input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
दक्षिण चीन सागरः
|
in the South China Sea:
|
माध्यमिक विद्यालयः 119
|
Higher Secondary School: 119
|
रोपणार्थं वनानि उच्छेत्तुं तथा च काफीबीजानि वप्तुं कर्मकराः तमिल्-नाडु इत्यस्मात् राज्यात् आहूताः आसन् यतः बहुभिः स्थानिकजनैः तत्कर्म प्रत्याख्यातम् अथ वा ते अकुशलाः आसन्।
|
Since most native inhabitants either refused to work or were inefficient workers, labours for plantations were brought from the plains of Tamil Nadu to clear forests and grow coffee.
|
मम ऐ सी ऐ सी ऐ ब्याङ्क् अक्कौण्ट् मध्ये कियत् अवशिष्टम् अस्ति?
|
How much is left in my ICICI Bank account?
|
छात्रैः प्राथना क्रियते।
|
The students stand for a prayer.
|
हंगेरिस्थित जनानाम् भाषा, युक्रेननिवासिनः भाषा, हिब्रू-ग्रीक भाषा इत्यादयः।
|
Other Languages: German, Hungarian, Serbian language, etc.
|
सङ्केताक्षराणां विवरणसूची ।
|
list of signees.
|
कुमारस्य पुत्रः अमितकुमारः १९७४ तमे वर्षे "अपने बस की बात नही" इति गीतेन हिन्दी चित्रेषु गायकः अभवत्, तस्य संरचनां कुमारः बडती का नाम दाडी इति चलच्चित्राय कृतवान्।
|
Kumar's son Amit Kumar became a singer in Hindi cinema in 1974 with the song "Apne Bas Ki Baat Nahi", composed by Kumar for the film Badthi Ka Naam Daadi.
|
आर- सुनार, लवार इत्यादि.
|
For example, L - layer, etc.
|
स्वपुत्र्या मणि इत्यनया, पुत्रेण दह्या इत्यनेन च सह सः पूर्णतया स्थानीयतया उत्पादितं सूतीवस्त्रं, खादी इत्येनं धर्तुं प्रवृत्तः।
|
Along with his daughter Mani and son Dahya, he switched completely to wearing khadi, the locally produced cotton clothing.
|
रेकम्बेन्ट्-द्विचक्रिकाः भिन्न-भिन्नान् एर्गोनोमिक्-सिद्धान्तान् आधृत्य परिकल्पिताः सन्ति तथा च यानचालनमुद्रायाः सौकर्यार्थं पर्याणात् वारङ्गदण्ड-तः च आपीडं निवारयन्ति।
|
Recumbent bicycles are designed on different ergonomic principles and eliminate pressure from the saddle and handlebars, due to the relaxed riding position.
|
मत्स्य अपशिष्ट उपयोग।
|
use of fishery resources.
|
किसेः कमलजीत एस. बावा
|
by Kamaljit S. Bawa
|
मुद्दे प्राधिकरण
|
question of the authority's
|
या दक्षिणतः ।
|
Or the South's.
|
अद्य मया प्रातः सप्तवादने उत्थीयति (get up) ।
|
I woke up 7 o'clock in the morning.
|
जल संसाधन सूचना प्रणाली का सुदृढ़ीकरण।
|
Upgraded Water distribution system.
|
तृतीयं विधानम्
|
The 3rd Law
|
इटली-यूकेन 4-2
|
France and United States 2 - 2
|
अनुसन्धान जारीः
|
The investigation exposed:
|
एजेन्सी: संयुक्तराज्य अमेरिकाका राष्ट्रपति-निर्वाचित. . .
|
Being President-Elect of the United States
|
भवतु नाम, परन्तु माम् न पृच्छ! पार्वतम्मा निश्चयेन उक्तवती। "इदानीं कियत् कार्याधिक्यम् अस्ति इति भवान् जानाति। पाकः करणीयः, स्वच्छता करणीया तथा कृषिकार्यमपि। अद्य, एतावान् दीर्घं केशं कर्तयितुं मम समयो नास्ति" इति।
|
“Well, don’t ask me! ” Parvatamma declared."You know I have so much extra work now. There is the cooking and the cleaning and the farm work. Today, I have no time to cut such long hair.”
|
अधिकतम 44 साल।
|
nearly 44 years.
|
7 वां स्थान प्लेऑफः 5 फरवरी (बेनोनी)
|
4th place playoff: 29th April (Mon)
|
अहः पतौ रेफम् ५०
|
The ResNet50
|
(D) अनौपचारिक।
|
C) not formalized.
|
वनानि गजव्याघ्रान् बहुधा धारयन्ति।
|
Forests sustain the population of elephants and tigers.
|
वय - 25 ते 30 वर्षे.
|
Age between 25 to 30.
|
प्रकृतिं हरेत् ।
|
the nature green.
|
तृतीय-पक्ष लेनदेन
|
A. third-party transaction
|
तत्र विमानस्थानकं, रेलस्थानकं, बसस्थानकं च अस्ति ।
|
bridges, airports, and railways.
|
ऋण आवेदन पावति प्रारूप
|
Payday loan application form
|
वायुपट-सूत्राणि विद्युत्रेखासु प्रहारं कृत्वा संलग्नानि भवेयुः, येन विद्युत्-अन्धकारः भवति, वायुपट-वाहकस्य विद्युत्-प्रहारस्य सम्भावना अपि भवति।
|
Kite lines can strike and tangle on electrical power lines, causing power blackouts and running the risk of electrocuting the kite flier.
|
गुरुत्वाकर्षण शक्ति 4)
|
Muscle Power (4)
|
अधिकतम उपयोज्य आवृत्ति
|
The maximum usable frequency
|
मम यू पी ऐ ऐडी पुनः सेट् कर्तुं शक्यसे वा?
|
Can you reset my UPI id?
|
संवीक्षा - 3 फरवरी एवं 4 फरवरी
|
Friday and Saturday, February 3 and February 4
|
पशुषु हैन्ज़् शारीरिक-रक्ताल्पतायाः बहूनि कारणानि सन्ति।
|
In animals, Heinz body anemia has many causes.
|
यदि 6 व्यक्ति 8 घंटे प्रतिदि. . .
|
If you work 8 hours a day...
|
जिला व्यवस्थापक परीक्षा तिथि- 20 फरवरी 2019
|
management exam on November 20, 2016
|
सामान्यतः उल्लिख्यमानानां शिष्यपरम्पराणां गुरवः सन्ति त्यागराजः, मुत्तुस्वामी दीक्षितर्, श्यामा शास्त्री, पापनाशं शिवन् इत्यादयः।
|
People whose disciple-hierarchies are often referred to are Tyagaraja, Muthuswami Dikshitar, Syama Sastri, Swathi Thirunal and Papanasam Sivan, among others.
|
अनुसंधान और विकास प्रभाग - अन्य आख्यायें
|
Head of R&D - Other
|
भाषण और मौन
|
Digressions and Silences
|
स एव धातुः ।
|
It is a METAL.
|
अवेदनं वेदनारहितम् ।
|
Application is painless.
|
अध्यक्षाति ।
|
President of the Commission.
|
एकं प्रकारमाह ।
|
like a month.
|
आचारसंहिता कार्यान्वयनको अवधि समाप्त
|
the end of the application period
|
गुम न हो जाये
|
Don't very
|
1992: पद्म विभूषण से सम्मानित।
|
1991:- Awarded the Padma Vibhushan.
|
श्रेणीःनगरीय अध्ययन व नियोजन पारिभाषिकी
|
Academic Areas: Urban Planning and Design
|
अधिनियम व अध्यादेश1
|
Law and regulations (1)
|
अर्थमन्त्री पूँजीगत सरकार
|
finance minister of the state
|
वयं पुरुषाः ।
|
We are Man.
|
नां "रावी" है।
|
It's called Rave.
|
प्रयुक्तवान् ।
|
has in use.
|
आवेदनपत्रस्य प्रतिप्रेषणस्य अन्तिमतिथिः 1 नवम्बर इति अस्ति ।
|
The application deadline was November 1st.
|
उम्रदराज व जवां (5912)
|
Older and Younger (1595)
|
परन्तु, रुक्नुद्दीनस्य सेनायाः एकः वर्गः मध्येरात्रम् अलावुद्दीनं प्रति पक्षान्तरम् अकरोत्।
|
However, a section of Ruknuddin's army defected to Alauddin at midnight.
|
उपयोजन स्तर, उपयोजन पातळी
|
at the application level
|
भारत रक्षा अधिनियम - 1915
|
Defence of India Act, 1915
|
१७ वयसि तेन लिखिते 'मम भावीयोजनाः' इत्यस्मिन् विषये लिखिते प्रबन्धे (१८ सेप्टेम्बर्, १८९६) The Collected Papers of Albert Einstein Vol.
|
From mes projets d'avenir, a french essay written at age 17 for a school exam (18 september 1896) the collected papers of albert einstein vol 1 (1987) doc.
|
कुल प्रशिक्षित प्रशिक्षु
|
Full-fledged vocational training
|
आग्रा-नगरे तस्याः स्वकीयम् उद्यानम् आसीत् यत् अक्बरेण उपहाररूपेण दत्तम् आसीत् तथा च फ़तेह्पुर्-सिक्री, मण्डु तथा अल्लाहाबाद् इत्यत्र अक्बरेण तस्याः कृते अनेके प्रासादाः निर्मिताः आसन्।
|
She had her own garden in Agra which was gifted to her by Akbar and had several palaces constructed for herself by Akbar in Fatehpur Sikri, Mandu, and Allahabad.
|
वेबसाइट वर्णन
|
The description of the website
|
तद्धि पाक्षिकं।
|
thereby birds.
|
Field स्वतः क्षेत्र अनुक्रमण र उपचार वितरण स्वचालन।
|
Automated field installation and commissioning system and assistance for maintenance.
|
अस्माकं भारते वर्धमानः भ्रष्टाचारः एका महती समस्या ।
|
Corruption in India is a major issue.
|
40 प्रतिशत (16 प्रतिशत) - पूर्ण औपचारिक स्कूली शिक्षा
|
One sixth (16.6%) of all high school
|
आस्ट्रेलियादेशे भारतीयानां क्लेशः
|
Indian Business in Australia:
|
4. आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
|
Exchange Programmes and Activities.
|
प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया (panjiya) भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म ।
|
In the early Jurassic (200 million years ago), the Stikine terrane docked with North America and would later become interior British Columbia.
|
संविदा श्रम (विनियमन एवं उन्मूलन), अधिनियम 1970 - विकिपीडिया
|
Contract Labor (Abolition and Regulation) Act, 1970, and the Trade
|
पणजी इति नगरमस्य राजधानी अस्ति ।
|
Panaji is the capital of the State.
|
पश्चिमबङ्ग-राज्ये मुख्यनदी गङ्गा अस्ति, या धाराद्वये विभज्यते।
|
The main river in West Bengal is the Ganges, which divides into two branches.
|
(२.८.१२५५) सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्
|
12.820 Turbulence in the Ocean and Atmosphere (MIT)
|
परन्तु अनेके जनपदाः, वाणिज्यक्षेत्रस्य वा विपणन-केन्द्रस्य स्थलानि न, अपितु सैन्यबल-केन्द्रं, राजनैतिक-केन्द्रम् इव अपि आसन्।
|
However, a number of cities were military and political centres, rather than manufacturing or commerce centres.
|
विश्लेषणात्मक ज्यामिति 2D और 3D
|
Graphic design, 2D and 3D
|
मुद्रण रेशम मुद्रण वा गर्मी स्थानान्तरण मुद्रण
|
Silk-screen or heat-transfer printing
|
सन्दर्भः सामान्य सापेक्षतावादको १०० वर्ष
|
Anmelden: 100 years of the general theory of relativity
|
सामान्य / अन्य, अनुसंधान
|
work, and other research
|
तिक्कना सोमयाजी, निर्वचनोत्तर रामायणमु, आन्ध्र महाभारतमु च अलिखत्।
|
Tikkana Somayaji wrote Nirvachanottara Ramayanamu and Andhra Mahabharatamu.
|
60 पेक्षा जास्त उत्पादनं
|
Collection of more than 60 products
|
अग्निशमन विभाग।
|
The fire department.
|
महोदय, यहां
|
Sir, in here.
|
सन् २००७स हलिंया दकलय् अप्व बुइकुगु बुलितयेगु धलखय् बुइकूगु मात्रा (१३६ मिलियन टन) व क्षेत्रफल कथं (५६६००० किमि२) तछ्व ४गुगु थासय् ला।
|
In a 2007 ranking of cereal crops in the world, barley was fourth both in terms of quantity produced (136 million tons) and in area of cultivation (566,000ŚćkmŚ_).
|
हां हृदयाय नमः ।
|
Yes, heart.
|
(क) अहं प्रातः विद्यालयं गच्छामि।
|
a. goes to school in the morning.
|
Tag Archives: उत्तर प्रदेश पुलिस पेपर
|
Name of the organization: Uttar Pradesh Police Department
|
C मिथेन , प्रोपेन व ब्यूटेन
|
Methane, propane and butane
|
आईपी कैमराः
|
iss camera:
|
२०१२ तमे वर्षे सः भारते उद्यमयशोर्थीनां सम्मानार्थं विमेन् आफ़् गोल्ड् अण्ड् मेन् आफ़् स्टील् इति शीर्षकेण रेडियो-वन् कार्यक्रमस्य श्रृङ्खलाम् अकरोत्।
|
In 2012, he did a series of Radio One programmes titled Women of Gold and Men of Steel in honour of industry champions in India.
|
२८ ह्यो यथा मिसरीयं हतवान् तथा किं मामपि हनिष्यसि?
|
Are you intending to kill me as you killed the Egyptian?
|
उच्च शक्ति उत्पादन।
|
the higher power output.
|
फिट्ज्सैमन्स् इत्ययं पोस्ट् ट्राम्यटिक् डिसार्डर् इत्यनेन बाधितः इति पूर्वं चिकित्सकसमित्या न्यदीयत अपि च सः न्यायाधीशान् एतं विषयं कथयितुम् अनेकाः प्रार्थनाः अकरोत्।
|
Fitzsimons was previously diagnosed by a medical committee with post traumatic stress disorder and made multiple requests to tell the judges about this.
|
यानि कानि च मित्राणि
|
Cana & friends
|
प्रथमं पृथिव्या॥
|
The first Earth.
|
कुत्ते शैली रसोई 08:00
|
In doggy style 8:00
|
वर्गावधिः २२ मई - ३ जून २०१८ पर्यन्तम् ।
|
The next trip is May 22- June 3, 2018.
|
युद्धादिके सामर्थ्यं शक्तिः ।
|
power of war.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.