sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
dvayasya pātrīkaraṇān niṣyandatvamahatvataḥ
|
K07
|
yathā jātis tathaikatvaṃ sādhanatvena gamyate
|
GS24
|
isa lepa ke ūpara isī masāle kī patalī taha sī lagāyī gayī hai
|
H
|
tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ
|
GV04
|
ataḥ sūtram
|
T03
|
satataṃ prātar utthāya parapākaratas tu saḥ
|
GSD36
|
samāgamaṃ kosalarājasūnunā
|
GE09
|
ādityā devā devatā
|
GV02
|
vat tadviparītā praveśe tu
|
GS41
|
purpose of the Spirit and thenceforward they are led on in
|
GSP31
|
yadā punar gāḍhatāḍanena lohitaṃ dṛśyate tadā dvātriṃśato dviguṇaṃ catuḥṣaṣtipaṇān daṇḍanīyaḥ
|
GSD36
|
yadidaṃ kāmakaṇṭakavivarjanatā
|
XX
|
cakṣuḥśrotraṃ tathā ghrāṇa vaktra gṛhya sadorgatiḥ
|
GSP30
|
kim evaṃ vṛṣabhasya kṛte siṃhavyāghrasamākule bahvapāyesmin vane samastasārthas tvayā sandehe niyojitaḥ uktaṃ ca
|
GK22
|
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ
|
K12
|
vibhāvādibhūṣaṇadvāreṇa raso pi prasādhita ityarthaḥ
|
GK16
|
ba dag yod pa dang
|
T
|
syād yathedam
|
K12
|
nirjalpaikarasaiś cāpi manaskārair vicārayet
|
T06
|
kīlakā rāhuputrās tu candrasūryatalāśrayāḥ
|
GV06
|
adarśanam iti vartate
|
GS24
|
śatam abhihitam ekasametam etad ekena virahitāny asmāt
|
GS41
|
tathā ca nābhāvaḥ
|
GSP29
|
ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam
|
GP10
|
saṅgasnehavaśena te nijadhanāt dattvā ekam ekam mithas jātās tulyadhanās pṛthak vada sakhe tadratnamūlyāni me
|
GS41
|
A third time the second yakkha said to the first Enough of that my good friend
|
E
|
evambhāgīyā evañjātīyāḥ
|
T06
|
tena ca prasaṅgasaṅgatyupapatternāsaṅgatatā
|
GSP28
|
sarvehi tehi buddhehi idaṃ sūtraṃ prakāśitam
|
XX
|
siddhāsanasya maṇḍanam
|
K01
|
pratyahaṃ ca tathā kurvan pariśramam apārthakam dadṛśe sa kumāreṇa kadācid vyomacāriṇā
|
GK21
|
jīvataśca gṛhābhāvaḥ pakṣadharmo nakalpyate
|
T16
|
na vedanāṃ na saṃjñān na saṃskārān na vijñānam utpādadharmi vā nirodhadharmi vā samanupaśyati
|
K07
|
Dbh viharati
|
K09
|
dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo
|
K09
|
udhara riekṭara naṃbara se rise reḍiyoekṭiva padārthoṃ vāle pānī ko samudra meṃ milane se rokane ke prayāsa jārī haiṃ aba darāra ko pāṭane ke lie palīmara kā istemāla karane para vicāra horahā hai
|
H
|
chittvā doṣāṇāṃ hetujālasya mūlam
|
GR13
|
vibhavān nābhinandati
|
K10
|
tad asat
|
GSD36
|
I too will build a burial mound and hold a ceremony for them
|
E
|
cāra sau rupaye meṃ yaha saudā mahagā nahīṃ maiṃ saca kahatā hū śekha sāhaba kī bāta kā kucha uttara na dekara gopāladāsa cupa ho gayā
|
H
|
satsuvarṇamayaṃ
|
K14
|
the mountain streams were wiped out and the waters of the ocean
|
GK19
|
vadhādayo vyaktigatāparādhāḥ
|
T02
|
dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate
|
T06
|
hiḍimbā ne bhīma ko batāyā ki usake bhāī ke kāraṇa una para kyā musībata ānevālī hai
|
H
|
tām ullaṅghya tṛtīyasmai namaś citrāya śambhave
|
GR13
|
atha yathādevatam
|
GV03
|
de nas yang phas kyi rgol ba song zhing jigs
|
T
|
Theres no power play involved here at all
|
E
|
śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam
|
K03
|
mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau
|
GP12
|
praśnaśrī rajanī raṃjana sāhū kyā jala saṃsādhana maṃtrī yaha batāne kī kṛpā kareṃgeki ka kyā bhūgarbha jala kī ucita prabandha vyavasthā ke lie eka kendrīya vidhāna peśakiye jāne kā koī prastāva sarakāra ke vicārādhīna hai aura kha yadi hāṃ to usakā byaurā kyā hai uttarajala saṃsādhana maṃtrālaya meṃ rājya maṃtrī śrīmatī kṛṣṇa sāhī ka aura kha jī nahīṃ
|
H
|
madhvāadyadevodevebhyodevayānānpathoanaktuvetvājyasyahotaryaja
|
GV01
|
te yānti durgamāddurgaṃ duḥkhādduḥkhaṃ bhayādbhayam narakānnarakaṃ mūḍhā mohamantharabuddhayaḥ
|
GSP27
|
iti
|
T07
|
mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanaṃ
|
T06
|
vistāradhātuvihitaiḥ karaṇaiḥ pravibhāgaśo dvirabhyastaiḥ
|
GK18
|
skye bo dang mi mang pos rab tu gang ba na
|
T
|
dkon te
|
T
|
nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ
|
GE07
|
gautamyāṃ saṃgatā yās tu sarvāś cāpi yathoditāḥ
|
GP11
|
bhrabharābhāścitāḥ ślakṣṇā asaṃlulitamūrtayaḥ
|
T03
|
Thus do they attend upon Gotama endowed with so many virtuous qualities the sage possessed of all the attributes and gone to the far shore beyond suffering
|
E
|
na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati
|
K03
|
isako yojanā āyoga ke upādhyakṣa moṃṭekasiṃhaāhalūvāliyā aura pīema kā ārthika salāhakāra pariṣada kā samarthana prāpta hai dūsarītarapha vittamaṃtrī praṇavamukharjī aura kṛṣi maṃtrī śaradapavāra kā kahanā hai ki philahāla ḍījala ke dāma na barhāe jāe
|
H
|
āryasatyadhyānāpramāṇāny ārūpyasamāpattiṣu na saṃvidyante nopalabhyante
|
K02
|
yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi
|
K02
|
This makes pain a lot less threatening
|
E
|
abhyātiṣṭhati savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai vājinām ṛco nvāha
|
GV00
|
The path is also a fabrication very subtle and sometimes seemingly effortless but fabricated nonetheless
|
E
|
sangs rgyas bcom ldan das rnams ni di lta bu mi mkhyen paam
|
T
|
mārgareṭa kī ātmā khuśa ho rahī hogī ki usake antima saṃskāra para agaloṃko pacāsapacāsa ḍālara mila gae
|
H
|
svaiḥ śarīraiḥ śarīrāṇi prāṇaiḥ prāṇāḥ śarīriṇām
|
T17
|
aham asmin sarasi jāto vṛddhiṃ gataś ca
|
GK22
|
yathaiva khalu deśāntarasaṃcāraḥ śarīramantareṇa tathā janmāntarasaṃcāro pi yadi bhaved viparītasādhanamāyātaṃ tathā svapnasaṃcāro sattyaśarīrānvayī dṛṣṭa iti paralokasaṃcāro pi tathā bhavedasattya eva paraḥ pūrvaśca loka itīṣṭameva nāstikānāṃ
|
T11
|
naiva bhavati na na bhavati ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti rūpagatam etat
|
K03
|
tadā ko doṣaḥ
|
T07
|
srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
|
GE09
|
tathā vidyayā vedādhyayanenādhyāpanena vedārthavyākhyānena vā yal labdhaṃ tad api dāyādebhyo na dadyāt arjaka eva gṛhnīyāt
|
GSD36
|
Then Mara the Evil One went to the Blessed One and recited this verse in his presence
|
E
|
atra yadityasya tadetyanena sambandho na ghaṭate
|
GK16
|
atastadviṣakavijñānotpattau vighnakārakatvād āvaraṇaṃ tāvannaiva yujyate
|
T04
|
gang dag jigs pa med par sbyin gtong ba
|
T
|
tathā
|
T04
|
evaṃ lokahitaṃ kṛtvā prakurvanti śubhāni ye
|
K14
|
tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā tasyāś ca samyagdarśanam
|
GSP34
|
apaḥ spṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet
|
GSD36
|
x x x x x x x x x x x x śivaḥ sukhī
|
T01
|
tena khalu punaḥ kuladevate kālena tena samayena tasya bhagavato ratnaśikhinastathāgatasyārhataḥ
|
K12
|
aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt
|
T07
|
vyavahāra meṃ ā
|
H
|
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
|
GE09
|
Q eokāragataṃ bījaṃ vāgvidhānāya kevalam
|
GSP30
|
Purity is a higher form of goodness the transcendent
|
E
|
kulakarṇī kā abhimata hai ki yadyapikalātmaka abhivyakti ke vikāsārtha śilpa rūpa raṃga ādi sabhī kucha ke suṣṭhuprayoga kī āvaśyakatā hai phira bhī mahaja rūpa raṃga aura kevala śilpa hī kalā nahīṃhai
|
H
|
tatrāntar brahma tad vetti brahmāham ayam ity atha
|
GSP35
|
tataḥ sarvabuddhabodhisattvebhyaḥ pūjāstotropahāraṃ kṛtvā āryabhadracaryāpraṇidhānamabhinirharet
|
T04
|
isa prayāsa kā prabhāva mālavā rājasthāna pahārī evaṃ bundelakhaṃḍake saṃvedanaśīla citrakāroṃ para bhī parā
|
H
|
anu hīne sahārthe ca paścāt sādṛśyayoranu
|
T17
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.