input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
त्र॒यो लोका॒ एत॒ एवः॒
|
There are three people
|
2003 सातवां विश्व कप
|
during 2003 world cup
|
छटवीं बातः जन्नत और जहन्नम पर ईमानः
|
The Third Point: Believing in Paradise and Hell.
|
अनुसंधान, सहितः
|
The research included:
|
प्रशिक्षण अवधि 5 वर्ष.
|
five-year study period.
|
मैक्ल् फ़ारदे (Michael Faraday) ब्रिटेन् देस्स्य विश्वविख्यातः वैज्ञानिकः आसीत् ।
|
Michael Faraday - English scientist.
|
इदं अहर्निशं 365 दिनं कार्यं करोति।
|
Calendar is working 365 days.
|
धारा १. संविधान मूल कानूनः
|
Article 1 of the Constitution:
|
अमेरिकन, परिपक्व औरत
|
U.S. old female
|
चुनौती तीनः
|
The Challenging 3:
|
धदैछं तु !
|
ÂThank you!
|
शयन ११ ः बजे
|
Bed at 11p.m.
|
हरिशयनी एकादशी,विक्रमाब्द २०७४
|
Sally Huizinga, 2014
|
३८ निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।
|
For I have come down from heaven, not to do My own will, but the will of Him who sent me.
|
स्थान-संयुक्त जिला अस्पताल
|
A district general hospital
|
(च) तव गृहम्।
|
D) their home.
|
वायुगुणः कीदृशः अस्ति?
|
what is the weather like
|
सामग्री सर्वेभ्यः उपलब्धा अस्ति, अर्थात् त्वम् अत्र अवारोपणाय (download), पुनरुपयोगाय, वितरितुं, निर्माणाय च स्वतन्त्रः असि।
|
Content is open access, meaning that it is free to download, reuse, share, and build upon.
|
विनम्र निवेदन (0 Replies)
|
The Best Offer (0 replies)
|
1860- इंडियन पीनल कोड
|
In 1860 the Indian Penal Code
|
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्।
|
The project started from 2012.
|
B. परमादेश व प्रतिषेध
|
G. Cease and desist order
|
भारतम् अनेकभाषाणां देशः ।
|
India has several languages.
|
१९८४ तमे वर्षे, मध्यप्रदेश-राज्यसर्वकारेण तस्याः सम्मानार्थं लतामङ्गेशकर्-पुरस्कारम् अतिष्ठपत्।
|
In 1984, the State Government of Madhya Pradesh instituted the Lata Mangeshkar Award in her honour.
|
एकली छोड़ायो रे
|
A Solitary Ray
|
तञ्जावूर्-नगरस्य प्रारम्भिकराजधानी, अपि च पश्चात् गङ्गैकोण्डचोळपुरम् इति राजधानी, तथा च काञ्चीपुरम्, मदुरै च प्रादेशिकराजधानीः इति मन्यन्ते स्म, यत्र नैमित्तिकन्यायालयाः भवन्ति स्म।
|
Aside from the early capital at Thanjavur and the later on at Gangaikonda Cholapuram, Kanchipuram and Madurai were considered to be regional capitals in which occasional courts were held.
|
यथा--जिघ्रति ।
|
AT the earliest.
|
अपना अतीत , अपना वर्तमान ,अपना भविष्य
|
Their past, their present, and their future.
|
नार्थ वेबसाइट
|
The North Site
|
ईशः महेन्द्रः कर्ता ।
|
Mahendra is an actor.
|
पुनः उपयोग करने योग्य आइटम
|
re-purposing items
|
प्रथमस्थलं - स्त्रीलक्षणं
|
1st place women's
|
राजनीतिशास्त्री कृष्ण पोखरेलं बिबिसीलिसे खँ ल्हासें धयादीगु दु, 'आः प्रधानमन्त्रीं छु न्ववानादीगु व थःगु सत्ता वनी ला धयागु भयं ग्रस्त जूगु जक खः धयागु जितः ताः ।
|
Apu Biswas greeted the Prime Minister with flower and written on Facebook, "Many thanks and greeted to Bangabandhu daughter, Prime Minister Sheikh Hasina.
|
b. 07 जनवरी
|
January (7)
|
४७ राष्ट्रीयसभायाः सदस्याः
|
National Meeting of Members:
|
अथ परिशिष्टचिन्ता
|
This individuation
|
लण्डन् स्कूल् आफ् इक्णोमिक्स् संस्थायाः संगोष्ठ्यां भाषयन्नासीत् सः।
|
It was to the London School of Economics.
|
NEET 2021 परीक्षा तरीखों की घोषणा जल्द।
|
The NEET result 2021 is expected to be announced soon.
|
अनुसंधान अधिकारी (कार्यान्वयन) - 30 वर्ष
|
The Examination Order (30 years)
|
भाषण की शक्ति।
|
The ability of speech.
|
[१०] "BWh/BSh," अत्र वार्षिक्यः वर्षाः ६५० मि॰मी॰ (२६ इंच) भवन्ति, किन्तु अधिकांशभागः वर्षार्तौ, जून-तः सितम्बर-मध्ये एव भवन्ति।
|
The Sahel receives about 200-600 mm (6-20 in) of rainfall a year, which falls mostly in the May to September monsoon season.
|
अधिकतम वार्षिक औसत तापमानः + 20 °C
|
Average yearly temperature: 11°C.
|
११गु शताव्दियागु उत्तरार्धय् दक्षिण भारतं वगु चालुक्य साम्राज्ययागु प्रभावे नेपाःयागु दक्षिणी भूभाग ला वन।
|
By the late 11th century, southern Nepal came under the occupation of the Chalukaya Empire of southern India.
|
उत्तर-1. भाषण और अभिव्यक्ति की स्वतंत्रता।
|
1st amendment: Freedom of speech and religion.
|
कमलः राम्रो सुझाव हो यो।
|
Sabila: That's a very good suggestion.
|
वेबसाइटः Appen $13.75 प्रति घंटा.
|
minimum wage is $13.75 per hour.
|
१८५८ तमे वर्षे राजपूत-राज्ञ्याः पद्मिन्याः कथाधारितं रङ्गलाल-बन्द्योपाध्यायस्य देशभक्तिकं तथा कथनात्मकं काव्यं पद्मिनी-उपाख्यानं प्रकाशितम्।
|
Rangalal Bandyopadhyay's patriotic and narrative poem Padmni Upakhyan based on the story of Rajput queen Padmini was published in 1858.
|
अति उत्तम एवं उपयोगी।
|
Very good and extremely useful.
|
प्रतिदिन उपयोगकर्ता
|
The day-to-day users
|
प्रदुषण पर निष्कर्ष।
|
The Consequences of Pollution.
|
अकृषि उद्यम ऋण योजना
|
the Farm Credit System
|
मृत व्यक्तिः
|
The dead person:
|
गोर्खा-राज्यं जित्वा, चीन-देशीयः चिङ्ग्-वंशीयाः सिक्किम्-प्रदेशे आधिपत्यं प्रतिष्ठापितवन्तः।
|
Following the subsequent defeat of Gorkha, the Chinese Qing dynasty established control over Sikkim.
|
आरक्षणको राजनीति गुमनाम अधिकार - News site from Nepal
|
साहित्य - News site from Nepal
|
अभि१ धन्यवाद.
|
Thanked 1.
|
तदसत्, यतः
|
and, therefore, because
|
एतत् रूपं लिम्फाटिक् प्लास्टिक् ब्राक्ङ्खैटिस् इति नाम्ना व्यवह्रियते।
|
This entity is termed as lymphatic plastic bronchitis.
|
15.उद्देश्य प्प्राप्य उद्देश्य व्यवहारिक उद्देश्य और अनुदेशात्मक उद्देश्य
|
Focusing on practical goals and objectives
|
इति स्मृतेः
|
the memory:
|
तदनन्तरं Add User इत्यत्र क्लिक् करोतु ।
|
Then click on Add User.
|
स वंश सन् १८०६-१८३७ एवम् १८४३-१८४५ नेपालदेशः शासन आसित ।
|
He was Governor of New Zealand between 1843 and 1845.
|
देशः दक्षिण कोरिया
|
The country: South Korea
|
74वां और 75वां संशोधन
|
73rd and 74th Amendments
|
१३." इति ।
|
the thirteenth."
|
देश के मानचित्रः संयुक्त राज्य अमेरिका
|
Pictures of the map of the united states of america
|
उत्तरः इलाइट ।
|
A: the light.
|
भोजनं सह बन्धुहि।
|
associate with food.
|
मन्दमतिः - अहं न भीतः।
|
Am not Afraid.
|
१६ तथात्वे यन् ममानभिमतं तद् यदि करोमि तर्हि व्यवस्था सूत्तमेति स्वीकरोमि।
|
Now if I do what I do not want to do, I agree with the law that it is good.
|
मास्को (i/mɒskoʊ/) रशिया देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति ।
|
Moscow is a center of Russian political and economic life.
|
17 वर्षे उत्पादन अनुभव
|
27 years of production
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
thanks don't know.
|
अस्मिन् वर्षे ईस्टर्-सण्डे दिनांकः कः
|
what date is easter sunday this year
|
स्वीकृति परीक्षण।
|
the acceptance test.
|
पुस्तकः बीस से अधिक पुस्तकें
|
authored more than 20 books
|
Camelback माउंटेन पर अभयारण्य
|
Tag sanctuary on camelback mountain
|
तम्बाकू उत्पादों के ख़तरेः
|
Dangers of Tobacco.
|
ध्वनि प्रदूषण।
|
The Noise Pollution.
|
शैक्षणिक वर्ष (जनवरी-जनवरी)
|
Academic year (July to June)
|
इतिहासपुराणं च गाथाश्चोपनिषत्तथा।
|
traditions and history.
|
मार्च्-मासे ग्रीष्मकालस्य आरम्भः जायते, जून्-मासपर्यन्तं तापमानं क्रमेण वर्धते।
|
The month of March marks the beginning of the summer and the temperature rises steadily until June.
|
महोदय- कृपया
|
Please sir, please...
|
'सेन' नदीतीरस्था, न्यूयार्केऽप्यस्ति तादृशी मूर्तिः।
|
Cemeteries located in River John, Nova Scotia.
|
जानते जनाय ।
|
The folks know.
|
(ग) संयुक्त राज्य अमेरिका।
|
A) the United States.
|
६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते ।
|
There are about 45 million people who speak Gujarati.
|
औशिजानां त्रयः ।
|
The Tools 3.
|
अनेन उद्यानेषु अयं सुन्दरः दृश्यते ।
|
The flower garden is very pretty.
|
प्रथमयोः किम् ।
|
The first one is Kim.
|
रसोई अश्लीलः: रसोई अश्लील दीर्घाओं
|
Edificio: Stained Glass Gallery
|
अथ य एष एकोऽतिरिक्तो भवति ।
|
It is an additional one.
|
७.३४ दक्षिणे च तथा वामं तर्जनीमध्यमे तथा
|
24th and 37th degrees of south latitude, and is
|
ईरान पाकस्थानस्य पश्चिमभागे स्थितः ।
|
Iranian plateau in the west.
|
वारंवारं, व्य, पुनःपुनः ।
|
person, time and time again.
|
भारी धातु विषाक्तता।
|
of heavy metal pollution.
|
6। विकलांग व्यक्ति (पीडब्ल्यूडी) + एससी / एसटी पन्द्रह साल*
|
6 Persons with Disabilities (PwD) + SC/ST 15*
|
इदानीमपि अयं विषयः उच्चन्यायालयस्य पुरत अस्ति।
|
The issue is now before the high court.
|
सुप्रभात प्रधानाचार्य महोदय, शिक्षकगण और मेरे सभी प्यारे दोस्तों।
|
Good morning everyone, respected Principal, teachers, and my dear friends.
|
तारेण ऋद्धं.
|
tral stars.
|
५ अपरं यो मल्लै र्युध्यति स यदि नियमानुसारेण न युद्ध्यति तर्हि किरीटं न लप्स्यते।
|
Similarly, if anyone competes as an athlete, he does not receive the victor's crown a unless he competes according to the rules.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.