input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
एकमेव अद्वितीयं...
|
It is single...
|
Sarbanes-Oxley अधिनियम के प्रभाव क्या है?
|
So what is the Sarbanes-Oxley Act?
|
3D ध्वनि समर्थन
|
3D sound supports.
|
तदा अस्य आयुः केवलं ८वर्षाणि ।
|
At the time he was only eight years old.
|
5. दिल्ली भारतस्य राजधानी विद्यते ।
|
(a) Delhi is the capital of India.
|
सांसदत्वेन सः थाईलैण्ड, नेपाल, पाकिस्थानं, सिंगापुर, जर्मनी, स्वीत्झर्लैण्ड, फ्रान्स, युके, युएस इत्येतेषां देशानाम् अध्ययनयात्राः आकरोत्।
|
As a Member of Parliament, Kovind had visited Thailand, Nepal, Pakistan, Singapore, Germany, Switzerland, France, the United Kingdom and the USA.
|
३%पि तथाऽस्तु ।
|
cent and 3 per cent.
|
२ पुत्रभेदे ।
|
two CHILDREN.
|
९ इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।
|
9 This was to fulfill the word that he had spoken,"I did not lose a single one of those you gave me."
|
ग्रामप्रतिनिधिभिः सह परीक्षणं वार्तालापं च कृत्वा, सम्भाव्यकष्टं, अहिंसायाः समन्वयस्य च आवश्यकतां मनसि निधाय, पटेलः सम्पूर्ण-कर-निराकरणेन सङ्घर्षम् आरभत।
|
After cross-examining and talking to village representatives, emphasising the potential hardship and need for non-violence and cohesion, Patel initiated the struggle with a complete denial of taxes.
|
सभ्यता संस्कृति और विरासत ।
|
S culture and heritage.
|
अहोरात्रः - विकिपीडिया
|
At the End of the Night - Wikipedia
|
शुभकामनाये Sir
|
Good Luck to you Sir.
|
वेतन पर काम दिलवाना।
|
to payment of wages.
|
हां शत प्रतिशत
|
YES! one hundred percent.
|
प्रत्येक यात्रा प्रथमपदे आरंभते ॥
|
Each Journey starts with the first step.
|
51वां राज्य
|
The Fifty-first State
|
मौर्य-साम्राज्यस्य पतनात् अनन्तरं, सा.श. प्रथमतः तृतीयशताब्देः पर्यन्तम् अस्मिन् प्रदेशे शकानां, कुशाणानां, सातवाहनानां, अनेकस्थानीय-वंशानां च मध्ये स्पर्धा अभवत्।
|
After the decline of the Maurya empire, the region was contested among the Sakas, the Kushanas, the Satavahanas, and several local dynasties during the 1st to 3rd centuries CE.
|
अभिवाद्यतां विराटेश्वरः ।
|
Bless you, Vikram.
|
अस्योत्तरस्यां दिशि गङ्गा नदी प्रवहति ।
|
Boat ride on river Ganga.
|
दृश्यानि 'Photo gallery" मध्ये।
|
In the Picture Gallery.
|
भाषण का विश्लेषण
|
An analysis of the speaker
|
पञ्च दिनानि अभवन्।
|
It was Five days.
|
मुद्गरस्य अथ वा शक्त्युपकरणस्य प्रयोगानन्तरं भूयमानेन व्रणेन सर्वदा नेत्रे बाह्यकणानां प्रवेशस्य सम्भावना वर्धते, यस्य कृते त्वरया नेत्रचिकित्सकस्य अभिप्रायः आश्रयणीयः।
|
Injury following use of hammers or power-tools should always raise the possibility of a penetrating foreign body into the eye, for which urgent ophthalmology opinion should be sought.
|
नाम और पद दूरभाष सं.
|
title, and telephone number.
|
१९८२ तमे वर्षे अस्य भवनस्य निर्माणम् अभवत् ।
|
Building was built in 1982.
|
षट्-सप्ताहपर्यन्तं बन्दीकृत्य दक्षिणकोरियादेशस्य १९ क्रिस्चियन् जनाः विद्रोहिभ्यः मुक्ताः भवन्ति।
|
Nineteen South Korean Christians are released from insurgents after being held captive for six weeks.
|
प्रतिनिधि सभा बैठकः
|
Meeting of the Assembly:
|
लेखकः अमिताभ घोष
|
Written by Amitav Ghosh
|
स्त्रीलिङ्गि नाम ।
|
women's name.
|
पक्षाः प्रायः विचारणादिनपर्यन्तं सन्धानं कर्तुं प्रयतन्ते।
|
The parties often try to work toward a settlement up until the trial date.
|
अकाराद्याः प्रहेलिकाः (५ सदस्याः)
|
The Empress (5 members)
|
अधिसुचना उपसचिव पद भर्ती नियम
|
Recruitment Rules For The Post of Director
|
सः शिक्षकः आसीत् ।
|
He was teacher.
|
वामेन तिसृभिस्ताभिरङ्गीभिस्तु तन्त्रिका ।
|
The 4th cervical spinal nerve.
|
छात्राः प्रतिदिनं पाठषालां गच्छन्ति।
|
The students study every day.
|
छात्राः अन्यथा भयहेतुक-प्रक्षेपणानां सुरक्षिततया अभ्यासं कर्तुं शक्नुवन्ति इति उद्देशेन विरामपातकौशलं शिक्षयन्ति।
|
Students are taught break falling skills to allow them to safely practise otherwise dangerous throws.
|
24। निःस्वार्थ
|
24 Unpretentious
|
अनुसंधान पोत
|
The Research Vessel
|
जालान्तरगतैः सूर्यकरेर्वंशी विलोक्यते १७
|
in search of sunrise 17
|
त्रिजगदिति ।
|
the Radial.
|
अपरतः च इन्दिरागान्धीवर्या दलस्य कृते जनसमर्थनं संयोजयितुं लोकप्रियाः योजनाः अकल्पयत्।
|
Indira Gandhi, on the other side, wanted to use a populist agenda in order to mobilize popular support for the party.
|
अभिगमन तिथिः 6 फरवरी, 2014।
|
Accepted: February 6, 2014.
|
2 प्रेषण प्रति माह मुक्त
|
One per year free of charge
|
स्थानीयं वायुगुणं दर्शय कृपया
|
please show me the local weather
|
डिझाइनः विनामूल्य उपलब्ध
|
Pricing: It is available free of cost
|
राज्यस्य गोण्ड्वाना-महाकोशलयोः लघु-गोण्ड्-राज्यानि उदभवन्।
|
The small Gond kingdoms emerged in the Gondwana and Mahakoshal regions of the state.
|
अन्य तृतीय-पक्ष वेबसाइट
|
In addition, third-party websites
|
संयुक्तानि राज्यानि Air Force
|
the United States US Air Force
|
नतिपरिवर्तन रेषा
|
A changing line-up
|
सुनासी (शी) र = पु० सुष्ठु नासी (शी) रः अग्रगसैन्यं यस्य।
|
systkin, n. pl. brother (s) and sister (s).
|
ऐश्वर्या दत्त जन्म तिथि
|
Arshad Warsi Date of Birth
|
त्वं , मम असि .
|
and you, me.
|
ततः पूर्वं सः नववर्षं यावत् मद्रास्-राज्यस्य मुख्यमन्त्रिपदे आसीत्।
|
Prior to that, he had been the chief minister of Madras state for nine years.
|
पाकिस्थानम् सम्बद्धानि पृष्ठानि
|
Faqir of Pakistan
|
मग, २० मिनिटं योगासनं
|
Finish with 20 minutes of yoga.
|
मम सङ्गीतं श्रावय
|
play my music
|
तत्तर्हिवक्तव्यम्ः August 2010
|
In a nutshell: August 2010
|
(ग) त्वं कुत्र निवससि?
|
(b) Where do you live?
|
७२ ततः स शपथेन पुनरनङ्गीकृत्य कथितवान्, तं नरं न परिचिनोमि।
|
72 Again he denied it, swearing, "I don't know the man!"
|
अर्थानां कार्...
|
The the Automotive...
|
फॉर्म I-765, कार्य प्राधिकरण आवेदन,
|
Form I-765, Application for Employment
|
लाभ-हानि (12:50 min)
|
Test the flow (12:50)
|
(c) विभव ऊर्जा।
|
(a) The potential energy is
|
रमोन् एफ् मेग्सेसे (Ramón del Fierro Magsaysay) फिलिपीन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च आसीत् ।
|
Ramon Magsaysay was the seventh president of the Philippines.
|
अधिक विवरणः कृपया आधिकारिक अधिसूचना पढ़ें।
|
For More Details, please refer official notification.
|
अयं क्रीडोत्सवः प्रतिवर्षम् अक्टोबर्मासस्य १५ दिने शाहजाहिरशाहस्य जन्मदिवसे काबुल्देशे (Kabul) समायोज्यते ।
|
The Purim feast is celebrated every year on the 14th day of the Hebrew month of Adar.
|
चिक्रीषुणा त्वया गृहाद्बहिः गमनात्प्राक् समुच्चय-सङ्ख्यामिमां दृश्येत, स्वस्य समग्रं लक्ष्यं च स्मर्येत।
|
Before you go out shopping, look at this number and recall your overall goal.
|
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम ।
|
If you love Me, you will keep My commandments.
|
7- अधुनातन राष्ट्रीय एवं अन्तर्राष्ट्रीय महत्वपूर्ण घटनाक्रम
|
1) Current events of national and international importance
|
Third person क्रीडति क्रीडतः क्रीडन्ति
|
The third dimension of games
|
भरतीयसंस्कृतिं ।
|
an Indian culture.
|
Sarbanes-Oxley अधिनियम के प्रभाव क्या है?
|
What have been the effects of Sarbanes-Oxley?
|
इति ध्यानम् ... Read more
|
He recalled... read more
|
वैयकरणः बुद्धमित्रः तमिल्-व्याकरणविषये वीरचोळियम् इति ग्रन्थम् अलिखत्।
|
The grammarian Buddhamitra wrote a text on Tamil grammar called Virasoliyam.
|
ब्रासील दक्षिण-अमेरिका-महाद्वीपे एकः विशाल देशः अस्ति ।
|
Brazil is a major part of the South American continent.
|
श्लाख, ऋ ष्याप्तौ ।
|
Ahh enough.
|
उत्तर मध्य रेलवेः 2
|
Northern Central Railroad (2)
|
मम स्मार्ट्-प्लग्-साकेट् आफ़् कुरु कृपया
|
please turn off my smart plug socket
|
अधिकतम जमा 1000 डॉलर प्रति लेनदेन 1,000 प्रति लेनदेन USD
|
currency in excess of US $1000 on
|
विवरणः कोई नाम.
|
Note: No first name.
|
पुरातनशैल्याः क्रिस्मस् सङ्गीतं प्ले कुरु
|
play old-fashioned christmas music
|
बालिका किमपि न वदति।
|
The girl did not say a thing.
|
बौध् मण्डले अन्तरतमं व्याक्क्सिनेषन् केन्द्रं किम् अस्ति?
|
Which is the nearest vacccination center in district Baudh ?
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
Oh, thank you, I did not know that.
|
४८ तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
|
48 But Jesus asked him, "Judas, are you betraying the Son of man with a kiss?"
|
Ans.उच्चतम न्यायालय द्वारा।
|
over by the Supreme Court.
|
विशेषः दक्षिण अफ्रीका
|
 South Africa
|
एकं प्रकारमाह ।
|
It a month.
|
भागने न पाये
|
You couldn't run away
|
3-संयुक्त राज्य अमेरिका।
|
3 by United States.
|
तत् मह्यं देशान्तरगामी-म्यारथान् समाप्य साक्षात् १०० मीटर्-द्रुतधावनं कर्तुं पृष्टमिव आसीत्।
|
It was almost as if I had been asked to run a 100-metre sprint after completing a cross-country marathon.
|
[D] उच्चतम न्यायालय
|
[29] The Supreme Court
|
(रक्षा उत्पादन का स्वदेशीकरण)
|
(Department of Defence Production)
|
स्रोतः नेवाः अनलाइन न्युज ।
|
source of online news.
|
श्वेतवर्णीयानामपेक्षया आफ्रिकामेरिकामहाद्वीपीयानां जनानाम् अल्पनिद्रानुभवः पञ्चगुणाधिकः इति यस्य हेतुः प्रायः सामाजिक-पर्यावरण-कारकाणां परिणाम इत्यस्ति।
|
African-Americans report experiencing short durations of sleep five times more often than whites, possibly as a result of social and environmental factors.
|
अधिकतम ऋण अवधि- 5 वर्ष।
|
Maximum period of the loan - 15 years.
|
नान्यथा स्वभावानतिक्रमात् ।
|
Natasha is a natural.
|
सन् १७८९ - जर्ज वाशिंगटनं प्रस्तावित संवैधानिक संशोधनतेत (संयुक्त राज्य अमेरिकाया अधिकार विधेयक) अनुसमर्थनया निंतिं राज्यय् छ्वै।
|
1789 - George Washington sends the proposed Constitutional amendments (The United States Bill of Rights) to the States for ratification.
|
रक्त परिक्षणः
|
The Blood tests:
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.