input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
कक्षा XII परीक्षा परिणाम विश्लेषण
|
class 12 board exam results
|
उपयोगकर्ता नाम (आवश्यक)
|
Company name (necessary)
|
१९१७ तमे वर्षे पश्चिमवङ्गे दिहिकायां तेन कश्चन बालकविद्यालयः आरब्धः यत्र आधुनिकविद्याभ्यासेन सह योगाभ्यासः अध्यात्मलक्ष्याणि च बोध्यते स्म ।
|
In 1917, he founded a boys school, where modern educational methods were combined with yoga training and spiritual instruction.
|
वय वर्ष 18 ते 40 वर्षे.
|
18 years to 40 Years.
|
मण्ड्यमण्ड्लं कृषिप्रधानम् अस्ति ।
|
Danegeld is a agriculture.
|
१३ मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।
|
I can do everything through him who give me strength.
|
खुसरौ इत्ययं ध्वनिसङ्गीते अस्मिन् नवीनताद्वयं पर्यचाययत्।
|
Khusrau introduced two innovations in this form of vocal music.
|
पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना प्रथम चर्चा एव सा।
|
The meeting took place on the sidelines of the first state visit by Pakistani Prime Minister Imran Khan to Sri Lanka.
|
सादृश्यनियमः (Law of Similar) [सम्पादयतु]
|
The Law of Similars (Audio)
|
फ़्रांसिसी भाषाः 20 अप्रैल
|
English Language: 20 April 2019
|
वस्तुतः, खरोखरी, तथ्यतः
|
in truth, as a matter of fact
|
वार्सा, पोलेण्ड् साम्राज्यम् (तदातनं रशियन् साम्राज्यम्)
|
Warsaw , Russian Empire (present-day Poland)
|
सदस्य ः सिटीभिटी छात्र तर्फ ः
|
Scholars of the City:
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
thanks i ain't know that.
|
सामान्यतस्तु संस्कृतसाहित्ये चत्वारो वाग्भटाः प्रसिद्धाः ।
|
The name of Bhavabhuti stands high in Sanskrit literature.
|
प्रशंसा करते राष्ट्रपति ओबामाराष्ट्रपति ओबामासंयुक्त राज्य
|
The President Of The United States President Obama
|
एमएससी (भौतिकी) 2 वर्ष
|
psychology (two years)
|
आर्किमिडीस् (ग्रीक्भाषाः Ἀρχιμήδης) (क्रि पू २८७-२१२) कश्चन ग्रीक्देशीयः गणितज्ञः, भौतशास्त्रज्ञः, तन्त्रज्ञः, आविष्कर्ता, खगोलविज्ञानी च आसीत् ।
|
Archimedes of Syracuse (287-212 B.C.) was a mathematician, physicist, engineer, inventor, and astronomer.
|
३८ निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।
|
For I have come down from heaven not to do my will but to do the will of him who sent me
|
प्राधिकृत अभिकर्ता (सा.
|
authorized agent (sec.
|
स्रोत कोड मुक्त भाषण है
|
The Code Base is Open-Source
|
FOODSTUFF (खाद्य एवं पेय पदार्थ)
|
Nourishment (food and drink)
|
7 जून (सातवां दिन):
|
July 7th (Wednesday):
|
11 इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
|
after he had said this, he went on to tell them, our friend Lazarus has fallen asleep, but I am going there to waker him up.
|
6. विद्यालयाः, महाविद्यालयाः च
|
schools, colleges &
|
'न केवलं कुलस्यान्तं क्षत्रियान्तं
|
Not only Rajnikanth
|
दृष्टिः आपके उज्ज्वल भविष्य के लिये शुभकामनाएँ।
|
Very best wishes for your future success.
|
यथा - संयुक्त राज्य अमेरिका, चीन, भारतं च ।
|
the USA, China and India.
|
सः एकः दर्शनशास्त्री, भारतीयसंस्कृतेः संवाहकः तथा च आस्तावान् हिन्दुविचारकः आसीत्!
|
He was an Indian poet, philosophers, and social theorist.
|
जिला न्यायालय खम्मम
|
Khammam District
|
इयं भारतस्य बृहत्तमा रेलपरियोजना कथ्यते ।
|
It is the largest metro rail system of India.
|
अधिकतम शक्ति (W) 100
|
The Power of 100
|
प्रश्निः ।
|
The Question:.
|
सामान्य ए 4 पेपर
|
an a4 paper
|
यतो हि एतेषु द्वीपेषु आदिवासिनः न सन्ति, एतेषां द्वीपानां जानपदविषये विद्वांसः विभिन्नान् इतिहासान् असूचयन्।
|
As the islands have no aboriginal inhabitants, scholars have suggested different histories for the settlement of these islands.
|
(सूरतुस्साफ्फातः 40 - 43)
|
(makes about 30 - 40)
|
औषध संहितापालन अभिकरण
|
The Code of Medical
|
आरम्भे यद्यपि विजयः प्राप्तः तथापि तैमूरिद् इत्यनेन कृतेन गन्पौडर् इत्यस्य उपयोगेन साङ्गा इत्ययं खान्वा-नगरे तत्कालीनोत्तरभारते अज्ञातं महान्तं पराजयं प्राप्नोत्।
|
Despite initial success, Sanga suffered a major defeat at Khanwa through the Timurid's use of gunpowder, which was unknown in North India at the time.
|
समुद्री खाद्य रेस्तरां
|
Marine food webs
|
१० प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
|
Humble yourselves before the Lord, and He will lift you up.
|
सततं विपणिं परितः अटनं कस्मिन् अपि पुरुक्रेतरि श्रान्ततां जनयेत्।
|
Rushing around all the time will wear out even the most ardent shopper.
|
तथैव नेपालेषु।
|
in the Nepal.
|
मीनार, रक्षा, रणनीति
|
National defense, security, and strategy
|
अभिप्रेतम् ॥
|
Does it mean."
|
एम एस धोनीः सफलतम कप्तान या मृगतृष्णा
|
M.S. Dhoni: A Successful Captain
|
यथार्थ ज्ञान।
|
true knowledge.
|
९ तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।
|
I do not pray for the world but for those whom You have given Me. for they are Yours.
|
ऊर्जा रूपान्तरण श्रेणी में पृष्ठ
|
Articles in the 'Renewable Energy' Category
|
न कोई सन्देश
|
There is No Message
|
(d) कर्मकार क्षतिपूर्ति अधिनियम - 1923
|
(d) The workmen's compensation Act 1923 -
|
ते सर्वाधिकाः मुस्लिम-जनाः सन्ति ।
|
The bulk of the population are Muslim.
|
HTML टोगल् उपरि पुनः क्लिक् कुर्वन्तु ।
|
Click on toggle HTML again.
|
27 तरयॊदश समा भुक्तं राज्यं विलपतस तव
|
17th century in the Papal States
|
एतत्, तत्कालीनस्य शासतः काङ्ग्रेस्-पक्षस्य ‘स्थानीय-परिकल्पनेन सह ग्रामीण-विकासः‘ इति दृष्टेः अभिन्नः अङ्गः आसीत्।
|
It was an integral part of the then governing Congress party's vision of ‘rural development with local initiative’.
|
11 इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
|
He said these things, and after this he said to them, "Our friend Lazarus has fallen asleep, but I am going so that I can awaken him."
|
तथापि हृदये
|
Although the heart
|
(A) विरासत चक्र
|
I. The Inheritance Cycle
|
(5 शतके) (सूर्यं परितः परिभ्रमणाय भूम्या स्वीक्रियमाणः समयः - 365.258756484 दिनानि)
|
Time taken by earth to orbit the sun: (5th cenury) 365.258756484 days.
|
म्यासेडोनियन भाषाया भाषिक वर्गीकरण।
|
the dictionary of Macedonian language.
|
सामान्यतया किला गेट् इति नाम्ना प्रसिद्धः हाथरस् इत्येषः दुर्गः लोकप्रियं पर्यटनस्थलम् अस्ति, यद्यपि उत्तरप्रदेशे पर्यटनस्थलरूपेण पञ्जीकृतं नास्ति।
|
Commonly known as Kila Gate, Hathras Fort is a popular tourist site, although it is not registered as a tourist place in Uttar Pradesh.
|
अध्याय 10 - समयः
|
chapter 5: time
|
उ० - उच्च न्यायालय के मुख्य न्यायाधिश अथवा वरिष्ठतम न्यायाधिश के सम्मुख.
|
The Chief Justice or a Judge of the Supreme Court.
|
Tag: मानहानि कानून
|
Tag: anti-dowry law
|
यूरोप्-देशे पश्चात् व्यावसायिकहाकीलीग् इत्येतेषां विकासः अभवत्, परन्तु राष्ट्रियचाम्पियन्शिप् प्रति गच्छन्तीनाम् आमचोर् लीग् इत्येतासां विकासः अभवत्।
|
Professional hockey leagues developed later in Europe, but amateur leagues leading to national championships were in place.
|
प्रभागक्रं ४
|
4th Division 2
|
लङकाः आठ साल से!
|
just 8 years.
|
८ यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते।
|
Jesus Christ is indeed the same yesterday and today and forever.
|
नगानाम् एकस्य खण्डस्य मध्ये राष्ट्रवादिक्रियाकलापाः उत्पन्नाः।
|
Nationalist activities arose amongst a section of the Nagas.
|
क्रीडामि केवलं ब्रह्मन् सृष्टिसंहारपालनैः।
|
The creation is merely a sport of Brahman.
|
उदाहरण-वैदे कहियौ तेणि विसखि।
|
One example is development.
|
भूगोलवेत्ता वितरण.
|
Distribution of Geographical Area.
|
९ तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।
|
I pray for them: I do not pray for the world, but for those whom you have given me; for they are yours.
|
सूचना अनुभाग।
|
The information section.
|
एषोऽपि मुक्तः ।
|
Also is Free.
|
चैकसी विभाग।
|
the auditing department.
|
अनुसंधान में प्रयुक्त विश्लेषणात्मक एक्स-रे उपकरण;
|
a study using x-ray equipment;
|
यशोवर्मन् चण्डेलः नैर्ऋत्य-बुण्डेलखण्डं जित्वा एतं दुर्गं निरमात्।
|
Yashovarma Chandel built the fort after conquering southwestern Bundelkhand.
|
अनुबन्धे दशवर्षेषु १०% समर्पणशुल्कं भवति, यावत् शून्यं न प्राप्नोति तावत् प्रतिवर्षं १% न्यूनं भवति।
|
The contract includes a surrender charge of 10% over ten years, decreasing 1% annually until it reaches zero.
|
अच्छे संस्कार के महत्व पर भाषण
|
Essay on the importance of good communication
|
अस्य आधारेण सुधाकर-चट्टोपाध्यायः अन्वमात् यत् कन्हः बौद्धमतम् उपाकरोत्, बौद्धभिक्षुणां कल्याणाय समर्पितः तस्य प्रशासनिक-विभागः च आसीत् इति।
|
Based on this, Sudhakar Chattopadhyaya concludes that Kanha favoured Buddhism, and had an administrative department dedicated to the welfare of Buddhist monks.
|
राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलम्
|
national socialist german workers party
|
क्याश्-गिफ़्टिङ्ग्-क्लब् इत्येतानि नूत्नप्रतिभागिभिः योजनायामस्याम् आयोक्तुं दत्तधनैः कार्यकारीणि भवन्ति।
|
Cash gifting clubs work by new participants paying money out to join the scheme.
|
अग्निशमन विभाग।
|
The Fire department.
|
Tag: राष्ट्रीय हरित प्राधिकरण अधिनियम
|
Tag: the National Environmental Policy Act
|
पेसा अधिनियम के 25 वर्ष
|
30 years of the Equal Pay Act
|
भौतिकी व्यायाम
|
Exercitatio physica
|
२८ः ओवेन विलेन्स् रिचार्डसन
|
28th President Woodrow Wilson
|
अन्ते, अद्यतनस्य अफ़्घानिस्तानस्य उपरि मुघलशासनम् सुबद्धम् अभवत्, विशेषतः १५९८ तमे वर्षे अब्दुल्ला खानस्य मृत्युकारणात् जातस्य उज़्बेकी-अपायस्य समनन्तरम्।
|
Mughal rule over today's Afghanistan was finally secure, particularly after the passing of the Uzbek threat with the death of Abdullah Khan in 1598.
|
कारणं हीति ।
|
reasons.
|
b) ५ वर्षापेक्षा अधिक
|
(b) not more than 5 years;
|
२०१४ मे-मासे, सः ६७ तमे केन्स्-चलच्चित्रमहोत्सवस्य अधिकृत-भारतीय-प्रतिनिधिरूपेण नियुक्तः।
|
In May 2014, he was appointed as the official Indian delegate to the 67th Cannes Film Festival.
|
रत्नाभूषण निर्यात 6.77 प्रतिशत घटा
|
Sri Lanka exports fell by 6.6% 7
|
50 मिलियन $ प्रति वर्ष
|
500 million dollars per year
|
Mains Exam Date: 19 April 2020 (मेन्स परीक्षा तिथिः 19 अप्रैल 2020)
|
Last Date of Editing the Exam Center: 14th June 2020 (Extended till 19th June 2020)
|
भारत में ध्वनि प्रदूषणः नियम और निर्णय
|
Prevention and Control of Pollution - Rules and Regulations of India
|
. . पुण्यतिथि 25 मार्च .
|
year on 25 March.
|
मम जन्मदीनम् आट जनवरी अस्ति ।
|
I was born on the eighth of January.
|
€45 प्रति रात्रि
|
are US$45 per night.
|
सर्वोत्कृष्ट सः सम्पादनः सन् १९६३ निसें
|
Originally released: 1963.
|
उपयोगकर्ता नाम.
|
The user name.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.