sentences
stringlengths
1
18.1k
label
stringclasses
76 values
saṃcārayanty adhigamaṃ na paratra ca svaṃ dharmān vadanti tu sukhapratipattisādhyān
T09
kuśūlo yatra dṛśyeta kampayan tu vasundharāṃ
K10
ajño jantur anīśo yam ātmanaḥ sukhaduḥkhayoḥ
GR12
rūso ke anusāra daivīya sat ke astitva meṃ viśvāsaprākṛtika niyama kī sthiratā se asaṃgata nahīṃ hai varan usake dvārā anivāryabanā diyā jātā hai
H
jayatītyādi
T12
vipākalakṣaṇaḥ
T03
karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā
GS40
Should any bhikkhu have a needle box made of bone ivory or horn it is to be broken and confessed
E
tatkadaryaparirakṣitaṃ dhanaṃ
GK22
vaiśvadevaṃ tadyadete evaṃrūpe bhavatasteno ete tṛtīyasavanasya rūpaṃ tasmādvā ete
GV03
sarvā yuvatyastyaktalajjā sādhvasāssambhogaparā bhaveyurityājñetyarthaḥ
GK16
atha garbhamalopaliptadehaṃ tanayaṃ taṃ taruṇaṃ vraṇāyamānam
T09
sādhyetarayor ato niścayābhavāt
T17
ye cānye purojātasahajātapaścājjātādayaḥ
T04
asya guṇatvābhāvaṃ darśayatianena ceti
GK16
vidyādhanārjananiyamavad anyaprayuktadārasaṃbhave tasyānākṣepakatvāt
GSD36
Of course this means we have to be very careful in how we conduct our tests which again is why we work at developing concentration developing mindfulness all the mental attributes of patience endurance alertness honesty and discernment
E
Concentration takes time and our societys pretty extraordinary in fostering the expectation that things should happen quickly
E
avapadaḥ yajatrāḥ
GV01
abhāvād raktapuṣpaistu tathā pītaiḥ sugandhibhiḥ
GSP30
When phenomena are manifest one is classed simply as one who dwells in heedfulness
E
sarvārthadaṃ svakṛtavid visṛjeta ko nu
GR14
hastyāyāmacaturaśraślakṣṇaālānastambhaphalakaāstarakaṃ samūtrapurīṣautsargaṃ sthānaṃ niveśayet
GS38
pāṭhyacaryā ke nirmāṇa ke samaya paryāvaraṇīya śikṣā sambandhī viṣayoṃ koprāthamikatā dī jāya pāṭhyasāmagrī ke cayana hetu viśeṣajñoṃ ke sujhāvoṃ koāmaṃtrita kiyā jāya aura isake prati chātroṃ meṃ sarjanātmaka pravṛttiyoṃ kobarhāvā bhī diyā jāya
H
byin par gyur ro
T
atra niratiśaya aiśvaryeṇa īśvaraḥ
GR13
ataitān aṣṭau virūpān ā labhate tidīrghaṃ cātihrasvaṃ cātisthūlaṃ cātikṛśaṃ cātiśuklaṃ cātikṛṣṇaṃ cātikulvaṃ cātilomaśaṃ ca aśūdrā abrāhmaṇās te prājāpatyāḥ māgadhaḥ pumścalī kitavaḥ klībo śūdrā abrāhmaṇās te prājāpatyāḥ
GV
taddeveṣu juhoti tasmāddevāḥ santyatha yadupamārṣṭi tatpitṛṣu cauṣadhīṣu ca juhoti tasmātpitaraścauṣadhayaśca santyatha yaddhutvā prāśnāti tanmanuṣyeṣu juhoti tasmānmanuṣyāḥ santi
GV03
prerayitvā śubhe dharme pālanīyās tvayādarāt
K14
vā vigrahaṃ vā vivādaṃ vā kariṣyati
K03
sa rnam pa drug tu gyos par gyur to
T
brahmaṇo brahmatvaṃ tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā taṃ dakṣiṇato viśvedevā
GV02
isī prakārabaccoṃ ko ghara ke kāma meṃ lagākara unakā sāmaṃjasya sudhārā jā sakatā hai
H
grong rdal nas grong rdal dang
T
liṅgādi vā tatra cātmā nārtho pi tu pramātaiva
GSP29
yadi cakṣuḥsaṃyogajaivātmano nityā dṛṣṭistannāśo naśyet
GV05
kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu
K03
stan gcig la ma yin
T
adya yuṣmābhir akhilair āgantavyaṃ gṛhe mama tatrātithyaṃ yataḥ sūryaprabhasyāsya karomy aham
GK21
These are the three forms of sagacity
E
daṃṣṭrākarālāni bhayānakāni
GSP33
yasya dvibarhaso bṛhat saho dādhāra rodasī
GV01
tvaṃ vai no brahmiṣṭho sīti tvayemaṃ vīreṇa pratisayatāmahā iti taṃ yata eva prapannaṃ
GV02
So we should pay attention to the body as its actually present right here
E
vidyāvinītairiha sodya śiṣyaiḥ
T01
gamakāgamakatvena hyupādānaparityāgau akṣavyapadeśe ca gamakatvamasti yadakṣāśritantapratyakṣaṃ upahatena vyabhicārastu pratyuktaḥ viṣayeṇāpi tarhi vyabhicāro nāsti tasyāviṣayatvāt naitadasti
T11
tadavadhāriteti
GK16
ataḥ prasannatāvaśād anena svīyagranthasya dvitīyakrame nijaśiṣyasya nāmoṭṭaṅkitam vajrāsanapādenāpi cāyaṁ siddhānāṁ krame tame sthāne
T16
tadā sarvāsām abhilāpagṛhītīnāṃ kalpanātvam āpadyate
GS26
kṛśā sarvavināśāya dīrghā nāśayate śriyam
GV06
kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama
GP12
andhībhavanti munayaḥ skhalitaprabhāvā rāgena duḥpratividhānasamudbhavena
T09
ajarāmarapadaṃ vyāptaṃ tadā mukti na saṃśayaḥ
GSP30
ke cittu stoḥ ścunā ścuḥ ityakṛtanumāgamanirddeśaṁ jñāpakamāhuḥ
T02
asmiṟ loke vartamānaḥ svadharmasthonaghaḥ śuciḥ
GR14
kaḥ kṛcchraprāptaḥ kaḥ śaṅkaṭaprāptaḥ
T08
hataṃ prasenaṃ aśvaṃ ca vīkṣya keśariṇā vane
GP10
tathā hi taccittamacittam
K05
a pā adhi sannidhau
GSP28
hetuphalasambandhabhraṃśaḥ
T03
On arrival they spread it all over with felt rugs arranged seats set out a water vessel and raised an oil lamp
E
me mahyaṃ dehīti hovāca
GV05
tattvāni sapta bodhinyā tac caturdhā purāṇi ca
GR13
buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat
T06
evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritasamudrānapyavatarāmi
K09
anāmāmadhyame tasya vāmāṅguṣṭhena pīḍayet
GR13
ādeṣṭya cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ
K08
viparītamavyaktam
GSP31
yajñaevaenāṃstadantataḥpratiṣṭhāpayanti
GV02
tasmiṃs tvaṃ rāmayā spṛṣṭo ramamāṇo śrutasmṛtiḥ
GP10
arthāntaratvasya na tatsaṅkocakatvamiti bhāvaḥ
GK16
tanmātrādeva parasparavyavacchedasiddheḥ
GSP29
tat kasya hetoḥ
K06
teṣāṃ ca varṇavādī bhavati samanujñaḥ
K07
ūrdhva sattva
GSP31
parabalaghātaprayogaḥ
GS38
nāpyanutpannasya asato dharmitvāyogāditi bhāvaḥ
GSP29
bhāratīya vāyusenā ne vāyu senā ke lie vāyuyāna kā nirmāṇa karane vāle evaṃāpūrti karane vāle eka sārvajanika kṣetra upakrama ke eka prabhāga ko ekaprakāra ke viśeṣa śreṇī ke vāyuyānoṃ meṃ viśeṣa rūpāṃtaraṇa sahita sajjitakarāne kā apanī nirṇaya sūcita kiyā
H
śrutvā sūtramidaṃ vidvān saṃlekhaguṇadarśanam
XX
When wiping his sandals he should wipe them first with a dry cloth and then with a damp cloth
E
In one who has rapture the body becomes serene
E
madyapāne
K01
athāpi paritvaramāṇa
GV06
sa evaṃguṇopyeka evātyarthamupayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ
GS40
ghṛtapātraṃ śataguṇe vidārīsvarase pacet
GS40
dvāv atra ṇicau prayojyaprayojakabhāvadvairūpyāt
GSP30
tataḥ svapakṣayogena hanyatāṃ pūrvapīḍakaḥ
T15
tristanīṃ rājakanyāṃ yaḥ kaścid udvāhayati sa suvarṇalakṣam āpnoti deśatyāgaṃ ca
GK22
yā dhārayanta devāḥ sudakṣā dakṣapitarā
GV01
usakī hadeṃ barhīṃ to phira barhatī hī calī gayīṃ
H
ityarthaṃ pratītyarthaḥ
GK16
maitrāvihārī paramavidhijña karuṇāvihārīṃś charaṇam vrajāmaḥ
K10
Because the oil in that burning oil lamp is inconstant subject to change its wick is inconstant subject to change its flame is inconstant subject to change so how much more should its light be inconstant subject to change
E
saiṣā cid amalākārā svayam ātmani saṃsthitā
GSP35
śayanāsanaprajñapanaṃ
K01
dagdhaprarūḍhamadanadrumamañjarīti lāvaṇyapaṅkapaṭalodgatapadminīti
GK22
ye pyete dīpā iva dīpyante
K10
He would ask the students Do you ever make mistakes
E
svayaṃ bhavati rāgātmā rañjako rañjanaṃ rajaḥ svayamākāśamapyāśu kuḍyaṃ bhavati maṇḍitam
GSP27
sakheva sakhye naryo ruce bhava
GV00