input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
१९७७ तमे वर्षे, अमर् अक्बर् आन्थोनी इत्यस्मिन् चलच्चित्रे अभिनयाय तेन प्रथमः फिल्म् फेर् सर्वश्रेष्ठ-नट-पुरस्कारः प्राप्तः, यस्मिन् सः विनोद्-खन्ना तथा ऋषि-कपूर् इति एतयोः समक्षं आण्टोनी गोन्साल्वेस् इति तृतीयस्य नायकस्य पात्रं निरवहत्।
|
In 1977, he won his first Filmfare Best Actor Award for his performance in Amar Akbar Anthony, in which he played the third lead opposite Vinod Khanna and Rishi Kapoor as Anthony Gonsalves.
|
प्रवेशद्वारं निर्मापितम ।
|
The Gates are sealed.
|
नानाकारजनसमूहैः सह संस्कृत्या परम्पराभिः च केरलराज्यं भारतस्य लोकप्रियपर्यटनस्थलेषु अन्यतमं राज्यं राराजते।
|
Kerala's culture and traditions, coupled with its varied demographics, have made the state one of the most popular tourist destinations in India.
|
योजनसहस्राण्युच्छ्रायेण तथा विस्तारेण।
|
prostaglandins and expansion.
|
अध्याय - 9 शीलनिरूपण और चरित्रचित्रण,बाह्यदृश्य चित्रण
|
Chapter 1.-Synthesis and Characterization of Nanoparticles
|
2020तमे वर्षे वर्तमानसमये 'मनोजः आहूजा महोदयः' केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड सीबीएसई इत्यस्याध्यक्षोऽस्ति।
|
Manoj Ahuja is the present chairman of Central Board of Secondary Education (CBSE).
|
प्रस्तुतकर्ता Blogger पर 5:22 am कोई टिप्पणी नहींः
|
at 9:22 AM No comments:
|
सातवां चरण (1 दिन)
|
Stage 1 (71 days)
|
सामान्यजिज्ञासाः (बहुधा पृष्टाः प्रश्नाः) _
|
FAQs (frequently asked questions):
|
सूर्यः न दृश्यते।
|
The Sun can't be seen.
|
उन्नति लघुवित्त
|
The growth of micro-finance
|
हर्षवर्द्धनस्य समयस्तु इतिहासप्रसिद्ध एवेति ।
|
Harsha Vardhan is a famous.
|
250VRMS (अधिकतम समुद्र-स्तर)
|
200m below sea level)
|
अलास्का संयुक्त राज्य अमेरिका देशस्य राज्यम् अस्ति।
|
Alaska is a state of the United States of America.
|
५९ यदा कफर्नाहूम् पुर्य्यां भजनगेहे उपादिशत् तदा कथा एता अकथयत्।
|
This he said in the synagogue as he taught at Capernaum.
|
सम्मेलनका निष्कर्ष
|
The conclusion of the conference
|
सप्तमासानां यत्रा, ३० कोटि मैल् दूरम्।
|
4 years, over 30K miles.
|
इति वास्तु
|
The arquitecture
|
अठ्ठावन्नवे वर्ष
|
The eightieth year
|
भारतीयेषु आवृत्तबीजीसस्येषु १७,६७२ प्रजातयः सन्ति, यत्र देशस्य सर्वेषु राज्येषु तमिळुनाडु ५६४० प्रजातियुक्तं अग्रणित्वेन आस्ते, भारतस्य सम्पूर्णेषु वनस्पतिकुलेषु च १/३ भागं धरति।
|
Indian angiosperm diversity comprises 17,672 species with Tamil Nadu leading all states in the country, with 5640 species accounting for 1/3 of the total flora of India.
|
विश्वविद्यालय शुल्कः १ हजार ५ सय पाउन्ड
|
Scholarship Benefits: £500 to £5,000
|
श्व आवां पुनर्विद्यालयं गमिष्यावः।
|
Let us return to schools.
|
उम्र क्रमशः 16 वर्ष व 15 वर्ष है।
|
They are 15 & 16 years old.
|
तन्त्रं च ।
|
the System.
|
अतिरिक्त वेबसाइट अनुभाग और सूचना
|
FAQs and Other Information
|
इति ध्यानम् ... Read more
|
So the... read more
|
व्यवस्थायामस्यां वायु-प्रदूषणनियन्त्रणम् अधिनिमः १९८१ उल्लेखनीयः अस्ति ।
|
Air pollution control Act was passed in 1981.
|
अयं ओडिशी नृत्यस्य प्रतिनिधिः।
|
Dance of Odisha.
|
POSH अधिनियम 2013, - धारा 19, धारा 24 (ए) और नियम 13 (एफ) अनुपालन पाठ्यक्रम
|
Education Act 1989 (Parts 14 and 15 and Schedule 13A)
|
उत्तर - भारत-पे
|
The India-Pakistan
|
निर्वाचनस्य द्वितीयसोपानं डिसम्बर् १४तमे दिनाङ्के भविष्यति।
|
The second phase will be held on December 14.
|
अद्यतनं स्टाक्स् विषये सूच्यंशान् अन्विश
|
find information on today's stocks
|
मुखपृष्ठTruthकृषि प्रधान देश - भारत
|
United States Department of Agriculture - India
|
पीते शुद्धे क्षेत्रे
|
White Water Rafting Areas
|
अरब-इस्रैल संघर्षः (सम्पाद्यताम्) → अरब-इस्रैल सङ्घर्षः
|
the Arab Cold War, the Arab-Israeli conflict (en)
|
कैलिफ़ोर्निया संयुक्त राज्य अमेरिका देशस्य प्रदेशः अस्ति.
|
in United State of California.
|
विश्लेषण और संश्लेषण (1)
|
information synthesis and analysis (1)
|
कथमपि न करोति ।
|
do not tell.
|
(17. न दृश्यते.
|
10. is not visible.
|
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् _ आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः __[citation needed]
|
SELLING their possessions and goods, they gave to anyone as he had need."
|
निर्माताः एल. वी. प्रसाद
|
Produced by L.V. Prasad
|
३६. क्षतिपूर्ति सम्बन्धमाः
|
With Respect to Indemnification:
|
घिब्रान्-वर्येण रचितायां, हासन्-वर्येण निर्देशितायां च अस्यां ध्वनिमुद्रिकायाम् अनिरुद्ध्-रविचन्दर्, युवन्-शङ्कर्-राजा इत्यादयः समकालीनाः प्रदर्शकाः अपि भागम् अवहन्।
|
The album, composed by Ghibran and directed by Haasan, featured Anirudh Ravichander, Yuvan Shankar Raja and a number of other contemporary performers.
|
अनुसंधान याद मत करो ।
|
Don't forget about the research.
|
जिला कार्यान्वयन इकाई
|
Unit in the Division of Enforcement
|
(घ) त्वं किं नाम ?
|
(a) what is your name?
|
हिमपातः ब्रिटिश्-परिवहन-जालपुटेषु भङ्गम् उदपादयत्, अपि च नेशनल् रेल् इन्क्वायरीज़्, ट्रान्स्पोर्ट् फ़ार् लण्डन्, सौथ् वेस्ट् रेल्स् इत्येतेषां जालपुटानि अपि अधिकयातायातस्य कारणेन विरतानि आसन्।
|
The snow caused disruption to British transport websites, with National Rail Enquiries, Transport for London, and South West Trains websites all brought down by heavy traffic.
|
यजेते इति ।
|
The WINNER.
|
भवान् आन्यूटि कुत्र क्रेति इत्यस्य उपरि प्रपत्राणां विधाः, सङ्ख्याश्च निर्धार्यन्ते।
|
The type and number of forms will depend on where you purchase the annuity.
|
(d) अधिकतम 7 वर्ष
|
for a maximum of 7 years
|
विभाग-राष्ट्रीय भवन निर्माण निगम
|
A national construction company
|
समय बीत जाता अतीत
|
Time in the past
|
सातवां स्थान
|
The 7th place
|
तत् इह अर्थक्रियाकारिता एव सत्ता भवति।
|
That is the power of economics.
|
लिथुआनियाः 3
|
Sri Lanka - 3
|
यदि उद्योगसंस्था दशवर्षावधिं यावत् न आसीत् तर्हि प्रतिवेदने "दीर्घकालिकी अभिवृद्धिः" अथ वा "पञ्चवर्षीयसारांशः" इति समानः विभागः एव भवेत्।
|
If the company has not been around for ten years, the report might feature a similar section on "long-term growth" or a "five-year summary”.
|
उत्तरः प्रातः 4 बजे
|
Answer: At four o'clock.
|
५ विपुलायां स्त्रियाञ्चराजनि॰।
|
5 ladies and gentlemen.
|
पीयूषकान्तदीक्षितः न्यायविभागः आचार्यः
|
WYZANSKI, District Judge:
|
५. तृतीयः अंशः।
|
1. third part.
|
अधिकरणस्य अधिकरण ...
|
The special court...
|
शिमला हिमाचलप्रदेशस्य राजधानी अस्ति ।
|
Shimla is the capital of the Himachal Pradesh state.
|
मात्रा प्रति कंटेनरः
|
the volume of container:
|
सामान्य उपयोगकर्ताः
|
the common user:
|
अधिक प्रशिक्षण।
|
More better training.
|
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात्।
|
***I have fought the good fight, I have finished the race, I have kept the faith.
|
८. वन्यजन्तु आरक्ष,
|
(b) the conservation of wildlife,
|
१७८७ तमे वर्षे टिपुसुल्तान् इत्ययं ब्रिटिश-ईस्ट्-इण्डिया-कम्पनी- इत्येतद्विरुद्धं त्वरित-साहाय्यं याचयन् ओटोमन्-राजधान्यां कान्स्टन्टिनोपल्-नगरे ओटोमन् सुल्तान् प्रथम-अब्दुल्-हमीद् इतीमं प्रति दूत्यं प्रेषितवान्।
|
In 1787, Tipu Sultan sent an embassy to the Ottoman capital Constantinople, to the Ottoman Sultan Abdul Hamid I requesting urgent assistance against the British East India Company.
|
यदि त्वम् आरम्भतः परिचयपत्रं परिकल्पयसि तर्हि सर्वाणि विवरणानि कुत्र स्थापनीयानि इति निर्णेतव्यं भविष्यति।
|
If you design an ID card from scratch, you will have to decide where to position all of the information.
|
तुम्हारे साथ भागना.
|
We're running with you.
|
शृङ्गेरी श्रीनिवासः, एतस्याः विचित्र-गोः विषये क्रुद्धः आसीत्। "अहं लक्ष्मीं प्रत्यर्पयामि" इति, स्वस्य ख्यातया भृकुट्या सह उक्तवान् सः।
|
Sringeri was angry at this strange new cow. “I will take Laxmi back,” he said, giving his famous frown.
|
होड्ज्किन्स् ल्याम्फोमा (Hodgkin's lymphoma,) सम्बन्धितः ज्वरः भवति इति ।
|
Hodgkin lymphoma is a disease of the lymphoid system.
|
(त्वं) वितरसि
|
a) distributing
|
गदाखायी इत्यस्य नवीकरण-कार्यं पूर्णतया प्रचलति।
|
The renovation work of the Gadakhai is going on in full swing.
|
निद्राया अयोग्यकाले ।
|
Sleep was unaffected.
|
चण्डीगढ-नगरम् अपि पर्यटनस्थलं वर्तते ।
|
Chandigarh is a tourist place.
|
व्यवसाय के साधन, संसाधन ।
|
Business services and resources.
|
रसोई अध्यक्ष
|
the Chairman of the Kitchen
|
सस्ता और सर्वोत्तमः ।
|
Cheapest and best...
|
पाठः क्रियेटिव कॉमन्स ऐट्रिब्यूशन/शेयर-अलाइक अभिज्ञापत्रस्य अन्तर्गतम् उपलब्धः अस्ति; अन्याः संस्थित्यः अपि सन्ति ।
|
Text is available under the Creative Commons Attribution/Share-Alike License; additional terms may apply.
|
छोकरवाड़ा जिला भरतपुर www. jnvbhratpur. com
|
Official website of Bharatiya Jnanpith
|
उत्तराधिकार अधिनियम और व्यवसाय उत्तराधिकार नियोजन
|
Family law and business succession planning
|
भवान् प्रतिदिनं किं करोति ?
|
What do you do on each day?
|
भवनं परित्यक्तुं स्वायत्तभूमौ नूतनं सौकर्यं निर्मातुं सज्जता आरब्धा।
|
Preparation began to abandon the building and build a new facility on private land.
|
पृथ्वीराज कपूर् इत्ययं तस्य पितामहः, त्रिलोक् कपूर् च तस्य पैत्रः प्रमातुलः आसीत्।
|
Prithviraj Kapoor was his paternal grandfather and Trilok Kapoor was his paternal great-uncle.
|
२ त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः
|
Honour your father and mother" - which is the first commandment with a promise."
|
१४ सितंम्बर १९४९ तमम् व्यौहार राजेंद्र सिंहस्य अर्धशतकानि जन्मदिवसे हिन्दीम् आधिकारिक भाषास्य रूपे स्वीकृतवान अस्य उपरांत च् प्रचारम् प्रसारम् अग्र बर्धनस्य प्रयासेषु तीव्रताम् अगच्छत् !
|
On the 50th birthday of Beohar Rajendra Simha on 14 September 1949, the efforts came to fruition following adoption of Hindi as an official language.
|
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ।
|
I came from the Father and have come into the world; again, I am leaving the world and going to the Father."
|
महोदय कृपया अग्रे
|
Sir, please go forward.
|
१५ जनवरी, २००८ - अध्यक्ष
|
January 15, 2015 - The Chairman
|
युवां भाषेते ।
|
Young people speak.
|
सर्वश्रेष्ठ पॉप अप रेस्तरां लंदन
|
best restaurants in the city of london
|
न केवल प्रशासन, बल्कि स्वयं कार्यकर्ता।
|
Not just the administration, but the government itself.
|
अनौपचारिक उपयोगकर्ता
|
Non-technical users
|
ध्यानधारणा व योगाभ्यासः
|
Study and Practice of Yoga:
|
[ स्वाधीनताःविरासत,वर्तमान और भविष्य ]
|
(Past, present and future.)
|
बालिका किमपि न वदति।
|
The young girl doesn't say a word.
|
वार्म अप समय 10 min
|
Warm-up for 10 minutes
|
अग्निर्मा, सूर्यो मा, चन्द्रो मा इति च ॥
|
Fire, sun and moon
|
व्यवसाय स्थापितः 2013
|
Business founded in 2013
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.