sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
tato divyamahatsaukhyaṃ labhyate śrīguṇāspadam
|
K08
|
yo uppatitaṃ vineti krodhaṃ visaṭaṃ sappaviṣam va oṣadhīhi
|
K14
|
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata
|
K08
|
agner iva
|
GV06
|
gaṇikānāṃ lābhātiśayaṃ śrāvayet
|
GS39
|
tvāṃ vihatya vayaṃ sarvā bhakṣiṣyāma iti dhruvam
|
K08
|
ahaṃ geṇhāmi cittaphalaaṃ
|
GK20
|
etadvai devā abruvanyadi vā imāvarvāñcā upadhāsyāmaḥ
|
GV03
|
tanvam
|
GV01
|
anadhyavasāyalakṣaṇenaiva saṃgṛhītatvāt
|
GSP32
|
tat punar bodhisattvatathāgatasantānavartiṃ
|
T06
|
barhiṣi
|
GV01
|
śūnyaṃ prāpya nivāsamākhubhiraho kiṃ kiṃ na yadyatkṛtam
|
GK22
|
soma tṛtīyasavana
|
GV02
|
If he wants then through the ending of the mental effluents he remains in the effluentfree awarenessrelease and discernmentrelease having known and made them manifest for himself right in the here and now
|
E
|
abhi devāṃ ayāsyaḥ
|
GV00
|
cittena rūpaṃ duḥkhākāreṇa pratyavekṣate tac ca nopalabhate evaṃ vedanāṃ saṃjñā saṃskārān
|
K07
|
rājño pāñcālayor yan munikathitam idaṃ tat prasiddhāvadānaṃ
|
K14
|
prajanayati tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti yadi
|
GV00
|
avidyāmayaṃ hṛdayagranthiṃ sattvarajastamomayam antarhṛdayaṃ gata āśu nirbhinatti
|
GP10
|
ityādi vyaṅgyamitiityādi ekadeśarūpaṃ vyaṅgyamityevārthaḥ
|
GK16
|
To see how Right Mindfulness and Right Concentration help each other in the practice we can look at the three stages of mindfulness practice given in the Foundations of Mindfulness Sutta
|
E
|
dvayor dvivacane prāpte punarvasvoś chandasi viṣaye ekavacanam anyatarasyāṃ bhavati
|
GS24
|
sarvaṃ sa pūtamaśnāti svaditaṃ mātariśvanā
|
GV00
|
anṛkṣarāḥ ṛjavaḥ santu panthanaḥ yebhiḥ sakhāyaḥ yanti naḥ vareyam sam bhagena sam aryamṇā sam dhātā sṛjatu varcasā
|
GV00
|
pravṛtte cāhave tatra kuntāghātotpataddhayam arthalobhaṃ sukhadhanaḥ paryāsthadvasudhātale
|
GK21
|
ity avido iti vā etad āha
|
GV00
|
tena tatra mano vilāpayāmīty arthaḥ
|
GR13
|
videśī vinimaya kī kula māṃga kā saṃbaṃdha arthavyavasthā kī kula prabhāvīmāṃga se hotā hai
|
H
|
nāsā kā kahanā hai ki nae grahoṃ meṃ chaha graha eka tāre ke irdagirda sthita haiṃ aura ye pṛthvī se dohazāraprakāśa varṣa kī dūrī para haiṃ
|
H
|
ye karmasthānā tathariva śilpasthānā
|
XX
|
So you dont know entirely what views the contemplative Gotama has or even the monks have
|
E
|
mantrarūpāstu te sarve pañcāśattanumaṇḍitāḥ
|
GSP30
|
so dhidaivatam
|
GSP33
|
The happiness that lies in the world that depends on people and external things has to suffer death and rebirth but the happiness of the Dhamma is an internal happiness that depends entirely on the mind
|
E
|
lekina kucha kāraṇoṃ se mahilāoṃ kā ākarṣaka dikhanā māyane rakhatā hai yuvāoṃ se sambaṃdhita patrikāoṃ meṃ yuvā aura ākarṣaka mahilāoṃ kī tasvīreṃ bharī parī rahatī haiṃ
|
H
|
The first tool is to do what were doing right now to develop good will for ourselves
|
E
|
kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham
|
GE09
|
ataḥ puruṣasya viparītagrahaṇanivṛttyarthaparamidamasadevetyādi vākyaṃ prayujyate
|
GV05
|
varaṃ dadāti sā tuṣṭā sarveṣāṃ vīranāyikā
|
GSP30
|
ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti
|
GV03
|
kadrūr apy āha vinatāṃ rasātalagataṃ payaḥ
|
GP11
|
na bhikṣoḥ purastād gocare caret
|
K01
|
śrīdharaḥ nanu kathaṃ samīcīnādhyavasāyamātreṇa sādhur mantavyaḥ
|
GE07
|
yad etad ucyate dhyānapāramitety advayasyaiṣā gaṇanā kṛtā
|
K02
|
Theyve gained release from suffering through the principles of the Dhamma that theyve studied and trained themselves in
|
E
|
anāgamya abhijñā na śaknoti dharman deśayituṃ tasmāt tarhi subhūte bodhisattvena
|
K05
|
vikārāt
|
GSP29
|
chu blud par brtsams pa dang
|
T
|
hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
|
GE09
|
bcom ldan das kyis bka stsal pa
|
T
|
ātmā anubhāvako nityaḥ iti
|
GSP30
|
What if I were to get down on all fours and slurp it up like a cow and then go on my way So he would get down on all fours slurp up the water like a cow and then go on his way
|
E
|
ser po dang
|
T
|
ity evam ādayaḥ
|
GS24
|
atha haivaṃ kruddheṣu brāhmaṇeṣu janakasya yajamānasya hotā ṛtvigaśvalo nāma babhūva āsīt
|
GV05
|
yāny avaivartikānāṃ bodhisattvanāṃ mahāsattvānām ākārā liṅgāni nimittāni sa tair
|
K05
|
kharāśvā kāravī dīpyo mayūro locamastakaḥ
|
GS25
|
manaḥsaṃsparśaḥ śūnyo na ca kasyacid vigamena
|
K02
|
The distinction between skillful and unskillful behavior lies at the basis of everything the Buddha taught
|
E
|
yaḥ evam ahiṃsakaḥ samyag darśananiṣṭhaḥ
|
GSP33
|
bhaviṣyataś ca bhadraṃ te tathaiva na bhaviṣyataḥ
|
GP10
|
sādhanaṃ karuṇābhyāsāt sā buddherdehasaṃśrayāt
|
T11
|
Now at that time a large number of monks after the meal on returning from their alms round had gathered at the meeting hall when this discussion arose Isnt it amazing friends
|
E
|
sa ya eṣo ṇimaitad ātmyam idaṃ sarvam
|
GV05
|
ānūpadeśa kī ārdra havā tathā āhāra amlapitta kī utpatti meṃ sahāyaka hai isīliekāśyapa ne deśāntara gamana kā bhī sujhāva diyā hai
|
H
|
Could that be the path to Awakening Then following on that memory came the realization That is the path to Awakening I thought So why am I afraid of that pleasure that has nothing to do with sensuality nothing to do with unskillful mental qualities I thought I am no longer afraid of that pleasure that has nothing to do with sensuality nothing to do with unskillful mental qualities but that pleasure is not easy to achieve with a body so extremely emaciated
|
E
|
amedhyāni ca saṃspṛśya sacelo jalamāviśet
|
GSD36
|
patravallīvitānaiśca saśaṅkhaiḥ svastikaiḥ kajaiḥ
|
GR14
|
stated That which is to be seized c
|
GSP31
|
evaṃ prajīvamantraḥ
|
GK22
|
di dag ni
|
T
|
tathā duḥkhābhimāno pi sukhasya pratighātajaḥ
|
T04
|
sannikarṣaśca manasaḥ sarvātmabhiḥ sādhāraṇa iti sarveṣāmeva dharmādharmau
|
GSP29
|
samīkṣā meṃ ucca śikṣā ke kṣetra meṃ bhī vyāpaka sudhāra para jora dene kī bāta kahī gaī hai isameṃ śikṣā saṃsthānoṃ meṃ sudhāra ke sāthasātha ṭīcarsa va anya inphrāsṭrakcara meṃ sudhāra ko jarūrī batāyā hai
|
H
|
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ
|
GE09
|
yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te
|
GP10
|
viruddhajātisamāveśena bādhitatvāt
|
GSP32
|
gaṇebhyaḥ svāhā
|
GV00
|
bodhiś caryā śruta cātra śamatho tha vipaśyanā
|
T06
|
soma abhiplavasadaha
|
GV02
|
priyadaivatamitrāsi priyasaṃbandhibāndhavā
|
GK18
|
yathā mātā carvyamāṇāṃ
|
GR14
|
tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ
|
GV02
|
imaṃ dehamihāsthāpya śuddhasattvānupātinā cetasā taṃ paraṃ yāmi lokaṃ tvaṃ kathameṣi tat
|
GSP27
|
atadrūpaparāvṛttavastumātra prasādhanāt
|
T11
|
sātha hī usa puruṣa ko isake lie usa mahilā ko eka niścita rakama bhī cukānī hogī
|
H
|
des na thams cad kyi thams cad du dge bai rtsa ba rnams chad par gyur to
|
T
|
cittaṃ kāraṇam arthānāṃ tasmin sati jagattrayam
|
GSP35
|
tathācaivasamīkṣaṇam
|
GV06
|
marīciṣu ttulyāmbubhramānna pratyeti ityetatpradarśanārthamayamaprastutortha iti
|
GK16
|
ji tsam na zhag bdun lon pa dang
|
T
|
vākyabhedāpatteriti
|
GSP28
|
ityādi etāsāṃ ca jñānādiśaktīnām asaṃkhyaprakāro vaicitryavikalpa iti tatsāmarthyaṃ
|
GSP30
|
iti gāthāvacanāt
|
T08
|
apraila meṃ ina pāṃca rekoṃ ke sambandha meṃ kampanī se asthāyī bījakaprāpta kiye gaye aura asthāyī ahastākṣarita bījakoṃ meṃ dikhāye ga ye tela kīmātrāoṃ aura viśeṣa vivaraṇoṃ ke ādhāra para
|
H
|
Greek verb epantheō to bloom be in flower was likewise used of a salt
|
GK19
|
āryamañjuśriye kumārabhūtāya namaḥ
|
T05
|
yathāyaṃ prasaṅgaḥ pramāṇānāmanapekṣatvaprasaṅgaḥ
|
GSP29
|
tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ
|
GK21
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.