sentences
stringlengths
1
18.1k
label
stringclasses
76 values
dvayasya pātrīkaraṇān niṣyandatvamahatvataḥ
K07
yathā jātis tathaikatvaṃ sādhanatvena gamyate
GS24
isa lepa ke ūpara isī masāle kī patalī taha sī lagāyī gayī hai
H
tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ
GV04
ataḥ sūtram
T03
satataṃ prātar utthāya parapākaratas tu saḥ
GSD36
samāgamaṃ kosalarājasūnunā
GE09
ādityā devā devatā
GV02
vat tadviparītā praveśe tu
GS41
purpose of the Spirit and thenceforward they are led on in
GSP31
yadā punar gāḍhatāḍanena lohitaṃ dṛśyate tadā dvātriṃśato dviguṇaṃ catuḥṣaṣtipaṇān daṇḍanīyaḥ
GSD36
yadidaṃ kāmakaṇṭakavivarjanatā
XX
cakṣuḥśrotraṃ tathā ghrāṇa vaktra gṛhya sadorgatiḥ
GSP30
kim evaṃ vṛṣabhasya kṛte siṃhavyāghrasamākule bahvapāyesmin vane samastasārthas tvayā sandehe niyojitaḥ uktaṃ ca
GK22
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ
K12
vibhāvādibhūṣaṇadvāreṇa raso pi prasādhita ityarthaḥ
GK16
ba dag yod pa dang
T
syād yathedam
K12
nirjalpaikarasaiś cāpi manaskārair vicārayet
T06
kīlakā rāhuputrās tu candrasūryatalāśrayāḥ
GV06
adarśanam iti vartate
GS24
śatam abhihitam ekasametam etad ekena virahitāny asmāt
GS41
tathā ca nābhāvaḥ
GSP29
ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam
GP10
saṅgasnehavaśena te nijadhanāt dattvā ekam ekam mithas jātās tulyadhanās pṛthak vada sakhe tadratnamūlyāni me
GS41
A third time the second yakkha said to the first Enough of that my good friend
E
evambhāgīyā evañjātīyāḥ
T06
tena ca prasaṅgasaṅgatyupapatternāsaṅgatatā
GSP28
sarvehi tehi buddhehi idaṃ sūtraṃ prakāśitam
XX
siddhāsanasya maṇḍanam
K01
pratyahaṃ ca tathā kurvan pariśramam apārthakam dadṛśe sa kumāreṇa kadācid vyomacāriṇā
GK21
jīvataśca gṛhābhāvaḥ pakṣadharmo nakalpyate
T16
na vedanāṃ na saṃjñān na saṃskārān na vijñānam utpādadharmi vā nirodhadharmi vā samanupaśyati
K07
Dbh viharati
K09
dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo
K09
udhara riekṭara naṃbara se rise reḍiyoekṭiva padārthoṃ vāle pānī ko samudra meṃ milane se rokane ke prayāsa jārī haiṃ aba darāra ko pāṭane ke lie palīmara kā istemāla karane para vicāra horahā hai
H
chittvā doṣāṇāṃ hetujālasya mūlam
GR13
vibhavān nābhinandati
K10
tad asat
GSD36
I too will build a burial mound and hold a ceremony for them
E
cāra sau rupaye meṃ yaha saudā mahagā nahīṃ maiṃ saca kahatā hū śekha sāhaba kī bāta kā kucha uttara na dekara gopāladāsa cupa ho gayā
H
satsuvarṇamayaṃ
K14
the mountain streams were wiped out and the waters of the ocean
GK19
vadhādayo vyaktigatāparādhāḥ
T02
dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate
T06
hiḍimbā ne bhīma ko batāyā ki usake bhāī ke kāraṇa una para kyā musībata ānevālī hai
H
tām ullaṅghya tṛtīyasmai namaś citrāya śambhave
GR13
atha yathādevatam
GV03
de nas yang phas kyi rgol ba song zhing jigs
T
Theres no power play involved here at all
E
śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam
K03
mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau
GP12
praśnaśrī rajanī raṃjana sāhū kyā jala saṃsādhana maṃtrī yaha batāne kī kṛpā kareṃgeki ka kyā bhūgarbha jala kī ucita prabandha vyavasthā ke lie eka kendrīya vidhāna peśakiye jāne kā koī prastāva sarakāra ke vicārādhīna hai aura kha yadi hāṃ to usakā byaurā kyā hai uttarajala saṃsādhana maṃtrālaya meṃ rājya maṃtrī śrīmatī kṛṣṇa sāhī ka aura kha jī nahīṃ
H
madhvāadyadevodevebhyodevayānānpathoanaktuvetvājyasyahotaryaja
GV01
te yānti durgamāddurgaṃ duḥkhādduḥkhaṃ bhayādbhayam narakānnarakaṃ mūḍhā mohamantharabuddhayaḥ
GSP27
iti
T07
mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanaṃ
T06
vistāradhātuvihitaiḥ karaṇaiḥ pravibhāgaśo dvirabhyastaiḥ
GK18
skye bo dang mi mang pos rab tu gang ba na
T
dkon te
T
nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ
GE07
gautamyāṃ saṃgatā yās tu sarvāś cāpi yathoditāḥ
GP11
bhrabharābhāścitāḥ ślakṣṇā asaṃlulitamūrtayaḥ
T03
Thus do they attend upon Gotama endowed with so many virtuous qualities the sage possessed of all the attributes and gone to the far shore beyond suffering
E
na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati
K03
isako yojanā āyoga ke upādhyakṣa moṃṭekasiṃhaāhalūvāliyā aura pīema kā ārthika salāhakāra pariṣada kā samarthana prāpta hai dūsarītarapha vittamaṃtrī praṇavamukharjī aura kṛṣi maṃtrī śaradapavāra kā kahanā hai ki philahāla ḍījala ke dāma na barhāe jāe
H
āryasatyadhyānāpramāṇāny ārūpyasamāpattiṣu na saṃvidyante nopalabhyante
K02
yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi
K02
This makes pain a lot less threatening
E
abhyātiṣṭhati savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai vājinām ṛco nvāha
GV00
The path is also a fabrication very subtle and sometimes seemingly effortless but fabricated nonetheless
E
sangs rgyas bcom ldan das rnams ni di lta bu mi mkhyen paam
T
mārgareṭa kī ātmā khuśa ho rahī hogī ki usake antima saṃskāra para agaloṃko pacāsapacāsa ḍālara mila gae
H
svaiḥ śarīraiḥ śarīrāṇi prāṇaiḥ prāṇāḥ śarīriṇām
T17
aham asmin sarasi jāto vṛddhiṃ gataś ca
GK22
yathaiva khalu deśāntarasaṃcāraḥ śarīramantareṇa tathā janmāntarasaṃcāro pi yadi bhaved viparītasādhanamāyātaṃ tathā svapnasaṃcāro sattyaśarīrānvayī dṛṣṭa iti paralokasaṃcāro pi tathā bhavedasattya eva paraḥ pūrvaśca loka itīṣṭameva nāstikānāṃ
T11
naiva bhavati na na bhavati ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti rūpagatam etat
K03
tadā ko doṣaḥ
T07
srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
GE09
tathā vidyayā vedādhyayanenādhyāpanena vedārthavyākhyānena vā yal labdhaṃ tad api dāyādebhyo na dadyāt arjaka eva gṛhnīyāt
GSD36
Then Mara the Evil One went to the Blessed One and recited this verse in his presence
E
atra yadityasya tadetyanena sambandho na ghaṭate
GK16
atastadviṣakavijñānotpattau vighnakārakatvād āvaraṇaṃ tāvannaiva yujyate
T04
gang dag jigs pa med par sbyin gtong ba
T
tathā
T04
evaṃ lokahitaṃ kṛtvā prakurvanti śubhāni ye
K14
tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā tasyāś ca samyagdarśanam
GSP34
apaḥ spṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet
GSD36
x x x x x x x x x x x x śivaḥ sukhī
T01
tena khalu punaḥ kuladevate kālena tena samayena tasya bhagavato ratnaśikhinastathāgatasyārhataḥ
K12
aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt
T07
vyavahāra meṃ ā
H
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
GE09
Q eokāragataṃ bījaṃ vāgvidhānāya kevalam
GSP30
Purity is a higher form of goodness the transcendent
E
kulakarṇī kā abhimata hai ki yadyapikalātmaka abhivyakti ke vikāsārtha śilpa rūpa raṃga ādi sabhī kucha ke suṣṭhuprayoga kī āvaśyakatā hai phira bhī mahaja rūpa raṃga aura kevala śilpa hī kalā nahīṃhai
H
tatrāntar brahma tad vetti brahmāham ayam ity atha
GSP35
tataḥ sarvabuddhabodhisattvebhyaḥ pūjāstotropahāraṃ kṛtvā āryabhadracaryāpraṇidhānamabhinirharet
T04
isa prayāsa kā prabhāva mālavā rājasthāna pahārī evaṃ bundelakhaṃḍake saṃvedanaśīla citrakāroṃ para bhī parā
H
anu hīne sahārthe ca paścāt sādṛśyayoranu
T17