sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Learn how to question those assumptions
E
gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ
GS40
Desire is what animates those activities
E
bcom ldan das kyis spyan sngar tshangs par spyod pa spyad par bgyio
T
taṃ nigṛhya mahātmāno visphurantaṃ mahābalam
GP11
navaṃśāḥ ṣaḍgrāsā dvikṣetrāṇi
K10
tataḥ saptapūjānantaraṃ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet
T04
nanu prayājaśeṣeṇa havīṃṣyabhighārayatī tyatra prayājaśeṣapratipattyarthatayā dṛṣṭārthatānurodhena vibhaktidvaye lakṣaṇāśrayaṇavat
GSP28
Once these underlying elements are exposed and corrected by the proper counterquestion fruitful questions can then be framed
E
āryāvalokiteśvareṇa maṃjuśriyāvimalaketunā ratnaśriyā vajraketunā vimalaprabheṇa
K10
vanoṃ ke vināśa ke duṣpariṇāmahama kabhī bārha to kabhī avarṣā ke rūpa meṃ bhoga rahe haiṃ
H
jagrāha sūtrapatrālīvicitramjiva cīvaram
T09
bag yod pai phan yon bzhi pa yin no
T
evam ukte āyuṣmān subhūtir bhagavantam etad avocat
K03
vyavahitasyaiva vivakṣitatvāt
T11
skal dang ldan pa chos gos ni
T
yasyārthaḥ sa guṇonnataiḥ kṛtanutiḥ kaṃ vā na dhatte guṇaṃ
T09
svāgra yathāparaṃ ca hṛdayabāhasatya
K10
sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ
GE09
tshong pa ma yin
T
active
GSP31
nanvasākṣātkṛte pi vahnayādāvanumānagamyamastitvaṃ na tatrāpi tathābhūtasyaivānumānaṃ sākṣātkṛtaṃ kriyamāṇaṃ kariṣyamāṇañcānumīyatenyathānumānāpravṛtteḥ darśanānusāryanumānaṃ dṛśyatāmevānumāpayati anyathāyogāt yadi tu na kenacid dṛṣṭaṃ dṛśyate drakṣyate vā tadā ca śaviṣāṇāyamānamasadeva sarvasāmarthyopākhyāviraha evānupākhyā
T11
cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke
GS24
sṛṣṭānāṃ sūkṣmataḥ pūrvaṃ sthūladehastato bhavat
GR14
And what is the development of the frames of reference
E
mithunān mithunāt prajāyate
GV05
uparāgahetuḥ
GSP31
sasabhyaḥ prekṣako rājā svarge tiṣṭati dharmataḥ
GSD36
sopohane sanirgīte devastutyabhinandite
GK18
mantraḥ
K06
etad ākarṇya bhagavān agastyo vākyam abravīt
GP11
araṇī pratāpya sthaṇḍilaṃ parimṛjya
GV06
aprameyam ityuddeśaḥ
T03
But it is not at that point that the self is completely annihilated
E
āryāyā yasyā ubhayorapi dalayoḥ ṣaṣṭhagaṇaḥ ko bhavati
T12
isī taraha sekaī bāra ṭrāṃsaphāramarja sara jāte haiṃ to unakī riplesamaiṃṭa para bahuta jyādārāśi kharca hotī hai
H
caturṣu sattveṣu kathāṃ kathitvā
XX
pākistāna kī bhī śuruāta acchī nahīṃ rahī aura pahalā vikeṭa para hī gira gayā ahamadaśahazāda sirfa āṭha rana banākara āuṭaho gae lekina usake bāda asadaśafīqa aura mohammadahafīza ne acchī sājhedārī kī aura skora ko ranoṃ taka le gae
H
vākyavyāpārapakṣe tu bhavet sā śabdabhāvana
T11
gnas brtan rnams dang
T
bdag nyid mchongs pa dang
T
kramāditi yathākramaṃ
T08
cābhinandanīyā bhaviṣyanti vandanīyāḥ satkaraṇīyāḥ
K10
padma dkar pos gang zhing
T
paramāṇurajaḥ kintu goviṣānaṃ na vidyate
T01
bden pa mthong lags so
T
parivarjya guruṃ yāhi yatra rājā suyodhanaḥ
GE07
evaṃ pariśīlanena prakṣīṇāni puṇyāpuṇyāni vigalitasaṃskārāṇi dehātmamānitvābhāvāddharmādharmāṇi yasya sa evaṃvidha iti
GSP30
idam asti pare tattve sarvaṃ vṛkṣa ivārtavam
GSP35
saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ
GE07
ya āgachet taṃ jihvāṃ nirmṛjānaḥ śālāyāḥ
GV06
The other has to do with the integrity of the person attempting the proof
E
vahā rāta kohī nahāne meṃ suvidhā hai
H
traiṣṭubheantarikṣaloketraiṣṭubhovāyuradhyūḍhaḥ
GV02
dṛṣṭvāpi suciraṃ paśyann eva tasthāv atṛptitaḥ
K14
dvāraḥ devīḥ anu asya viśve vratam rakṣanti viśvahā
GV00
When a monk attends inappropriately unarisen fermentations arise and arisen fermentations increase
E
tasya prathamaṃ tāvacchapathahṛdayaṃ bhūyāt
K12
MY says attanta
GK19
kāntiṃ hareś corayatāṃ yadā vā
GS41
pīlvādyadhikaraṇaiḥ vyākaraṇādhikaraṇāpaunarūktyaparihāraḥ
GSP28
tad anumāne pi pratibhāti
GS26
satyam tathāpi
GR14
pumān labhetānativelam ātmanaḥ prasīdato tyantaśamaṃ svataḥ svayam
GP10
nīṃda meṃ ajabaajaba khayāla aura svapna merā pīchā karate rahe
H
xiv
T11
tūṣṇīmjapastūṣṇīmśaṃsaḥpuroruksūktamukthavīryamyājyāiti
GV02
dadyād bhṛguḥ suraguruś ca budhaś ca saukhyam
GS41
And as soon as the fire went out she said that was the moment of her Awakening
E
saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati
K02
pauruṣeyāṇi vākyāni prādhānyena puruṣābhiprāyameva prakāśayantītyatra jaiminisūtrabhāṣyakṛdvacanaṃ pramāṇayatiyadāheti
GK16
ugreṣvin nu śūra mandasānastrikadrukeṣu pāhi somamindra
GV01
sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣitam
GP10
samāpadyate ca vyutthiṣṭhate ca katamān aṣṭau
K05
bya ba nas yang dag par rab tu dga bar
T
gocaramiti ṣaḍviṣayā rūpādayaḥ
XX
traikāddheḥ sū tatpāṭhamākṣipati
GSP29
rāṣṭrapati husnīmubāraka ke virodha meṃ janatā kā pradarśana āja sātaveṃ dina bhī jārī rahā mubāraka sattā meṃ bane rahane kā pūrā prayāsa kara rahe haiṃ lekina janatā ne unheṃ pūrī taraha se nakāra diyā hai
H
aiṃbaisaḍara ke nae ḍijāina meṃ nayā iṃjana kailibreśana eṃṭīlaka breka sisṭama aura ailyuminiyama elaya pahiye hoṃge ārāmadāyaka saphara ke lie isameṃ camare kī banī sīṭa hogī jise lakarī ke choṭe dānoṃ vuḍa grena se sajāyā jāegā isameṃ iṃṭigreṭeḍa myūjika sisṭama aura iṃsṭrūmeṃṭa klasṭara hogā tāki yaha naī pīrhī ke mijāja se melakhā sake
H
A monk endowed with these eleven factors is incapable of attaining growth increase abundance in this DhammaVinaya
E
agne naya supathā rāya asmānviśvāni deva vayunāni vidvān yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃ vidhemetyagnimevaitatpurastātkarotyagniḥ purastānnāṣṭrā rakṣāṃsyapaghnannetyathābhayenānāṣṭreṇa haranti ta āyantyāgacantyāgnīdhraṃ tamāgnīdhre nidadhāti
GV03
trayodaśas sargaḥ
GSP35
svātantryeṇa tasya jñānahetutvānupapatteḥ
GSP36
sā hi svalpavayā nūnaṃ jāne samucitā mama bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava
GK21
gzhan yang
T
tṛṣṇāmūrchāmadārtasya kuryād āmaraṇāt kriyām
GS40
tathā laghukriyā yathā gurukriyāpi
T12
saṃpatsaṃparkarāganāticiraracitālaktakavyaktabhaktī
T01
silasilā jamajāyagā
H
prakṛtiṃ pi so jānati teṣa tādṛśī
XX
Ancient folk wisdom from many cultures would suggest so advising us that we should approach change with cautious joy and stoic equanimity training ourselves to not to get attached to the results of our actions and accepting without question the need to keep on producing fleeting pleasures as best we can for the only alternative would be inaction and despair
E
nārācanikṣepaṇikāśmavarṣānirghaṣaṇo dūbhūtakṛpīṭayoniḥ
T13
A happiness thats unconditioned because thats the only kind of happiness that can last
E
puṣpapradānasugandhapradānairvarṇaśatena sucetasi cāpi
K12
yadi tadvijñāne pāṇḍityaṃ labhyate
GV05
indra āśvayuje māsi dhātā tapati kārttike
GP11
suviniścitasya vinaye
K01
vacanārthāvirodhino rthasyārthagamyatvānna tadvirodhinaḥ śrāvaṇatvaniṣedhasya cādhikāraṇa śabda iti na śabdābhāve tanniṣedho vakalpate
GSP29
ityata āha ārādupakārakāṇāṃ tviti
GSP28
yena mayā sarvasattvāḥ sarvasukhopadhānaiḥ sukhayitavyāḥ
K05