input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
कार्त्तिकमासे एकस्मिन् दिने, दीपावलि-पर्वणः कतिपयेभ्यः दिवसेभ्यः पूर्वम्, ऋणदातुः पत्नी दीपावल्याः आचरणार्थं स्वगृहं पुनः संधातुं शोभयितुं च निश्चितवती।
|
One day in the month of Kartik, just a few days before Diwali festivities, the moneylender's wife decided to repair and decorate her house for Diwali celebrations.
|
636241 पिन्कोड् मध्ये ई एस् ऐ सी केन्द्राणि कानि अपि सन्ति वा?
|
Are there any ESIC Centres located in pincode 636241 ?
|
अधिनियम (जहां
|
Code (where applicable)
|
विधि एकः वरिष्ठ अधिकारी
|
No. 2: senior official
|
उत्तरः चीन, नेपाः व भूटान,
|
from China, Bangladesh, Bhutan,
|
मम ब्रत्रुहुः नाम अकाशः ।
|
My name is Bright Sky.
|
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम ।
|
If YOU love me YOU will keep My commandments.
|
'माइडुअल' मूल देशः फ्रांस
|
Wine's country of origin: France
|
ना कोई ध्वनि
|
and there is no sound
|
अस्मिन् कारावासकाले, पटेलः गान्धी च परस्परं समीपम् आयातः, तयोः मध्ये स्नेहस्य, विश्वासस्य, निष्कपटतायाः च निकटः सम्बन्धः अभवत्।
|
During this term of imprisonment, Patel and Gandhi grew close to each other, and the two developed a close bond of affection, trust, and frankness.
|
आयुर्वेदविद्यालयस्य परिसरः बहु विशालः अस्ति।
|
The world of Ayurveda is vast and varied.
|
अथ द्वितीयो विकल्पः।
|
These are two options:
|
अधुना ११० अधिकाः संस्कृतविद्यालयाः वाराणसी नगरे प्रवर्तन्ते।
|
There are more than 110 Sanskrit schools that are functional in Varanasi.
|
A: सामान्यतया समुद्र द्वारा।
|
A: It is generally by sea or by air.
|
काठ्माण्डु तेषां राजधानी आसीत् ।
|
Kathmandu is the capital.
|
अररर रे रे ये क्या ?
|
Ravi, what is this?
|
१९८९ तमे संवत्सरे टूरेण्टोदेशस्य यार्कविश्वविद्यालयस्य गौरवडाक्टरेट् प्राप्तवान् ।
|
In 1989, he received an honorary doctorate from the University of Wales.
|
सुधाः - धन्यवादाः ।
|
Sudhi: Thank you.
|
शक्ति धाम मन्दिर।
|
DK Temple.
|
वस्तुतः १९६९ वर्षतः १९९१ वर्षपर्यन्तं राजेश खन्ना इत्यस्य चलच्चित्रेषु प्रेमचोपड़ा इत्ययं सर्वदा मुख्य-खलनायकपात्रे आसीत्, अपि च आवाज इत्येतद् विहाय खलनायकस्य सहायकस्य पात्रं तस्मै न कदापि अदीयत।
|
In fact, in Rajesh Khanna's films from 1969 to 1991, Prem Chopra was always the main villain and was never given a henchman's role, except in Awaaz.
|
Q1. भाषण और विचार अभिव्यक्ति की स्वतंत्रता-
|
II. of the Liberty of Thought and Discussion...
|
भारहरः ३ भारहारः ४ ।
|
Shoulder pain: 4.
|
अनुसंधान प्रयोगशाला।
|
of research lab.
|
तस्य पिशाचः लिसा इतीमां मङ्क् इत्यनेन सह कथं नेत्रयोर्दृष्ट्वा व्यवहरणीयमित्युपदिशति।
|
His ghost gives advice to Lisa on how to see eye to eye with Monk.
|
धनं, तस्य प्रभावतः संभाव्यमानायां च भवतः सामाजिकस्थितौ ध्यानमदत्त्वा येन भवान् आनन्दमनुभवति, तत् चिन्वतु, तत् च अनुसरतु।
|
Instead of focusing on money and its effect on your social status, identify the things that make you feel happy and pursue them.
|
एकः 1 PC केवल.
|
There is only 1 pc.
|
तस्मिन् समये विष्णुकुण्डिनः तेषां मित्राणि आसन्, पुलकेशिनः विष्णुकुण्डिनां वशीकरणेन पल्लवराजेन सह विग्रहः अभवत्।
|
The Vishnukundins were their allies at the time, and Pulakeshin's subjugation of the Vishnukundins brought him in conflict with the Pallava king.
|
राज्योद्यमाः कानपुर्-क्षेत्रे, उर्वर-पूर्वाञ्चल-भूमिषु, नायिडा-क्षेत्रे च एकदेशिनः सन्ति।
|
State industries are localised in the Kanpur region, the fertile purvanchal lands and the Noida region.
|
सः विश्वहिन्दूपरिषदस्य अधिकारी अस्ति।
|
It is the representative body of World Hindus.
|
भारते अवैध-प्रवासः निरन्तरं प्रवर्तते किन्तु अधुना अधिकतया आर्थिकेन कारणेन अस्ति तथा च केवलं हिन्दुषु एव सीमितः नास्ति।
|
Illegal immigration to India has continued but is now mostly economic and is not limited to Hindus alone.
|
ख्याति प्राप्त व्यक्ति (78)
|
Well Known People (782)
|
कस्यचित् वस्तुनः मूल्यं भवता तन्निमित्तं दत्तस्य अपेक्षया भवतः कृते अधिकम् अस्ति चेत्, स्थानीयस्य अपेक्षया भवता अधिक-मूल्यं दत्तं वा इत्यस्य वस्तुतः महत्त्वं नास्ति।
|
If an item is worth more to you than you paid for it, it doesn't really matter whether you paid more than the local.
|
तृतीये पाणिपत्-युद्धे १७६१ अफघान-अहमद्-शा-अब्दालिः मराठाराजान् पराजितवान् ।
|
Third battle of Panipat was fought in 1761 between the invader Afghan Shah Abdali and the Marathas.
|
भवान् यत् अवशिष्टं तस्य यथाशक्ति सञ्चयं कर्तुं प्रयतताम्।
|
Try to save as much of what remains as you can.
|
रेल्वे क्लीयरेंसः 1435 मिमी
|
Light rail route (1435 mm)
|
त्वम् अपि महान् !
|
you're great, too!
|
भवेन्नैव योगो न धर्मो न कर्म ।
|
Kundalini yoga is not a religion.
|
वेबसाइट साइन अप महत्वपूर्ण छ।
|
The website is very important.
|
पेन और पेपर
|
poppies and paper
|
ध्यान् चन्द्-वर्यः स्वस्य स्पैक्-युक्तानि पादरक्षे, स्टाकिङ्ग्स् च परित्यज्य नग्नपदैः रबर्-सोल्स्-द्वारा च क्रीडन् उत्तरार्धे द्रुततरः अभवत्।
|
Dhyan Chand discarded his spiked shoes and stockings and played with bare legs and rubber soles and became speedier in the second half.
|
दर्शनशिक्षणम्, शिक्षायाः सामाजिकाधाराश्च
|
philosophy of education, social justice
|
स्यान्-फ़्रान्सिस्को-मध्ये वायुगुणं ज्ञातुमिच्छामि
|
i wish to know the weather in san fransico
|
13 जनवरी 2018 vs दक्षिण अफ्रीका
|
February 13, 2018 Africa, South Africa
|
सेबफलानि, नारङ्गफलानि, विदरफलानि, पीच्-फलानि, लीची-फलानि, कर्कन्धूः इत्यादीनि फलानि व्यापकरूपेण उत्पाद्यन्ते, बृहत् खाद्यप्रसंस्करण-उद्यमाय महत्त्वपूर्णानि च सन्ति।
|
Fruits like apples, oranges, pears, peaches, lychees, and plums are widely grown and important to the large food processing industry.
|
80वां जन्मदिन
|
His 80th Birthday
|
एम्.एस्.टी इत्यस्य सदस्याः दात्रेण कार्-यानम् भङ्क्त्वा प्रज्वालितवन्तः ।
|
Members of the MST destroyed the car with scythes, and set fire to it.
|
नाई 1 अधिकतम 45 वर्ष SSCE या समकक्ष पे मैट्रिक्स, लेवल-2
|
Minimum of 4 GCSEs at grade C or above, or an equivalent level 2
|
नेदरलँड्स मध्ये आभासी चलने
|
road signs in the netherlands
|
बालानां पुस्तकानि [Children's Books]
|
Woblin (children's book)
|
जापानस्य पराजयः अभवत्।
|
JAPAN has been defeated.
|
सचिव प्रतिवेदन
|
The Report of the Secretary
|
(a) भारतसरकार अधनयम, 1909
|
a) Indian Council Act, 1909
|
अल्पजीवितः - short-lived - अल्पायुषी
|
Small, short-lived
|
(d) राष्ट्रीय विकास प्राधिकरण
|
(c) The National Development Council
|
पद का नाम: वरिष्ठ संसाधन व्यक्ति
|
Title: Senior Vice President of Human Resources
|
स्टोर कीपर प्रशिक्षु B.
|
Training at The B.
|
वाचन (संभाषण)
|
reading (meaning)
|
िसिवल सेवा (ूारं िभक) परीक्षा, 2013
|
competitive examination (css), 2013
|
अनारक्षित- 33
|
unwrapped - 31
|
पदोन्नति प्रक्रिया।
|
process of promotion.
|
राष्ट्रीय रक्षा प्राधिकरण अधिनियम (NDAA), 2017
|
The national health policy (NHP) 2017
|
राहरणं कर्तव्यमिति वोध्यम् ।
|
duty for the relief aid.
|
रेस्तरां परियोजना
|
The restauration project
|
सातवां भाव - शुक्र.
|
se7en - Thank you.
|
क्ष्मादिः ।
|
my excuses:
|
अहं अष्टादश वर्षीया बालिका ।
|
I am 18 year old female.
|
मैल्कम एक्स (अमेरिकी उपदेशक)
|
Malcolm X (English)
|
९ तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।
|
I do not pray for the world but for them whom You have given Me, for they are Yours.
|
भाषा_ गुरुवार,जून 3, 2010
|
at Thursday, June 3, 2010
|
अध्यापयति इति अध्यापकः - one who teaches.
|
Teacher - A person who teaches others.
|
वाषिङ्टण्> विश्वारेग्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम् इति अमेरिकस्य राष्ट्रपतिः डोणाल्ड् ट्रम्प् उक्तवान्।
|
United States President Donald Trump has announced withdraw of funding from the World Health Organisation.
|
धारा 13 -हिन्दू विवाह अधिनियम 1955,
|
Section Section 13 of The Hindu Marriage Act, 1955
|
आस्मिन् दिने मीडिया-संस्थाः समाजे बालकानां दुर्दर्शायाः, तथा सर्वकारीय-असर्वकारीय-संस्थाभिः बालकानाम् उत्तमतायै कृतान् प्रयत्नान् च विश्लेषणं कुर्वन्ति।
|
It is also a day media organizations analyze the plight of children in the society and efforts government and nongovernment agencies make to better a lot of children.
|
राजनीतिवैज्ञानिकः माइकल बारकुन आरोहक्रमे दुर्गोष्ठीसिद्धान्तं श्रेणीबद्धम् अकरोत् ।
|
The political scientist Michael Barkun identifies three types of conspiracy theories.
|
संस्कृति एवं समाजसम्पादन
|
culture and society.
|
(श्रवणम् सम्भाषणम्, पठनम्, लेखनम्)
|
(Listening, writing, reading and speaking)
|
प्रभागक्रं ४
|
The 4th Division
|
शिविरः अनंतनाग (जम्मू-कश्मीर)
|
District: Anantnag (Jammu and Kashmir)
|
प्रभातः 3 दिसम्बर
|
on February 3rd
|
अधिक आम दृश्य
|
A more general view
|
उपरिष्टात् बारकोड् इत्यस्मात् अमान्य-पुरस्कार-कार्डसङ्ख्याः भवन्तं "एण्टर् रिसीप्ट् मैन्युवली" इति कुड्मलं नुदितं बाध्यं कुर्यात्।
|
Invalid rewards card numbers from the barcodes above may force you to press the "Enter receipt manually" button.
|
उत्पादन संयोजक, अन-एअर पदोन्नति
|
Head of On-Air Promotion
|
चित्रमेतत् Youtube मध्ये द्रष्टुं शक्यम् ।
|
Film can be found on youtube.
|
सवेरे सवेरे- 17
|
On the morning of the 17
|
अस्य कारणे अागरा अपि एकः महत्वपूर्णं पर्यटनकेन्द्रः अस्ति.
|
Agra is a hub of tourism.
|
श्रृंखलायाः निर्णायकद्वन्द्वः बुधवासरे बैंग्लूरुनगरे भविष्यति।
|
The funeral will be held in Bengaluru on Thursday.
|
दूरवर्ती अधिगम तथार्
|
The long distance transmission and
|
४ ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।
|
in order that the righteous requirements of the law might be fully met in us, who do not live according to the sinful nature but according to the Spirit
|
अधिकतम डोजः 40mg प्रतिदिन।
|
The maximum daily dose is 40mg per day.
|
(ङ) प्रदेशस्य
|
(A) The area
|
उत्तर- जनसंख्या 5000 व्यक्ति एवं जनसंख्या घनत्व 400 व्यक्ति प्रतिवर्ग किलोमीटर।
|
Rural communities: a population of fewer than 5,000 people and a population density of fewer than 400 people per square kilometer.
|
लाखो मे एक।
|
one of millions.
|
इत्यन्तदश रेखाः ॥
|
the top line:
|
गुमनाम (सत्यापित मालिक) - 27 मई 2020
|
mark (verified owner) - August 27, 2020
|
सामान्य (सामान्य/अनारक्षित) 111
|
Overall group (n = 111)
|
सिंहस्थायोजनस्य एका प्राचीना परम्परा अस्ति ।
|
Numerology is an ancient tradition.
|
पालिसी मुदत - 10 ते 20 वर्ष.
|
The term period is 7 - 20 years.
|
अस्य सप्ताहस्य आरम्भे मङ्गलवासरे एषः जनः निगृहीतः आसीत्।
|
The individual was taken into custody earlier this week on Tuesday.
|
१९८० तमे वर्षे अमेरिका देशं गतवान्।
|
It came to the USA in 1980.
|
वाणिज्यविभागेन प्रकाशितं लेख्यम् आह यत् २००५ तमे वर्षे व्यक्तिगतसञ्चयः ऋणात्मिकायां स्थितौ ०.५% यावत् पपात इति।
|
The Commerce Department released a report saying that personal savings fell to a negative 0.5% in 2005.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.