sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
saṃcārayanty adhigamaṃ na paratra ca svaṃ dharmān vadanti tu sukhapratipattisādhyān
|
T09
|
kuśūlo yatra dṛśyeta kampayan tu vasundharāṃ
|
K10
|
ajño jantur anīśo yam ātmanaḥ sukhaduḥkhayoḥ
|
GR12
|
rūso ke anusāra daivīya sat ke astitva meṃ viśvāsaprākṛtika niyama kī sthiratā se asaṃgata nahīṃ hai varan usake dvārā anivāryabanā diyā jātā hai
|
H
|
jayatītyādi
|
T12
|
vipākalakṣaṇaḥ
|
T03
|
karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā
|
GS40
|
Should any bhikkhu have a needle box made of bone ivory or horn it is to be broken and confessed
|
E
|
tatkadaryaparirakṣitaṃ dhanaṃ
|
GK22
|
vaiśvadevaṃ tadyadete evaṃrūpe bhavatasteno ete tṛtīyasavanasya rūpaṃ tasmādvā ete
|
GV03
|
sarvā yuvatyastyaktalajjā sādhvasāssambhogaparā bhaveyurityājñetyarthaḥ
|
GK16
|
atha garbhamalopaliptadehaṃ tanayaṃ taṃ taruṇaṃ vraṇāyamānam
|
T09
|
sādhyetarayor ato niścayābhavāt
|
T17
|
ye cānye purojātasahajātapaścājjātādayaḥ
|
T04
|
asya guṇatvābhāvaṃ darśayatianena ceti
|
GK16
|
vidyādhanārjananiyamavad anyaprayuktadārasaṃbhave tasyānākṣepakatvāt
|
GSD36
|
Of course this means we have to be very careful in how we conduct our tests which again is why we work at developing concentration developing mindfulness all the mental attributes of patience endurance alertness honesty and discernment
|
E
|
Concentration takes time and our societys pretty extraordinary in fostering the expectation that things should happen quickly
|
E
|
avapadaḥ yajatrāḥ
|
GV01
|
abhāvād raktapuṣpaistu tathā pītaiḥ sugandhibhiḥ
|
GSP30
|
When phenomena are manifest one is classed simply as one who dwells in heedfulness
|
E
|
sarvārthadaṃ svakṛtavid visṛjeta ko nu
|
GR14
|
hastyāyāmacaturaśraślakṣṇaālānastambhaphalakaāstarakaṃ samūtrapurīṣautsargaṃ sthānaṃ niveśayet
|
GS38
|
pāṭhyacaryā ke nirmāṇa ke samaya paryāvaraṇīya śikṣā sambandhī viṣayoṃ koprāthamikatā dī jāya pāṭhyasāmagrī ke cayana hetu viśeṣajñoṃ ke sujhāvoṃ koāmaṃtrita kiyā jāya aura isake prati chātroṃ meṃ sarjanātmaka pravṛttiyoṃ kobarhāvā bhī diyā jāya
|
H
|
byin par gyur ro
|
T
|
atra niratiśaya aiśvaryeṇa īśvaraḥ
|
GR13
|
ataitān aṣṭau virūpān ā labhate tidīrghaṃ cātihrasvaṃ cātisthūlaṃ cātikṛśaṃ cātiśuklaṃ cātikṛṣṇaṃ cātikulvaṃ cātilomaśaṃ ca aśūdrā abrāhmaṇās te prājāpatyāḥ māgadhaḥ pumścalī kitavaḥ klībo śūdrā abrāhmaṇās te prājāpatyāḥ
|
GV
|
taddeveṣu juhoti tasmāddevāḥ santyatha yadupamārṣṭi tatpitṛṣu cauṣadhīṣu ca juhoti tasmātpitaraścauṣadhayaśca santyatha yaddhutvā prāśnāti tanmanuṣyeṣu juhoti tasmānmanuṣyāḥ santi
|
GV03
|
prerayitvā śubhe dharme pālanīyās tvayādarāt
|
K14
|
vā vigrahaṃ vā vivādaṃ vā kariṣyati
|
K03
|
sa rnam pa drug tu gyos par gyur to
|
T
|
brahmaṇo brahmatvaṃ tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā taṃ dakṣiṇato viśvedevā
|
GV02
|
isī prakārabaccoṃ ko ghara ke kāma meṃ lagākara unakā sāmaṃjasya sudhārā jā sakatā hai
|
H
|
grong rdal nas grong rdal dang
|
T
|
liṅgādi vā tatra cātmā nārtho pi tu pramātaiva
|
GSP29
|
yadi cakṣuḥsaṃyogajaivātmano nityā dṛṣṭistannāśo naśyet
|
GV05
|
kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu
|
K03
|
stan gcig la ma yin
|
T
|
adya yuṣmābhir akhilair āgantavyaṃ gṛhe mama tatrātithyaṃ yataḥ sūryaprabhasyāsya karomy aham
|
GK21
|
These are the three forms of sagacity
|
E
|
daṃṣṭrākarālāni bhayānakāni
|
GSP33
|
yasya dvibarhaso bṛhat saho dādhāra rodasī
|
GV01
|
tvaṃ vai no brahmiṣṭho sīti tvayemaṃ vīreṇa pratisayatāmahā iti taṃ yata eva prapannaṃ
|
GV02
|
So we should pay attention to the body as its actually present right here
|
E
|
vidyāvinītairiha sodya śiṣyaiḥ
|
T01
|
gamakāgamakatvena hyupādānaparityāgau akṣavyapadeśe ca gamakatvamasti yadakṣāśritantapratyakṣaṃ upahatena vyabhicārastu pratyuktaḥ viṣayeṇāpi tarhi vyabhicāro nāsti tasyāviṣayatvāt naitadasti
|
T11
|
tadavadhāriteti
|
GK16
|
ataḥ prasannatāvaśād anena svīyagranthasya dvitīyakrame nijaśiṣyasya nāmoṭṭaṅkitam vajrāsanapādenāpi cāyaṁ siddhānāṁ krame tame sthāne
|
T16
|
tadā sarvāsām abhilāpagṛhītīnāṃ kalpanātvam āpadyate
|
GS26
|
kṛśā sarvavināśāya dīrghā nāśayate śriyam
|
GV06
|
kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama
|
GP12
|
andhībhavanti munayaḥ skhalitaprabhāvā rāgena duḥpratividhānasamudbhavena
|
T09
|
ajarāmarapadaṃ vyāptaṃ tadā mukti na saṃśayaḥ
|
GSP30
|
ke cittu stoḥ ścunā ścuḥ ityakṛtanumāgamanirddeśaṁ jñāpakamāhuḥ
|
T02
|
asmiṟ loke vartamānaḥ svadharmasthonaghaḥ śuciḥ
|
GR14
|
kaḥ kṛcchraprāptaḥ kaḥ śaṅkaṭaprāptaḥ
|
T08
|
hataṃ prasenaṃ aśvaṃ ca vīkṣya keśariṇā vane
|
GP10
|
tathā hi taccittamacittam
|
K05
|
a pā adhi sannidhau
|
GSP28
|
hetuphalasambandhabhraṃśaḥ
|
T03
|
On arrival they spread it all over with felt rugs arranged seats set out a water vessel and raised an oil lamp
|
E
|
me mahyaṃ dehīti hovāca
|
GV05
|
tattvāni sapta bodhinyā tac caturdhā purāṇi ca
|
GR13
|
buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat
|
T06
|
evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritasamudrānapyavatarāmi
|
K09
|
anāmāmadhyame tasya vāmāṅguṣṭhena pīḍayet
|
GR13
|
ādeṣṭya cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ
|
K08
|
viparītamavyaktam
|
GSP31
|
yajñaevaenāṃstadantataḥpratiṣṭhāpayanti
|
GV02
|
tasmiṃs tvaṃ rāmayā spṛṣṭo ramamāṇo śrutasmṛtiḥ
|
GP10
|
arthāntaratvasya na tatsaṅkocakatvamiti bhāvaḥ
|
GK16
|
tanmātrādeva parasparavyavacchedasiddheḥ
|
GSP29
|
tat kasya hetoḥ
|
K06
|
teṣāṃ ca varṇavādī bhavati samanujñaḥ
|
K07
|
ūrdhva sattva
|
GSP31
|
parabalaghātaprayogaḥ
|
GS38
|
nāpyanutpannasya asato dharmitvāyogāditi bhāvaḥ
|
GSP29
|
bhāratīya vāyusenā ne vāyu senā ke lie vāyuyāna kā nirmāṇa karane vāle evaṃāpūrti karane vāle eka sārvajanika kṣetra upakrama ke eka prabhāga ko ekaprakāra ke viśeṣa śreṇī ke vāyuyānoṃ meṃ viśeṣa rūpāṃtaraṇa sahita sajjitakarāne kā apanī nirṇaya sūcita kiyā
|
H
|
śrutvā sūtramidaṃ vidvān saṃlekhaguṇadarśanam
|
XX
|
When wiping his sandals he should wipe them first with a dry cloth and then with a damp cloth
|
E
|
In one who has rapture the body becomes serene
|
E
|
madyapāne
|
K01
|
athāpi paritvaramāṇa
|
GV06
|
sa evaṃguṇopyeka evātyarthamupayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ
|
GS40
|
ghṛtapātraṃ śataguṇe vidārīsvarase pacet
|
GS40
|
dvāv atra ṇicau prayojyaprayojakabhāvadvairūpyāt
|
GSP30
|
tataḥ svapakṣayogena hanyatāṃ pūrvapīḍakaḥ
|
T15
|
tristanīṃ rājakanyāṃ yaḥ kaścid udvāhayati sa suvarṇalakṣam āpnoti deśatyāgaṃ ca
|
GK22
|
yā dhārayanta devāḥ sudakṣā dakṣapitarā
|
GV01
|
usakī hadeṃ barhīṃ to phira barhatī hī calī gayīṃ
|
H
|
ityarthaṃ pratītyarthaḥ
|
GK16
|
maitrāvihārī paramavidhijña karuṇāvihārīṃś charaṇam vrajāmaḥ
|
K10
|
Because the oil in that burning oil lamp is inconstant subject to change its wick is inconstant subject to change its flame is inconstant subject to change so how much more should its light be inconstant subject to change
|
E
|
saiṣā cid amalākārā svayam ātmani saṃsthitā
|
GSP35
|
śayanāsanaprajñapanaṃ
|
K01
|
dagdhaprarūḍhamadanadrumamañjarīti lāvaṇyapaṅkapaṭalodgatapadminīti
|
GK22
|
ye pyete dīpā iva dīpyante
|
K10
|
He would ask the students Do you ever make mistakes
|
E
|
svayaṃ bhavati rāgātmā rañjako rañjanaṃ rajaḥ svayamākāśamapyāśu kuḍyaṃ bhavati maṇḍitam
|
GSP27
|
sakheva sakhye naryo ruce bhava
|
GV00
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.