input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
सोमलतायाः आकृतिः लक्षणानि च
|
Thalassemia: Signs and Symptoms
|
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्।
|
The scheme was started in 2012.
|
जलगुणस्य, भूगुणस्य च परिवर्तनशीलत्वात् राज्यस्य वन-प्रकारेषु अत्यधिकं वैविध्यं दृश्यते।
|
Variability in climatic and edaphic conditions brings about a significant difference in the forest types of the state.
|
-उत्पत्तिः अलास्का-संयुक्त राज्य अमेरिका
|
A - Alaska, The United States of America
|
जनसङ्ख्यापरिवर्तनस्य मुख्याः तिस्रः प्रक्रियाः वर्तन्ते _ जन्ममानं, मृत्युमानं, प्रवासश्च ।
|
population growth into three main components: births, deaths, and migration.
|
परीक्षासु ओटोस्कोपी, टिम्पैनोमेट्री अपि च वेबर, रिन्ने, बिङ्ग, श्वाबच् इत्यादिभिः च परीक्षणैः सह विभेदक-परीक्षणम् अपि भवति।
|
Examinations include otoscopy, tympanometry, and differential testing with the Weber, Rinne, Bing and Schwabach tests.
|
विधि 4: CineEx HD उपयोगिता
|
C4: 4x4 Utility
|
निष्पत्ति परीक्षण (1)
|
test results (1)
|
अभिगमन तिथिः 24 अक्टूबर, 2014।
|
Released date 24 October 2014.
|
लघु व्यवसाय नवाचार अनुसंधान कार्यक्रम
|
small business innovation research programs
|
द्वितीया दशतिः (११-२०)
|
The next ten (11-20)
|
6न कोऽपि जानाति स्म- तस्य नाम किम् इति।
|
6 they don't know his name.
|
वाषिङ्टण् > भारत-अमेरिक्कयोः व्यापारव्यवस्थासम्बन्धाः चर्चाः द्रुतगत्याम् अग्रेसरन्त्यः इति केन्द्रधनमन्त्री निर्मला सीतारामः अभिप्रयत्।
|
Union Finance Minister Nirmala Sitharaman has expressed hope for an agreement soon between India and the United States on trade issues.
|
दुइ इति भाषा ।
|
are two languages.
|
उपयोगकर्ता नाम और पासवर्डः रिक्त
|
ERROR: Username and Password is empty.
|
एकादशकपालान् माध्यन्दिने सवने ।
|
stayed dormant for decades.
|
१७ ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
|
Jesus replied, 'Blessed are you, Simon son of Jonah, for this was not revealed to you by man, but by my Father in heaven.
|
भारतगणराज्यं बहु दीर्घकालात् ब्रिटिश-जनानाम् आधिपत्यान्तर्गतमासीत् ।
|
India was ruled by the British for a very long time.
|
अधो दक्षिणतः
|
Down In The South
|
मन संवेदनाः February 2013
|
In My Mind: February 2013
|
१९ सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।
|
Though I am free and belong to no man, I make myself a slave to everyone, to win as many as possible."
|
प्रायः प्रतिवर्षं जुलाई-मासे उत्सवः अयम् आचर्यते ।
|
The festival is usually conducted in the month of July-August every year.
|
अपि च Global system preferences उपरि क्लिक् कुर्वन्तु ।
|
And click on Global system preferences.
|
शिक्षाः दसवीं
|
My Education: 10th
|
एतयोश्च प्रसादेन संसारे परिवर्तते ॥
|
Switch Change the World.
|
यहां न कोई नियम
|
Here there are no rules
|
१५ तमस्य शतकस्य अन्ते अनेके यूरोप्-प्रदेशस्य व्यापारिणः अयं क्षेत्रम् आपद्यन्त।
|
Several European traders reached this area in the late 15th century.
|
जम्मू कश्मीर अनुच्छेद पर भाषण
|
Commentary on the Constitution of Jammu and Kashmir
|
अद्यापि एषः प्रदेशः, क्रिकेट्-क्रीडकानां कृते अन्तर्-राज्य-क्रीडायै, अभ्यासाय च अवसरं प्रददाति।
|
It still provides a platform for cricketers in this region to practice and play inter-state matches.
|
§1 भाषा और भाषण
|
(1) Speech and Language
|
हां भाई धन्यवाद
|
Brother, thank you.
|
एवं राजस्थान-स्मारक-पुरातात्त्विक-स्थल-एन्टीक-अधिनियमस्य (१९६१) उपेक्षा, उल्लङ्घनं च अभवत्।
|
The Rajasthan Monuments, Archaeological Sites and Antiquities Act, is dated 1961.
|
तेन कारणेन प्रतिवर्षं पर्यटकानां सङ्ख्या वर्धते ।
|
Since the number of tourists was increasing year by year.
|
आभासी समुदाय।
|
of virtual community.
|
१८॥ ८० इति हतोय दशति ।
|
The total number of 80 is 80.
|
चार्ल्स हायम् इत्यनेन तस्य शासनस्य समाप्तिः सा.श.१८१ तमे निर्धारिता।
|
Charles Higham dates the end of his reign to 181 CE.
|
27 अप्रैल RR vs SRH सवाई मानसिंह स्टेडियम
|
Sri Lanka Sawai Mansingh Stadium 17 October
|
शुभ प्रभात भगवान
|
Good morning, my God
|
२००१ तमस्य वर्षस्य जनगणनायाः अनुसारम् उत्तरप्रदेशराज्यस्य जनसङ्ख्या अधिकतमा अस्ति ।
|
According to the 2001 census, Uttar Pradesh is the most populated district.
|
प्रशिक्षु (फिल्म)
|
The Courses (FILM)
|
प्रथम जननिर्वाचित प्रधानमन्त्री (२०१६)
|
The First Minister Vote (2016)
|
उत्पादन क्षमताः प्रति घंटे 2800kgs
|
Capacity up to 2 600 kg per hour
|
अतः भारतस्य अर्थव्यवस्थायां कृषकाणां महत्त्वपूर्ण स्थानमस्ति।
|
Agriculture is a major sector in India economy.
|
१० यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।
|
For He was looking forward to the city with foundations, whose architect and builder is God.
|
राजस्थान प्रदेशः भारतदेशस्य प्रमुखं राज्यमस्ति
|
Rajasthan State of India.
|
१६९९ सिखधर्मावलिम्बिणः दशमानि गुरु गुरु गोविंद सिंहः खालसा पंथस्य स्थापनम् कृतः !
|
1699 The tenth Sikh Guru Govind Singh founded the Khalsa Panth.
|
ग्रामिण जनसंख्याः ९२.२५ प्रतिशत
|
Rural population: 21.9%
|
मध्यम भारी भार और आसान त्वरित उपयोग।
|
Small, light weight and very easy to use.
|
वक्तव्यम्; तत्त अशक्यमेवेत्यर्थ
|
it wasimpossible
|
भारतविभाजनं समर्थयन् अयं बालविवाहस्य, मुस्लिमसमाजे महिलाभिः सह क्रियमाणदुर्व्यवहारस्य च निन्दाम् अकरोत्।
|
While justifying the Partition of India, he condemned child marriage and the mistreatment of women in Muslim society.
|
पुरा नामः *
|
The perfect name:
|
मण्डले महाविद्यालयाः "उस्मानिया" विश्वविद्यालयस्य परिधौ चाल्यन्ते ।
|
The college has affiliation Osmania University.
|
अपि च, ततः परं किं घटितम् ?
|
So, then, what had happened?
|
उन्नत अनुसंधान
|
the Advanced Research
|
सच्चा शरणम् - साहित्य, भाषा, संस्कृति व अनुभूतिः निर्वाण षटकम्ः आचार्य शंकर
|
Pranaam is the story of love, ambition, sacrifice and revenge: Sanjiv Jaiswal - Aaj Ki Khabar
|
तृतीय स्कन्धः सप्तविंश अध्यायः श्लोक 1-30
|
6 The Seventh Seal 1:30
|
9. आवेदन अस्वीकृत।
|
(5) The application is dismissed.
|
रमयन्ति विमानस्थं
|
ratmalana airport
|
सः सम्प्रति नाश्विल्-नगरे डेविड्सन्-कौण्टि-ज्युवेनेल्-डिटेन्शन्-सेण्टर् इत्यत्र अस्ति।
|
He is currently in Davidson County Juvenile Detention Center in Nashville.
|
एम एस पि एयरपोर्ट्
|
Mopti airport
|
राजराजचोळा-इत्यस्य पुत्री, चालुक्यराजकुमारेण विमलादित्येन सह विवाहम् अकरोत्, राजेन्द्रचोळा इत्यस्य पुत्र्याः अम्मङ्गादेवी-इत्यस्याः विवाहः पूर्वीयचालुक्यराजकुमारेण राजराजनरेन्द्रेण सह अभवत्।
|
Rajaraja Chola's daughter married Chalukya prince Vimaladitya and Rajendra Chola's daughter Ammanga Devi was married to the Eastern Chalukya prince Rajaraja Narendra.
|
हितवचन इत्यादि।
|
interests, and so on.
|
न त्वरां कुर्यात् ।
|
Just do not fast.
|
कनेक्टिकट्-राज्यस्य फेरफील्ड्-नगरस्य सेक्रेड्-हार्ट-विश्वविद्यालये तस्याः नामधेये एकम् आवासभवनम् अस्ति, कलकत्तानगरस्य तेरेसाभवनम् इति।
|
Sacred Heart University in Fairfield, Connecticut, has a residence hall named after her, called Teresa of Calcutta Hall.
|
भू उपयोग/ आच्छादन मानचित्रण
|
The use of map
|
भोः, कथमस्ति
|
hey how are you
|
वैज्ञानिकरूपेण नाक्लिया पर्विफोलिया नाम्ना ज्ञातः करम्-वृक्षः, उत्सवस्य कार्यक्रमाणां केन्द्रबिन्दुः अस्ति।
|
The Karam tree, scientifically named Nauclea Parvifolia is the centre of the proceedings of the festival.
|
अग्रिमे सायङ्काले कसेबियन्, पाल् वेल्लर्, जेक् बग्ग् इत्यादीनां प्रदर्शनानि आयोजितानि आसन्।
|
Planned for the next evening were performances of Kasabian, Paul Weller and Jake Bugg.
|
योगवासिष्ठः - भाग 2
|
The Life of Yeshua: Part 2
|
वेबसाइट स् धधध।
|
The website is flicked.
|
ते क्रमेण पदमिदं डग्-औट् कनोय् इत्यस्मै केरेबियन्-प्रदेशस्य अरवाकान्-भाषासु प्रयुज्यमानात् कनावा इति पदात् स्व्यकुर्वन्।
|
They in turn had adopted the word from the Arawakan languages of the Caribbean for a dugout canoe which is Kanawa.
|
32 हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।
|
32?Do not be afraid, little flock, for your Father has been pleased to give you the kingdom.
|
अधिकतम अवधि 10 years
|
A maximum of 10 years
|
(ब) अवस्थिति विश्लेषण
|
D. Analysis of the Location
|
आङ्ग्ल-एफ़्.ए. इत्यस्य नियमानां व्यापकरूपेण वितरणम् अभूत्।
|
The rules of the English FA were being distributed widely.
|
(श्रवणम् सम्भाषणम्, पठनम्, लेखनम्)
|
(Listening, speaking, reading and writing.)
|
उत्तर-पूर्व फ्रंटियरः 4
|
North East (4)
|
व्याख्याता (भाषण और श्रवण)
|
audile (listening and discussing).
|
प्रशासने ददतः ।
|
The administration is screwed.
|
न तु विद्याया इति ।
|
not an education.
|
आर्थिकपरिष्करणैः २०१८ तमे वर्षे भारतं ७.३ प्रतिशतं वर्षद्वयानन्तरं ७.५ प्रतिशतं च वृद्धिः प्राप्स्यति इति विश्वार्थिकालयः प्रतीक्ष्यते।
|
The World Bank projected that India's GDP will grow at 7.3% in 2018 and at 7.5% for next two years.
|
सामान्यतया एते २० वर्षाणि जीवन्ति ।
|
That has 20 years of life.
|
वेस्ट वर्जिनिया सम्बद्धानि पृष्ठानि
|
history of west virginia
|
अन्य ः पी. जी. डी. सी. ए.
|
On the other hand: GDPR.
|
Ful. उपयोगी संसाधन।
|
e. appropriate use of resources.
|
जन्मतिथिः 20 जनवरी - 18 फरवरी
|
Dates of birth: January 20 - February 18.
|
चतुर्थः प्रश्नः ।
|
the fourth question.
|
पिङ्कोड् 096160 प्रान्ते मम वर्तमानात् स्थानात् अन्तरतमं व्याक्क्सिनेषन् केन्द्रं दर्शय।
|
Show me the nearest vacccination center from my current location in pincode 096160
|
अनुच्छेदः 15
|
The Article 15
|
प्रशिक्षु इंजीनियर, प्रशिक्षु तकनीशियन मैं , More Vacancies
|
Civil Engineer, Mechanical Engineer, Faculty and more
|
14. शरीरिकशिक्षा
|
B. physical education.
|
कार्यक्षेत्रे = कर्म क्षेत्रे ।
|
sectors of work.
|
योगेश नाम्नः उपकृतस्य 8029505017 चरदूरध्वनिसङ्ख्यायुक्तस्य कृते व्याक्सीन् प्रमाणपत्रम् अवाहर्तुं, 758936 ओटिपि युङ्क्ष्व।
|
Use OTP 758936 to download vaccine certificate for beneficiary name Yogesh with mobile number 8029505017
|
दक्षिणोत्तरौ यथा-
|
The Southern Ca...
|
घटनाक्रम - जनवरी 2019
|
Event in January 2019
|
शक्ति भेदली हृदयसंधीं ।
|
power to change hearts.
|
एकैकं कार्यं एकस्मिन् समये यथाक्रमं समापयतु येन भवतः कार्यं अग्रे सरेत् अपि च कार्यबाहुल्येन भवान् व्यग्रः न भवेत्।
|
Tackle one task at a time so you start to gain momentum and avoid feeling overwhelmed.
|
[ब] भूगोलः महाराष्ट्राच्या विशेष संदर्भासह
|
Geography - with a particular reference to Maharashtra.
|
ii. आपराधिक कानून (संशोधन) अधिनियम 2013
|
8) The Criminal law amendment act 2013
|
यथा - संयुक्त राज्य अमेरिका, चीन, भारतं च ।
|
The US, China, India?
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.