपीति ॥
|
science research."
|
एकाधिकार एवं अवरोधक व्यापार व्यवहार, (एमआरटीपी) अधिनियम, 1969
|
with that of the Monopolies and Restrictive Trade Practices Act (MRTP) 1969
|
व्यायाम का महत्व - YOGA PRACTICE
|
An introduction to the practice of yoga
|
तेण्डुल्करस्य एषा इन्निङ्ग्स्-क्रीडा 'डेसर्ट्-स्टार्म्' इति प्रसिद्धा अस्ति, यतः इयं क्रीडा मरुभूमि-झञ्झावातेन बाधिता आसीत्।
|
This inning of Tendulkar's is famous as 'Desert storm', as this match was interrupted by a desert storm.
|
ई. स. १९९६ तमे वषे मल्लेश्वरी भारतसर्वकारस्य "राजीवगान्धी-खेल-रत्न-पुरस्कारेण" सम्मानिता अभवत् ।
|
In 2012, he received the highest sporting honor of India "Rajiv Gandhi Khel Ratna Award."
|
० जनशक्ति परिचालन एवम् व्यवस्थापन -
|
U.S. engineers and manage-
|
तीयं नाम्" ।
|
It your name."
|
14 जनवरी, गुरुवार Valentine's Day पर्व
|
February 14, Valentine's day special
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.