input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
मृतेषु भारतीयाः बग्लादेशिनः च वर्तन्ते।
|
Bangladeshis and Indians.
|
सामाजिक अनुसंधान (1)
|
Social research (1)
|
अध्याय 5. विकास दिशानिर्देश
|
Chapter 5: Sustainable development strategies
|
यवनराजस्य नाम स्पष्टं नास्ति, किन्तु तस्मिन् त्रीणि अक्षराणि अन्तर्गतानि सन्ति, मध्यमाक्षरं 'मा' इति वा 'मि' इति वा पठितुं शक्यते।
|
The name of the Yavana king is not clear, but it contains three letters, and the middle letter can be read as ma or mi.
|
इति रात्रिसूक्तं समाप्तं॥
|
the night ended.
|
नेयमारः ७.२ मिलियन
|
Malaysia: $5.7 million
|
~ प्रेमपीयूष ~: मई 2005
|
the woodpile: May 2005
|
महेशः अलहाबादविश्वविद्यालये[[इलाहाबाद_अलहाबाद]]विश्वविद्यालये [[भौतिकशास्त्रम्_भौतशास्त्रे]] स्नातकपदवीं प्राप्तवान् १९४२ तमे वर्षे ।
|
Mahesh earned a degree in physics and mathematics from the Allahabad University in India in 1942.
|
२५ वर्षे अनुभव.
|
He has 25 years of Experience.
|
भूकम्पमापिन्यां ६.९ इति सूचितः भूकम्पः जपानस्य पूर्व तटे संस्थिते ओगसवार द्वीपे अभवत्।
|
Earthquake In Japan: A 6.9 magnitude earthquake on the Richter scale occurred on Saturday on the west coast of Japan's Ogasawara Islands.
|
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ।
|
I came forth from the Father, and am come into the world: again I leave the world, and go to the Father.
|
स्थानः पूर्वोत्तर राज्य
|
Location: The North-West
|
केवल 0.4 प्रतिशत
|
growth of only 0.4 percent.
|
दक्षिण अमेरिकाः ब्राजिल, उरुग्वे, अर्जेन्टिना, कोलम्बिया
|
South American countries Brazil, Argentina, Colombia
|
न पूछे कोई नाम
|
Don't ask for a name
|
साक्षात्कार (अधिमानतः ऑनलाइन)
|
online (on the internet)
|
अधिकतम निवेदन लंबाई से अधिक।
|
exceeding the maximum duration.
|
इयं पीठिका भारतस्य संविधानस्य कश्चन भागः न ।
|
That is part of the Constitution of India.
|
मम मातृभाषा 'मराठी' अस्ति।
|
My mother tongue is Marathi.
|
साभारः जापान समाचार.
|
Japanese news report.
|
% परिवेशकस्य लक्षणं विधिश् च
|
<5% of environmental data
|
क्रमशः प्रति सप्ताह सेवन।
|
uses per week.
|
ड्रेस कोडः सफेद (White)
|
Skin color: white (tanned)
|
पूर्वेबर्मा एवं दक्षिणे श्रीलंका मालदीव च देशाः सन्ति।
|
Western in Sri Lanka and Maldives.
|
20 भजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् ,
|
Now there were some Greeks among those who went up to worship at the Festival.
|
डीआरडीओ स्थापितः 1958.
|
DRDO was founded in 1958.
|
मम स्टेट् ब्याङ्क् आफ् इण्डिया अक्कौण्ट् मध्ये कियत् शेषम् अस्ति?
|
I want to know the balance in my State Bank of India account.
|
गृहनगरः प्लानो, टेक्सास
|
Municipal Project in Plano, Texas
|
सम्भ्रान्ताः अनेके मुस्लिमाः, तुघलक्-वंशं विरुध्य विद्रोहम् अकुर्वन्, विशेषतः मुहम्मद्-बिन् तुघलक् इत्यस्य काले अपि च अन्यशासकानां यथा फिरोज़शाह-तुघलक् इत्यस्य काले अपि विद्रोहः अभूत्।
|
The Tughlaq dynasty experienced many revolts by Muslim nobility, particularly during Muhammad bin Tughlaq but also during other rulers such as Firoz Shah Tughlaq.
|
100% पर्यावरण के अनुकूल/नरम/सुरक्षा/आसान
|
100% Environmentally friendly and safe
|
संग्राम इत्यर्थः ।
|
The Battle:
|
३६ नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?
|
What did He mean when He said: You will look for Me, but you will not find Me," and "Where I am, you cannot come" (John 7:36)?
|
-अधिकतम 27 वर्ष।
|
Well, at least 27 years.
|
काले गृहिणी।
|
The black house.
|
संप्रतिः दुबई में।
|
living in Dubai.
|
ऊर्ध्वा नः सन्तु कोम्या वनानि अहानि विश्वा मरुतः जिगीषा ॥
|
For just as the body without the spirit is dead, so faith without deeds is dead.
|
नेपाल-भारतसम्बन्धका धरातलीय यथार्थ
|
The India-Nepal Boundary
|
धेनुः अस्माकं माता अस्ति।
|
The Virgin is our Mother.
|
तदनन्तरं पृष्ठस्य अधः Save उपरि क्लिक् कुर्वन्तु ।
|
Next, click on Save at the bottom of the page.
|
राज्ञः पुत्रः राजपुत्रः राजा का पुत्र
|
Prince, Son of a king
|
29 मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।
|
29 We know that God spoke to Moses, but as for this fellow, we do not know where he comes from."
|
Nerve System तन्त्रिकासंहतिः
|
The motor nervous system:
|
१९९५ तमे वर्षे सः पक्षस्य राष्ट्रीयसचिवत्वेन नियुक्तः, तदनन्तरं भारतस्य पञ्च महत्त्वपूर्णराज्याणां कार्यभारः तस्मै प्रदत्तः।
|
In 1995, he was appointed the National Secretary of the party and given the charge of five major states in India a rare distinction for a young leader.
|
तन्य शक्ति (एमपीए) ≥14
|
Low Power (14)
|
विदेशी पूँजी निवेश (1)
|
Direct Foreign Investment (1)
|
घनत्व 4.5g / cm3;
|
a density of 4.17 g/cm3;
|
२१ हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?
|
Tell me, you who want to be under the law, don't you hear the law?
|
अन्न सुरक्षा व मानदे अधिनियम २००६ नियम व नियमन २०११
|
Food safety and standards act 2006 rules 2011
|
भारत व नेपालः
|
in Nepal and India
|
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम ।
|
If you love me, keep my commands.
१ आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते। 12 It is necessary to boast; nothing is to be gained by it, but I will go on to visions and revelations of the Lord.
SNAP परिणाम 2020 परिणाम की घोषणा 22 जनवरी 2021 (शुक्रवार) SNAP 2020 Result is expected to be declared by January 22, 2021 (Friday).
15 अगस्त - धारणा August 15 - A Positive View
मास्कोनगरम् प्रति निवर्त्यताम्। Back to back in Moscow.
व्यक्तित्व परीक्षण बुद्धि परीक्षण। human intelligence tests.
निर्माताः ERSA निर्माता अवयव संख्याः SVP 100 Fruit of The Loom Code: SS100
(घ) भारतस्य प्रथमस्वतंत्रतासंग्रामः 1857 तमे ख़ीष्टवर्षे अभवत्। The first war of Indian independence took place in 1857.
Agency -- अभिकरण, एजेन्सी The management, the agency
नाऩ् कटवुळ् एका तमिऴ्भाषायाः चलचित्रमस्ति। Kalavani is a Tamil Movie.
माता इव सा अपि अत्यन्तं सुन्दरी । Mom is also a very beautiful woman.
प्रधानमंत्री नरेंद्र मोदीः अद्य सायं संयुक्त राष्ट्र महासभाम् (UNGA) ऑनलाइन इति सम्बोधितम् करिष्यति ! Prime Minister Narendra Modi will address the United Nations General Assembly (UNGA) today.
a. 20 जनवरी A. January 20th.
विज्ञानं हि प्रत्यक्षादि । Science is evidentiary.
ति - भक्ति, शक्ति, प्रीति goodness, power, and love.
एक रिपोर्टः A report on:
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता । I came out of the Father into the world: now I leave the world and go to the Father.
5वां वर्ष रु. The fifth an...
राष्ट्रियसंस्कृतसंस्थानं भारते विदेशेषु च संस्कृताध्ययनस्य संर्वधनाय अग्रगण्यं संस्थानम् अस्ति। PACIFIC EDUCATION is an India's Leading Consultant for study in Abroad and India.
गत्वा शयनं करोतु go and sleep dorm and go to sleep.
ऐरोप्यदेशसमुदयः (European Union) The triad: the European Union (EU)
वः साम्प्रतं स्वागतम् । Welcome to The Isle.
वः साम्प्रतं स्वागतम् । Welcome to the Isle.
50 मिलियन $ प्रति वर्ष $50 million every year
महाराष्ट्रात एकुण साक्षरता ७२.२७% टक्के Rate of literacy in Maharashtra is 77%.
मायेन - भाषा The Mayan Language
मायेन - भाषा The Mayan language
मानव अधिकार शिक्षा एवं प्रशिक्षण (179 KB) Teaching and Learning Policy (177 KB)
अर्थमन्त्री पूँजीगत सरकार Ministry of Finance of Government
Moto परीक्षण संयुक्त राज्य अमेरिका Experimental evidence from the United States
मण्डलः कति भयो ? I: How long?
23 यीशुरवादीत् तव भ्राता समुत्थास्यति। In verse 23, Jesus said to her, Your brother will rise again."
|
९ तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।
|
I pray not for the world but for those whom you have given me, for they are yours.
|
कोऽपि मतभेदः वा हस्तक्षेपः वा भवति चेत् निर्णायकेन निर्णीयते।
|
Any conflict or interference is dealt with by the referee.
|
5/6सातवां और आठवां
|
Sept 5th and 8th
|
अयं सामान्यतः ३०-४५ पादपरिमितम् उन्नतः भवति ।
|
This is usually downwards at between 30 and 45 degrees.
|
श्वस्तना वायुगुणवार्ता का
|
what is tomorrows weather predictions
|
हेम केवलस्वर्णं ।
|
It's only gold.
|
लक्षिते च शक्तिसङ्ख्यादिकं निवेशयति ।
|
Purpose and Investment Objectives.
|
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्।
|
This program started in 2012.
|
(5) संस्कृति एंव शिक्षा सम्बन्धि अधिकार (अनुच्छेद 29 - 30)
|
Fundamental Rights Related to Culture and Education (Articles 29 and 30)
|
हिन्दूसमाजाय देवालयस्य पात्रं बहु अस्ति ।
|
Hindu has many forms of gods.
|
उपयोगकर्ता स्वीकृति परीक्षण (uat)
|
Perform user acceptance testing (UAT)
|
इदं प्रमुखं पर्यटनस्थलम् अस्ति यत् मेट्टुपाळयम् इत्यस्मात् अरवेणुं गच्छति शाखाप्ररूपे मार्गे स्थितम् अस्ति।
|
It is a major tourist spot, located on the Mettupalayam road branching off at Aravenu.
|
भारतदेशे प्रायः ५०,००,००० तालपत्राणि सन्ति ।
|
India has more than 50,000 of bitcoin wallets.
|
ावाहनं करोनि ।
|
Call for it.
|
भारतस्य पश्चिमे भागे
|
The West Indies
|
तांत्रिक समर्थनः
|
technical support.
|
परन्तु, ततः परं, तस्य आर्थिक-दृष्टिकोणस्य मानदण्डः मार्क्स्वादी एव अभवत्, यत्र आवश्यकं तत्र भारतीयाभिः परिस्थितिभिः सह अन्वगच्छत्।
|
However, from that time on, the benchmark of his economic view remained Marxist, adapted, where necessary, to Indian circumstances.
|
फलसहिताफलयुतायां स्त्रियां ।
|
Women with Fruit.
|
एवं स्वस्यकृते देयराशिं प्रथमम् एव दत्त्वा आत्मनः कृते निवृत्त्यर्थं धनस्य सञ्चयः अदृष्ट्वा अपि भवितुं शक्नोति।
|
By paying yourself first in this way, you can save money for retirement without even seeing it.
|
इति अति सरलः।
|
This is is pretty simple.
|
मुम्बई , ८ जनवरी ।
|
Mumbai, January 8.
|
जीवाः श्वसनप्रक्रियायाम् ऑक्सीजन्-वायुः स्वीकुर्वन्ति, कार्बन्-डाई-ऑक्साइड् वायुः निष्कासयन्ति च ।
|
Respiration The process of breathing; the exchange of oxygen and carbon dioxide.
|
अनुसूचित जाति एवं अन्य पारंपरिक वनवासी (वन अधिकार मान्यता) अधिनियम
|
कायद्याने (Scheduled Tribes and Other Traditional Forest Dwellers (Recognition of
|
वेबसाइट पर।
|
At the web site.
|
अनुसंधान नैतिकता।
|
scientific Research Ethics.
|
अधिकतम तापमानः 40 सी (104 एफ) & nbsp;
|
temperatures as high as 104F (40C).
|
अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति ।
|
introduction of the economic reform.
|
- ३० मिनिटे व्यायाम करणे
|
Exercised 30 min.
|
नेपालय् जाः व यचा म्ह्वःल्याः अधिकार
|
Government and Politics of Nepal
|
सः शिहाबुद्दीन्-मसूदस्य ज्येष्ठपुत्रः आसीत्, यः खाल्जीवंशस्य संस्थापकस्य सुल्तान्-जलालुद्दीनस्य अग्रजः आसीत्।
|
He was the eldest son of Shihabuddin Mas'ud, who was the elder brother of the Khalji dynasty's founder Sultan Jalaluddin.
|
भाषासेतुः शुभ समाचार
|
Language: good news.
|
अत्र केवलं
|
Aesthete only
|
एकः बृहदाकारः, द्वितीयस्तु लघ्वाकार एवेति ।
|
The first one is broadband and the second is narrowband.
|
आगन्तवः, शरीराः, मानसाः, स्वाभाविकायश्चेति
|
heart, mind, body and spirit"
|
क्रमशः वर्षा एवं तापमान ।
|
such as rainfall and temperature.
|
(वेबसाइट पर अस्वीकरण)
|
(It's not said on the website)
|
प्रातः सप्तवादने काफ़ी कर्तुं मम काफ़ि-मेशिन् सेट् कुरु
|
can you set my coffee machine to make me coffee at seven am
|
असामान्य-विज्ञानिनां विषये एव ते स्तुतौ निन्दामपि योजयन्ति।
|
Even with outstanding scientists, they would temper every word of praise with a critical comment.
|
विशाखपट्नम् मण्डले १५-१७ वर्षाणि वयोवर्गस्य कृते विद्यमानानि सर्वाणि निःशुल्कः व्याक्क्सिनेषन् केन्द्राणि आवल्यां
|
Can you list all the Free vaccination centres for age group 15-17 years in district Visakhapatnam ??
|
Microsoft समाचार वेबसाइट
|
The microsoft web site
|
प्रतिमाः CC0 परवाना Pexels.
|
photo shopped pixels.
|
विकासमा प्रादेशिक असमानता
|
regional disparities in agricultural development
|
सेन् वर्यः कल्याणवादी अर्थशास्त्रं, सामाजिकः चयन-सिद्धान्तः, आर्थिकं तथा सामाजिकः न्यायः, दुर्भिक्षस्य आर्थिकसिद्धान्ताः, निर्णय-सिद्धान्तः, अभिवृद्धि-अर्थशास्त्रं, जनस्वास्थ्यं तथा देशानां कल्याणोपायाः इति विषयेषु योगदानं प्रदत्तवान्।
|
Sen has made contributions to welfare economics, social choice theory, economic and social justice, economic theories of famines, decision theory, development economics, public health, and measures of well-being of countries.
|
शर्वः 'शॄ हिंसायाम्'
|
Youth: "Epidemic of Violence"
|
उत्तरायणस्य वाताटाः विशेषेण लघुभारयुक्तकागदेन वंशकाष्ठेन च निर्मिताः भवन्ति, तथा च प्रायः समचतुर्भुजाकारस्य भवन्ति, येषु मध्यमेरुदण्डः, एकः धनुः च भवतः।
|
Kites for Uttarayan are made of special light-weight paper and bamboo and are mostly rhombus shaped with a central spine and a single bow.
|
जापानिज भाषा प्रशिक्षक प्रशिक्षण तालिम
|
Japanese Language Education System
|
उत्तरः-15 जनवरी
|
A: January 15th.
|
आर्कषणः पुरस्कार र अवसर
|
Awards and Opportunities.
|
१६ ततस्ते शिखिमं नीता यत् श्मशानम् इब्राहीम् मुद्रादत्वा शिखिमः पितु र्हमोरः पुत्रेभ्यः क्रीतवान् तत्श्मशाने स्थापयाञ्चक्रिरे।
|
[16] Their bodies were brought back to Shechem and placed in the tomb that Abraham had bought from the sons of Hamor at Shechem for a certain sum of money.
|
नदीजन्य पदार्थ सम्बन्धी सूचना ।
|
information about the river.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.