sentences
stringlengths
1
18.1k
label
stringclasses
76 values
viruddhavyāptopalabdhiriti
T16
mi byung bar
T
tānavagraḥaṇena cedam ācaṣṭe na bhavato vācaḥ sarvathā jagadajñānam upaghnanti
GSP28
yathā paradāragamanaṃ tat tasya sukhajanakaṃ tat puṇyakaramapi syāt
T07
khor los bsgyur bai rgyal po la di skad ces
T
tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
GE09
na cāsya karma vā loke sadasanmiśrayoniṣu
GP10
mameti ṣaṣṭhyāḥ sambandhārthapratyāyakatvādetamabhisambhavitāsmīti ca karmakartṛtvanirdeśāt
GV05
cittamutpāditam
K09
saṃsadīya kārya maṃtrī śrī ammāra rijavī mānyavara śrī ravīndra nātha tivārī jī śrī rāṇā sāhaba śrī gaurī bhaiiyāva anya sammānita sadasyoṃ ne eka praśna yahāṃ para uṭhāyā maiṃne isase pahale bhīśrī ravīndra nātha tivārī jī se kala parāmarśa bhī kiyā thā aura sātha hī śrītivārī jī ne mānanīya adhyakṣa jī ko bhī patra likhā thā aura usakī eka pratimujhe bhī upalabdha karāī gaī hai
H
rājagṛhaṃ nagaram ākulākulaṃ jñāyate
T08
samprapede hariṃ bhaktyā prapannavaradāśuṣam
GP10
nātiprasannahṛdayo yad dadyād gururapyasau
GSP33
katham agnīn ādhāyānvāhārya śrapaṇam āharet
GV06
tadasat
T11
asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā
XX
gacchāmi gauryāyatanaṃ dṛṣṭayā yatra me tayā kaṭākṣeṣubhir utkhāya hṛdayaṃ priyayā hṛtam
GK21
svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave
GK22
yadi ca pudgalaḥ ṣaḍvijñānavijñeyaḥ pratijñāyate
T07
idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ
GV01
saṃkalpatrayavarjitaṃ te
T01
tanmukhe dānamātreṇa jñānavān sādhako bhavet
GR13
nātikalyā iti nātinīrogāḥ
GS40
atrāha tantvādibhyaḥ paṭādikamupalabhya paṭādestantvādayaḥ pratyayā iti
T04
kampane paracakrāttu bhayaṃ bhavati dāruṇam
GK18
vipulamatir udāro vetti yaḥ sarvam etan
GS41
etāvatāpi dvividhajñānavedyatvavacanaṃ caritārtham
GSP28
asya jātimahaṃ kṛtvā nāmadheyaṃ pracakṣyatāṃ
K14
kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi yathā nabhasi nīlatvam asad evotthitaṃ tathā
GSP27
sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ
K09
devatā bhagavata ārocayantiantarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhermahāprātihāryaṃ vidarśitaṃ hitāya
K10
koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā
GE09
dvitīyammenāmakurvityabravīt
GV02
You also recluse should plow and sow having plowed and sown you should eat
E
vastutastu vāmāvakrāpadayoḥ paryyāyaikyadarśanasya śaktibhramabījasya sattvāt atra avācakatvameva yuktam
GK16
indrayaṣṭiḥ
T17
su zhig mel tshe byed
T
chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi
K02
rakṣa māṃ rakṣaṇīyo haṃ tavānagha namo stu te
GP11
idaṃ likha
K05
śrāvakavad atiśānte pi nirvāṇanagare na praviśantiṃ
T04
dvitīyo hetuḥ
GSP31
śivārthinī pituḥ saṃkhye varasyābhīpsitasya ca tadeva tapase divyaṃ gauryāyatanamāyayau
GK21
bahvāyuḥ satyasandho vipuladhanasukhī lābhage bhṛtyayukto
GS41
dhyānapāramitā dhyānapāramitayāvirahitā
K03
jayaiśvaryabharodvāhadevīmātrasahāyaka
GR13
saddharmaṃ samupādiśya cārayāsmān susaṃvare
K08
jig rten gyi ni mgon po yi
T
ā guṇapuruṣasvarūpavijñānād ity arthaḥ yogāṅgānuṣṭhānam aśuddher viyogakāraṇam
GSP34
yadi nāham upāgamiṣyam enaṃ malayaṃ candanapādapāndhakāram
T09
bhūnimbakaṭukāmustātryūṣaṇendrayavān samān
GS40
tathāpi revatīnāmagniṣṭomastotrarūpāśrayasaṃbandhasyānenaiva vidhānena na kāpi kṣatiḥ
GSP28
yasya pariṣado yo graho bhaviṣyati
K12
piśāco vā śaśaviṣāṇaṃ vā na bhavatīti
T16
mithyādṛṣṭeḥ prativirato bhavati
K03
They show how when you find yourself in a difficult situation you can rise above it using your wits your grit the resources youve got
E
pūrvābhilāpī
T17
peṭrola iṃjanoṃ meṃ gaisa prayoga to pahalebhī huā kiṃtu ḍījala meṃ isakā prayoga meṃ pānīpata hariyāṇā ke eka kṛṣakane śurū kiyā
H
atrāvarta eketi niyamo na vācyaḥ
GK16
śiṣṭayośca vādiprativādinoḥ śāstre vimarśābhāvo na śiṣyamāṇayoḥ
GSP29
tataḥ parairuṣitatvād rājagṛham iti nāmopacaritam
XX
tathā pracetasā py atra viśeṣo darśitaḥ pretasya bāndhavā yathāvṛddham udakam avatīrya noddharṣayeyur udakānte prasiñceyur apasavyayajñopavītavāsaso dakṣiṇābhimukhā brāhmaṇasyodaṅmukhāḥ pratyaṅmukhāś ca rājanyavaiśyayoḥ iti
GSD36
ārī bāsurī meṃ svarasthāna ke bāda hī bajānā saṃbhava ho pātā hai yahī isa bāsurī kī viśeṣatā hai
H
Hence in order to establish the existence of Nature
GSP31
rurodārtaravaṃ dīno megho varṣann ivāravī
GSP35
dul ba dang
T
But now this mind of mine is immeasurable well developed
E
pṛṣṭhabhūmi vikiraṇoṃ se bacane ke liethore se samāyojana ke sātha hāiḍrojana rekhā āvṛtiyoṃ kā prayoga kiyā gayā
H
śīlapāramitāyāṃ carati
K05
the house becomes uncertain and thus there being coobjectivity
GSP31
śobhate bhyadhikaṃ śauriratasīpuṣpasaṃnibhaḥ
GE07
bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā
T04
sakalajanāgamamalimlucopahartrī
T08
pṛthivīkampāśca bhaviṣyanti
K12
iti saṃcintayāmāsa yoganandaḥ krudhā jvalan jāyante bata mūḍhānāṃ saṃvāda api tādṛśāḥ
GK21
tau nāmakarūpalakṣaṇau śabdārthau ekarūpatayā so yam ityevaṃrūpatvena parāmṛśantī adhyavasā yā sā parameśvaraśaktiḥ vimarśarūpā ātmavadeva
GSP30
I am only a novice a newcomer into the Brotherhood of the Blessed One replied the ascetic modestly
E
girir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ
GSD36
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha
GE07
pṛthivy asi janmanā vaśā sāgniṃ garbham adhatthāḥ sā mayā saṃbhavāntarikṣam asi janmanā
GV00
pratigṛhyaevaṃ nāyakāabhiyogān punar dvitīye ahani saṃvāhanāyaupagacchati
GS39
asaṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi
K02
puṃsāṃ madhye ye snigdhāś ca deśe dakṣiṇataś ca ye
K10
ākāṅkṣāsavāt
T02
gujarāta meṃdūdha kā ausata upayoga apekṣā se adhika hai tathā pūre deśa meṃ dūdha ke upayoga meṃvṛddhī dekhane ko milatī hai
H
iti nyāyena satatordhvagatirūpasya mokṣasya patanāntatvena nityapuruṣārthatvāsiddheśca nāyaṃ pakṣaḥ prakṣīṇadoṣa iti sugatamatamārabhyatetadidaṃ
GS26
tasyāpi hetuto vaidharmyeṇa hetvābhāsasādharmyeṇa pratyavasthānarūpatvādityata āhana ceti
GSP29
You want to understand why youre here what youre doing here whats the best thing to be doing here
E
dei og tu dul bar gnas pa nyid la nges par sbyar bar bya ste
T
isa prakāra unakī aisīpṛṣṭhabhūmi banāyī jātī hai ki bandīgṛha se mukti pākara ve samāja meṃ sāmānyarūpa se raha sakeṃ
H
aprāpya yogasaṃsiddhim
GSP30
There is the case where a person being subject himself to birth seeks what is likewise subject to birth
E
soma pravargya
GV02
buddha kī mukhākṛtiatyanta ākarṣaka hai
H
kalpitam iṣṭam
GS41
julāīagasta ke daurāna pānīpata tāpīya saṃyaṃtra ke pariyojanāprādhikāriyoṃ ne hindustāna peṭroliyama nigama sīmita ko māsa agasta ābaṃṭanoṃ ke prati rekoṃ meṃ ki
H
athāpsarasas tāḥ samastās tadgamanaviyogaśokaglapitaṛdayāḥ sasaṃbhramāḥ kamalakuvalayakuḍmalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ
T09
bhaviṣyasi tvaṃ māṇava anāgate dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato
K05
basa karo basa karo
H
saiva prajñā mānatrāṇakartrī ca yasya tanmāyāmātram
GSP36