input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
विशिष्टेषु आयोजनेषु विश्वस्तरीये, महाद्वीपीयानां स्तरे, राष्ट्रियस्तरे, व्यक्तिगत-स्तरे च यानि सर्वोत्तमानि प्रदर्शनानि आसन् तेषाम् अभिलेखाः सुरक्षिताः भवन्ति।
|
Records are kept of the best performances in specific events, at the world, continental, and national levels, right down to a personal level.
|
निवेशयेत्" इति ।
|
of Investment."
|
पुस्तक पर भाषण।
|
commenting on the book.
|
धारा 34 IPC
|
Section 24 of ipc
|
भाषण कनवर्टर और रिकॉर्डर।
|
controllers and recorders.
|
घटक /अवयव मात्रा/
|
the number of components
|
१६ किन्तु प्रभुं प्रति मनसि परावृत्ते तद् आवरणं दूरीकारिष्यते।
|
But whenever anyone turns to the Lord, the veil is taken away.
|
सत्यं ईसाई धर्मः ईशु मसीहेन सह एको व्यक्तिगत सम्बन्धो अस्ति।
|
but Christianity is a personal relationship with Jesus.
|
धन्यवाद, आमेन
|
I thank you, Amen.
|
वाह, अत्यन्त रोचक. .
|
Wow! that's very interesting.
|
1947 तमे वर्षे 15 अगस्त दिनांके एव अस्माकं देशः स्वातन्त्र्यं प्राप्तवान ।
|
Our country got freedom on 15th August 1947.
|
Better than last year's. गतवर्षस्य अपेक्षया उत्तमम्।
|
Better than the previous year.
|
१३ वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।
|
The man runs away because he is a hireling and cares nothing for the sheep.
|
MP4 रूपान्तरण
|
the MP4 converter
|
अनुपात निष्कर्षण 10:1
|
Compression ratio of 10:1
|
3. संवेदना और संवेदनशीलता
|
6) Sense and Sensibility
|
अनुसंधान सुविधा और शिक्षण
|
Research and educational facilities
|
२० किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट।
|
20 But he said to them, "It is I; do not be afraid."
|
सूचनाधिकार अधिनियम 2005 का कार्यान्वयन - जनवरी-मार्च 2017 की स्थिति
|
Right to Information Act 2005 - February 2017
|
(d) व्ययतः वृद्धिमयाति।
|
c) The increase in costs.
|
इहाहोरा वचारेण त्रीणि वर्षाणि जीवति ॥
|
Shelf life of three years.
|
यदि भवतः क्षेत्रे प्रतिघण्टं वेतनयुतं कार्यं प्रचलति तथा च भवान् घण्टात्रयं यावत् वा ततोपि अधिकं वा "कार्यं करोति", इन्स्टाकार्ट्-संस्था भवते वेतन-अयोग्यं २० निमेषात्मकं विरामं दास्यति।
|
If you "work" three or more hours, Instacart will give you an unpaid 20-minute break if your region supports hourly paid work.
|
अनुसंधान समन्वय
|
Co-ordination of research
|
राजभाषा अधिनियम 1963 की धारा 3 (3)
|
Implementation of the Section 3 (3) of Official Languages Act, 1963
|
विभवांशः दरिद्र्येभ्यः निश्चेतव्यः - भारतम्।
|
The Face of Poverty, India.
|
कोई नाम दे दूं
|
Give Yourself A Name
|
प्रतिशत और लाभ-हानि (8:47 min)
|
18% service fee and tax (8.375%)
|
वक्तव्य लज्जास्पद व अपमानजनक
|
reprehensible and damning
|
एतेन युद्धकलानां क्रीडानां च विस्तृतः परिवारः निर्मितः यः कस्मिंश्चित् भागे जुजुत्सुपर्यन्तं स्ववंशस्य अनुसन्धानं कर्तुं शक्नुवन्ति।
|
This created an extensive family of martial arts and sports that can trace their lineage to jujutsu in some part.
|
पी. एच. डी. अनुसंधान स्कॉलर
|
Ph.D. visiting scholar
|
विकिमाध्यमस्य वीकीनां सूची
|
list of Wikimedia projects
|
अन्य आकर्षणः
|
Other attractions:
|
सः वाणिज्यक्षेत्रे साफल्यार्थं ख्यातिम् अलभत उन्नतान् नैतिकसिद्धान्तान् पालयन् एव, यथा राजनेतृभ्यः उत्कोच-प्रदानं वा अनीत्या अर्जितं वित्तं वा निराकरोत्।
|
He was famous for succeeding in business while maintaining high ethical standards refusing to bribe politicians or use the black market.
|
Exaggeration (उच्चारणः एक्शाग्गेरत्िओं)
|
in excess (ex: hyperglycemia)
|
शिव भगवन के 108 नाम
|
The 108 Names of Lord Shiva .
|
अहं अष्टादश वर्षीया बालिका ।
|
So I'm a 18 year old girl.
|
पुनः धन्यवाद, कृपा बनाये रखें.
|
Thank you again, and PLEASE keep it up.
|
मध्याह्नद्वादशवादने अस्य नगरस्य उष्णांशः कियदासीत् वद माम्
|
tell me what was the temperature in our city at twelve p. m.
|
2. अधिकतम गति 4500 आरपीएम
|
maximum speed of 2500 RPM
|
पुनः भुगतान 5 वर्ष
|
Payback period 5 years
|
नवीनतम संस्करणः 4.9.1.Prime
|
The Latest Version is 4.9.1.
|
उत्तरप्रदेशः विस्तृतपक्षिजातीनां कृते प्रसिद्धः अस्ति।
|
Uttar Pradesh is known for its extensive avifauna.
|
स्पेन स्पेन (n) masc
|
french (masc)
|
प्रधानमन्त्री नरेन्द्र मोदीं घटनायात दुर्भाग्यपूर्ण धासें शोकय् लाँपिं परिवारप्रति सहानुभूति प्रकट यानादिँगु दु ।
|
Prime Minister Narendra Modi expressed his condolences to the families.
|
अस्याः प्रस्तुतिः १९७० तमे वर्षे अन्ताराष्ट्रियप्रमाणम् ऐ एस् ओ २१०८ इति नाम्ना जाता ।
|
It was adopted as international standard ISO 2108 in 1970.
|
डिम्-कलर् दर्शयतु
|
show me the dim color
|
3. वनगमन 5 जनवरी 5089 ईसा पूर्व
|
January 588 B.C.
|
उत्स्याः ।
|
The feasts:
|
जिला समादेष्टा (6)
|
Berea District (6)
|
क्रि. श. १९८८तमे वर्षे वादनं कृतवान्
|
NABC in the year 1988
|
बोस्टन् नगरे वायुगुणवार्ता
|
weather report of boston
|
Xnumx वर्ष xnumx वर्ष चीनी
|
19th century Chinese
|
- नवजातः 12% पेक्षा जास्त
|
More than 12 percent
|
अयं व्यक्तिः भवतः सेवायाः निरसनं यथाशक्ति कठिनं कर्तुं प्रशिक्षितः अस्ति।
|
This person is trained to make it as difficult as possible to cancel your service.
|
वो जाके आसमां
|
He Will Go to Heaven
|
शरीर इत्यथ ।
|
The body, here.
|
अश्रेणीकृत श्रेणि
|
Unaffiliated classes
|
तलत् महमूदः कश्चित् ख्यातः भारतीयः गायकः अपि च अभिनेता ।
|
Talat Mahmud was an Indian singer and actor.
|
नेपाः ८० स्वयां अप्वः प्रतिशत जनता कृषिइ निर्भर जुयाच्वंगु देय् खः ।
|
Food insecurity: 80% of the population depends upon subsistence agriculture.
|
१४ किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।
|
You disowned the Holy and Righteous One and shouted for a murderer to be released.
|
माता-पिता एवं वरिष्ठ नागरिक भरण-पोषण एवं कल्याण अधिनियम, 2007
|
The maintenance and Welfare of Parents and Senior Citizens Act, 2007
|
पेपर वन - Part
|
The Shed - 1 part
|
व्यवस्थायां ।
|
The Arrangements.
|
(ज) विभागसार।
|
(B) The Department.
|
11 पानीयम अपरे पीत्वा पर्याश्वास्य च वाहनम
|
11 Diesel-Fuel, water and lubricating oil
|
5 वां स्थान।
|
Fifth place.
|
फरवरी,मार्च,अप्रैल,मई,जून - 2015
|
April, May and June, 2015.
|
व्यवसाय सचिव आलोक शर्मा म्हणालेः
|
Alok Sharma, the Employment Minister, said:
|
उत्तरः दो साल
|
A: two years.
|
नीति-शिक्षा - प्रथमः भागः
|
The Future of Education: Part One
|
जम्मू-मण्डलस्य मौलाना-आज़ाद्-क्रीडाङ्गणं जम्मू-कश्मीर-क्रिकेट्-दलस्य स्थानीयेषु क्रीडाङ्गणेषु अन्यतमम् अस्ति।
|
The Maulana Azad Stadium in Jammu is one of the home venues for the Jammu and Kashmir cricket team.
|
तथापि भवतः जीवनशैल्याः अनुसारं कः श्वः योग्यतमः भविष्यति इति विषयस्य चिन्तने कापि हानिः नास्ति।
|
Still, there’s no harm in thinking about what dog would best fit your lifestyle.
|
ु ः प्रकाशित, वितरित, अनव
|
Writings: Published and Unpublished
|
कार्यसमपादन नियमावली ।
|
system of work rules.
|
परमोदाहरणरूपेण, यदि भवतः एकः एल्.एल्.सि. इत्येषा परिक्षीणा अजायत, तर्हि तस्याः ऋणदातारः अन्यासां एल्.एल्.सि. इत्येतासां सम्पत्तीः समालब्धुं न शक्नुवन्ति यतोहि ताः पृथक् संस्थाः सन्ति इति।
|
As an extreme example, if one of your LLCs went bankrupt, its creditors wouldn't be able to come after the assets of the other LLCs because they're separate entities.
|
तुम्हारे साथ भागना.
|
Running Away With You.
|
वर्गःःभारतस्य जनाः सम्बद्धानि पृष्ठानि
|
Title: The People of India.
|
(ग) सामाजिक र सांस्कृतिक रूपान्तरण सम्बन्धी नीतिः
|
Relating to social and cultural transformation:
|
कदम्बानां वशीकरणानन्तरं, पुलकेशी पूर्वं कदम्बानां यः प्रदेशः आसीत् तस्य प्रमुखं भागं स्वस्य अळुप-क्षेत्रपालाय दत्तवान् इति, इतिहासज्ञस्य मोरेस् नामकस्य मते सः प्रायः कुन्दवर्मरसः स्यात्।
|
After subjugating the Kadambas, Pulakeshin assigned a major part of the former Kadamba territory to his Alupa vassal, who according to historian Moraes, may have been Kundavarammarasa.
|
पूर्वं द्वारं
|
the East Gate
|
(1,11।3अ) सूषा व्य् ऊर्णोतु वि योनिं हापयामसि_
|
5. iron (III) oxide 12. hypochlorous acid
|
अनुच्छेदः 15 प्रत्येकमपि राष्ट्रियतायाः अधिकारं धारयति।
|
Article-15 Everyone has the right to a nationality.
|
क्षेत्रादौ पुनः फलोपभोग
|
Reforestation of the area
|
योगविधी तु प्रसिद्धौ ।
|
Yoga is also popular.
|
तथापि ते सम्पार्श्विक-प्रतिभूतेः पूर्णतया स्वामिनः भवितुम् अर्हन्ति, न तु ते भाटकेन क्रीताः स्युः।
|
However, they must own the collateral, not rent it.
|
सुभकामनाये विपीन: 0.2%
|
good causes: 0.2%
|
प्रतिवर्षम 26 जनवरी दिनांके भारतीयैः गणतन्त्र दिवस मान्यते।
|
India Republic Day is celebrated every year on 26th January.
|
श्रीनगर, जनवरी 14
|
Singapore, January 14.
|
सेंट किट् सम्बद्धानि पृष्ठानि
|
Battle of St. Kitts
|
कस्टमरः आपकी वेबसाईट से।
|
of your Web site.
|
१७ पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे?
|
17 The third time, Jesus said to him: "Simon, son of John, do you love me?"
|
अभारतीय भाषापदानाम्
|
indic language
|
एषोऽपि मुक्तः ।
|
This is also FREE.
|
उदाहरणम् - यदत्र मामधिकरिष्य...
|
For example, methacrylic...
|
पूँजीपति (1)
|
capital city (1)
|
5-75-25 संविधानं प्रतिविधानम्।
|
21 and 25 of the Constitution.
|
revocable रिवोकेब्ले / रिवोकेब्लए / रेवोकेब्ले
|
Tossed / Recycled
|
कोरोनाभाइरससम्बन्धी सूचना ।
|
Information related to Coronavirus.
|
(क) पृथिव्याम् क्षितौ
|
C) the Earth's surface
|
राजनीति पर भाषण
|
Debates about public policy
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.