input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
मास्कोनगरम् प्रति निवर्त्यताम्।
|
Transfer to Moscow.
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
Thank-you, I did not know that.
|
कमीत कमीः 18 वर्ष
|
at least 18 years
|
गति और गुरुत्वाकर्षण का नियम इत्यादि।
|
The law of motion and gravitation, etc.
|
नेहरू-वर्यः एवञ्च अधिकाः काङ्ग्रेस्-नेतारः प्रारम्भे गान्धी-वर्यस्य योजनायाः विषये द्विमताः आसन्, यत् ब्रिटिश्-लवण-करम् उपलक्ष्य सत्याग्रहेण नागरिक-असहकारः आरभ्यत इति।
|
Nehru and most of the Congress leaders were ambivalent initially about Gandhi's plan to begin civil disobedience with a satyagraha aimed at the British salt tax.
|
विविधं जगत् ।
|
A variety of world.
|
अभय (2001) एमपी 3 गाने कहो
|
The Rally (2017) Mp3 songs
|
उदाहरण: आखिरी नामः
|
note: the last name
|
श्रेणीः "भारतीय दंड संहिता" (आईपीसी) धारा 506
|
Section 505 in The Indian Penal Code
|
५ यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?
|
5. (for if a man does not know how to rule his own house, how will he take care of the church of God?);
|
एतैः सह योगे १५ क्रीडकेभ्यः अर्जुनपुरस्कारः,६ परिशीलेकेभ्यः द्रोणाचार्यपुरस्कारः,त्रयाणां कृते ध्यान्चन्द् पुरस्कारः च समर्पितः।
|
On this occasion 15 other sportsmen were also presented with prestigious Arjuna Award, six with Dronacharya Award and three with Dhyan Chand Award.
|
जापानि xxxx
|
the 32nd Japan
|
* 1.17 प्रतिशत जनसंख्या वृद्धि दर।
|
population growth rate of 1.15%.
|
भगिनीसदृशानि ऐशान-भारतीय-राज्यानि इव इदं राज्यम् अपि विविधजीविनः भन्दयति।
|
The state is also host to a variety of fauna, just like its sister northeastern Indian states.
|
४८ तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
|
48 but Jesus said to him, "Judas, would you betray the Son of Man with a kiss?"
|
पदः मैनेजर,
|
The Managing director,
|
सामाजिक अध्ययन शिक्षण विधियां ।
|
social learning methods.
|
यह भाषण YouTube पे सुनेंः
|
Listen to this message on Youtube
|
४. मध्यम बौद्धिक अक्षमता (Moderate) - IQ ३५ ते ४९
|
Intellectual disability (average IQ is between 40 and 45) 16
|
व्यवहारिक प्रशिक्षण।
|
Practical Training.
|
वेबसाइटवर परत
|
Back on the website
|
स्थानान्तरण, पदोन्नति, समाप्ति और छंटनी।
|
ing, promotion, and termination.
|
पदः सुचना तथा परामर्शकर्ता (महिला मात्र)
|
Guidance and Counseling (only for women).
|
व्यावहारिक विश्लेषण और ए/बी परीक्षण
|
Multivariate Testing and A/B testing
|
Sarbanes-Oxley अधिनियम के प्रभाव क्या है?
|
What are the Sarbanes-Oxley Implications?
|
अपिवः अन्य पिछड़ा वर्ग [ओबीसी]
|
Other Backward class (OBC)
|
ज्वालाक्षेपणं, तोपं, बाणं, हार्पून्, ग्रेनेड्, राकेट्, निर्देशित-क्षेपणास्त्राणां क्षेपणक्रियाः अपि शूटिङ्ग्-क्रियाः इति गणयितुं शक्यन्ते।
|
Even the acts of launching flame, artillery, darts, harpoons, grenades, rockets, and guided missiles can be considered acts of shooting.
|
तमिलनाडुराज्यस्य मयिलादुथुरै इत्यस्य समीपे सेम्बियन्-कण्डीयूर् इत्यत्र नवपाषाणकालीनः शिला-आयुधविशेषः आविष्कृतः यस्य उपरि सिन्धुलिपिः अस्ति।
|
A Neolithic stone celt with the Indus script on it was discovered at Sembian-Kandiyur near Mayiladuthurai in Tamil Nadu.
|
मुद्रास्फीति दर (CPI)
|
Rate of inflation (CPI)
|
यदा एतत् गीतं समाप्यते, तदा होटेल्-क्यालिफ़ोर्निया गीतं श्रोतुमिच्छामि
|
after this song ends i want to hear hotel california next
|
24 - शुभ रात्रि, धन्यवाद।
|
Have a good night, thank you.
|
अनन्तरम्, Edit catalog इति ट्याब् प्रति आगच्छन्तु ।
|
Next, come to the tab Edit catalog.
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
Thank you, I do not understand.
|
चीना इति भाषा ।
|
the Chinese language.
|
२ अ. जन्म ते १ वर्ष
|
Children from birth to one year
|
Sarbanes-Oxley अधिनियम के प्रभाव क्या है?
|
Why have the Sarbanes-Oxley Act?
|
ऊर्ज्जः १३ ।
|
Power supply: 13.
|
Supertex आधिकारिक वेबसाइट
|
Supertramp's official website
|
2. 2002, अध्यक्षा, दक्षिण एशियाई अध्ययन
|
2001 Institute of Southeast Asian Studies
|
वर्षाचलास् तथा नद्यः (००३-००९)
|
Canyons and Rivers (3:27)
|
(C) अनुसंधान कार्य करने
|
(c) To promote research work
|
आन्तरिक कृषि उत्पादन बढाऔंः महरा
|
Increase in Agricultural Production:.
|
2. उत्पादन क्षमताः 30000 टन प्रति वर्ष।
|
Annual capacity of 30,000 tonnes.
|
पवित्राणां पवित्रं यो
|
The Holy Ones
|
उन्नति की परिभाषा।
|
the definition of improvement.
|
प्रमुख नदीनालाहरुः
|
Main rivers are:
|
रुग्णालयस्थ रोगी
|
Ospedale Hospital
|
सर्वश्रेष्ठ फ़िल्मः
|
The Best Film:
|
श्रेणीः मशीन अनुवाद
|
In Machine translation
|
अधिक जानकारी के लिएः लघु व्यवसाय प्रशासन वेबसाइट पर जाएं (sba.
|
For additional information, visit the Small Business Administration website.
|
प्रौढानां बालकानां च दीर्घकालिकस्य कासस्य सामान्यः हेतुः श्वासकृच्छ्रमस्ति।
|
Asthma is a common cause of chronic cough in adults and children.
|
कति दिनानाम् ?
|
It's How Many Days?
|
1.राष्ट्रपति पद की औपचारिक स्थिति
|
The official residence of the President
|
तस्य जन्म नवष'ट्युत्तराष्टादशततमे (१८६९) अब्दे काठियावाड़प्रान्ते पोरबन्दरनगरे अभवत् ।
|
He was born on 2nd Oct, 1869 in Porbandar, Gujarat.
|
'मेरे नाम '
|
My name's "
|
महात्मा गांधी एकः महापुरुषः आसीत्।
|
Mahatma Gandhi was a great.
|
यथा यदा जनः नेत्रे निमीलयति तदा मुखकोणः अनैच्छिकरूपेण उद्गच्छति।
|
For example, when the person closes the eye, the corner of the mouth lifts involuntarily.
|
हिब्रूविश्वविद्यालयः (येरुशलम्)
|
The Hebrew University (Jerusalem),
|
ध्यानप्रक्रिया अत्यन्तं सरला।
|
The review process is very simple.
|
विश्व-स्वास्थ्य-संस्थायाः अनुसारं २०१४ तमे वर्षे देहली विश्वस्य सर्वाधिकं प्रदूषितं नगरम् आसीत्।
|
According to the World Health Organization Delhi was the most polluted city in the world in 2014.
|
फ्रान्स् जर्मनि, बेल्जियं इत्येतानि राष्ट्राणि आस्य सीमनि वर्तन्ते।
|
The tiny country is bordered by France, Belgium and Germany.
|
राष्ट्रीय पूँजी
|
The National Capital
|
(i) 'p यदि और केवल यदि q'
|
We say: "p if and only if q"
|
नगरस्य च ।
|
the City .
|
मात्रा कोई metr
|
A number of metrics
|
निःसंदेह ये दुर्भाग्यपूर्ण है।
|
that is truly unfortunate.
|
प्र) सूचना का अधिकार अधिनियम 2005 धारा -04 के अन्तर्गत
|
(ii) the provisions of section 104 of the Broadcasting Act 1942;
|
रेलव्यवस्था निजीनिवेशं विना चालिता राष्ट्रियीकृतसेवा अस्ति।
|
The railway system is a nationalised service without any private investment.
|
जनवरी 27, 2019 JOBS कोई टिप्पणी नहीं:
|
on January 28, 2019 No comments:
|
ओडिशा-राज्यस्य विविधस्थानवर्णनं काननयुक्त-पूर्वघाट्प्रदेशात् आरभ्य, उर्वरनदीतडागपर्यन्तं, सङ्कुचितस्य अद्वितीयस्य च पारिस्थितिकीतन्त्रस्य विकासाय आदर्शः साधितः।
|
Odisha's varying topography from the wooded Eastern Ghats to the fertile river basin has proven ideal for the evolution of compact and unique ecosystems.
|
विभागः न्याय अनुभाग-1 (उच्च न्याया
|
Section 116 (Supreme Court of Justice)
|
MSCE स्कालरशिप रिजल्ट 2020 कक्षा 5वीं एवं कक्षा 8वीं
|
Pec date sheet of 5th and 8th class 2016
|
१६ अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्।
|
Peace and mercy on all who follow this rule, that is, on God's Israel.
|
वृद्धान्ते च पानीयम्।
|
veterans and water.
|
वेबसाइट mi.
|
my web site.
|
अधिकृत भाषा नेपाळी
|
The official language of Nepal
|
मेरो धारणाः
|
It's my view:
|
(2) आस्ति पुनर्निर्माण पुनः सौदाकृत /पुनर्व्यवस्थित (रिशेड्यूल्ड) आस्तियां
|
Replacement/Refurbishment of Existing Assets
|
प्रदूषणस्य अनेकानि कारणानि सन्ति।
|
Pollution exists for a number of reasons.
|
All posts tagged "जिला शिक्षा पदाधिकारी"
|
All posts tagged "professor of psychology"
|
हार्वर्ड् विश्वविद्यालयः सम्बद्धानि पृष्ठानि
|
The history of Harvard university
|
क्रि.श.१९०५तमे वर्षे वैस्राय्, गवर्नर् जनरल् लार्ड् कर्जन् च (१८९९-१९०५) वङ्गदेशस्य इत्युक्ते बङ्गालप्रन्तस्य प्रशासनात्मक्मिकायाः सौकर्यर्थे द्विधाविभागः भवेत् इति आदिष्टवन्तौ ।
|
In July 1905, Lord Curzon, the Viceroy and Governor-General (1899-1905), ordered the partition of the province of Bengal.
|
नायायालयात .
|
In The Court of.
|
(b) जल-विद्युत शक्तिगृह
|
(a) Hydroelectric Power Station
|
जल उपचारः Ultrafiltration प्रणाली, रिवर्स ऑस्मोसिस सिस्टम, आसवन प्रणाली, विभाजक, स्विमिंग पूल।
|
Water treatment: Ultrafiltration systems, reverse osmosis systems, distillation systems, separators and swimming pools for water treatment systems.
|
अधुना, यदा वार्ष्णेयः स्वस्य संशोधनसमूहेन विकसितं अनावृष्टिप्रतिरोधकचणकस्य तथा अधिकपौष्टिकांशयुतकलायस्य क्षेत्रे तिष्ठति, तदा स्वदेशम् आगत्य अत्रत्यानां कृषकानां समूहार्थं कार्यं करणीयमिति तस्य ध्येयः साध्यमानः अस्ति इति अभिमानितो भवति।
|
Today, as Varshney stands amidst a field planted with drought-tolerant chickpea and nutrition-rich groundnut bred by his research group, he is overcome by a sense of satisfaction that his mission to return to his homeland and serve the farmer community is closer to being accomplished.
|
पताः 7वां और 9वां तल्ला,
|
Address: 8th and 9th Floor,
|
१३ वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।
|
The hired hand runs away because he is a hired hand and does not care about the sheep.
|
न्यूनतम दूषण और प्रदूषण
|
preventing and minimizing pollution
|
50 पीसी प्रति गठरी.
|
50K for Sp.
|
साक्षात्कार/दस्तावेज सत्यापन तिथि - 14 अगस्त 2017
|
Coat of arms / August 14, 2017
|
19 फरवरी 2021 2:00 pm to 5:15 pm सामान्य आधारिक विषय, कृषि शस्य विज्ञान
|
January 22, 2017 at 9:15 am general biology research paper topics
|
आंठवां चरण- 29 अप्रैल
|
16th April - 29 June
|
अनुच्छेद 394कः हिन्दी भाषा में प्राधिकृत पाठ
|
Article 394A: Authoritative text in the Hindi language
|
अवधारणाः अधिकार, स्वतंत्रता, समानता; न्याय धर्मनिरपेक्षता, नागरिकता और विकास।
|
human rights, equality, freedom, democracy, social justice and the rule of law.
|
दुष्टं लोकः ।
|
BAD people.
|
साल्ट् लेक् सिटी संयुक्त राज्य अमेरिका देशस्य नगरः अस्ति।
|
Salt Lake City is a city in United States.
|
मशहूर पर्यटन स्थलः
|
Popular tourist places:
|
पुगलूर्-नगरतः(करुर् इत्यस्य समीपे) सा.श. १-२ तमे आविष्कृतयोः प्रायः समानयोः शिलालेखयोः इरुम्पोरै-वंशस्य चेर-शासकानां त्रयः वंशाः वर्णिताः सन्ति।
|
Two almost identical inscriptions discovered from Pugalur (near Karur) dated to c.1st-2nd century CE describe three generations of Chera rulers of the Irumporai lineage.
|
(c) असम्भव
|
C) It is not possible
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.