sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
evaṃ manovṛttiparikṣaye sakalasukhaduḥkhānām antaḥ prāpyata iti bhagavatā proktam
|
GSP35
|
bahudhā ve donoṃhī bāteṃ karate haiṃ
|
H
|
sarvatathāgatajyeṣṭhaputro bhagavāṃ samantabhadro bodhisatvo mahāsatvaḥ sarvasatvavinayena
|
K12
|
So build a causeway following my lead and methodically
|
GK19
|
ūrmā
|
GV01
|
x
|
T11
|
kasmiṃś ca prakāre mokṣa eva kiṃ vā bandhābhimate pīti
|
GSP30
|
vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ
|
GP12
|
tato devā hṛṣṭāḥ kṛtsnaṃ gaganaṃ spharitvā puṣparatnavarṣam utsṛjanti
|
T17
|
bhāvaḥ anavaratāḥ yāḥ analajvālāḥ tā eva vicalitacāmarāṇi yasmin tādṛśaḥ yaḥ
|
GSP27
|
Taken on its own samvega can be a very depressing realization which is why it has to be paired with pasada or confidence confidence that there is a way out
|
E
|
piñchabhrāntir yathā vyomni payasy āvartadhīr yathā
|
GSP35
|
nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ
|
GSD36
|
ste de dag rgyas par smras so
|
T
|
surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ
|
GP11
|
Then why not me Then he eventually abandons conceit having relied on conceit
|
E
|
nāyaṃ mama bhūyo viṣaye sthitaḥ
|
K06
|
namo vivṛddhasattvāya puruṣāya mahīyase
|
GP10
|
ca praśāntakalikalahaḍimbaḍamarataskarogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam
|
K10
|
Va śakunānāmca
|
GSD37
|
yā ruka jātā hai tabaarthavyavasthā kī gati viparita diśā meṃ calane lagatī hai
|
H
|
Heavenly coraltree blossoms fell from the sky showering strewing sprinkling the Tathagatas body in homage to him
|
E
|
vyāptā cāvyaktaliṅgena bhārūpeṇa mahātmanā
|
GR14
|
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
|
GE09
|
tathānaiva lakṣaṇā yuktā iti
|
GSP28
|
viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ
|
GS40
|
taṃ draṣṭum
|
K10
|
spaṣṭam
|
GSP27
|
prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
|
GV02
|
prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
|
GE09
|
guruśāstrārthaśiṣyāṇāṃ cirasaṃyogasattayā ahanīva janācāra ātmajñānaṃ pravartate
|
GSP27
|
de nas bcom ldan das brgya byin dang
|
T
|
tatredamucyate
|
K08
|
anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvividhagandhakusumameghaiḥ sarvadharmadhātuṃ spharan
|
K09
|
vistaraṃ śrotum icchāmaḥ sa cet khedaṃ na manyase
|
T09
|
māyopamaparivartasyānte prathamo grāhyavikalpa uktaḥ
|
T03
|
After the Rains Retreat Nahng Dtim in Vientiane Por Lee Maer Pao of Koke Sooak Village with Nai Prasopphon Khun Nitisahn and relatives resolved to come and build us each a hut
|
E
|
teṣām atra garbhāvāso bhavati ye punar nirvicikitsāś cchinnakāṃkṣāḥ
|
K07
|
nayatyupacayaṃ dehaṃ svasvabhāvamṛturyathā kālena sphuṭatāmeti bhavatyamalavigrahaḥ
|
GSP27
|
svasutāṃ pradadau rājanmudā viśravase nṛpa
|
GP12
|
ghṛtācyeti
|
GV03
|
iti devala vacanāc ca
|
GSD36
|
snāyavaḥ sūkṣmanāḍyaḥ paṭahāntare mārjāro hi tatra na tiṣṭhati
|
GSP27
|
aneka bāra tela ḍhone vāle ṭaiṃkara durghaṭanāgrasta bhī ho jāte haiṃ
|
H
|
cintājālavilāsotthā janmasaṃsārasṛṣṭayaḥ tasmāttyaktvā vicitrāṃ tvaṃ cintāmupaśamaṃ vraja
|
GSP27
|
me dag bus shig
|
T
|
evañca gāvyādiśabdānāmapaśabdānāmapaśabdatvābhāvāt namlecchitavai āhitāgnirapaśabdaṃ
|
GSP28
|
juhvāmānayanabidhyupapattyā tadanupapatteraprasarāt
|
GSP28
|
yogino yaṃ prapaśyanti yogeśaṃ taṃ nato smy aham
|
GP10
|
pitā vā abhiplavaḥ putraḥ pṛṣṭhyas
|
GV02
|
etāvatastevasovidyāmaśūranavyasaḥ
|
GV01
|
samudrasya ca pātālaṃ samameva nirantaramudghāṭita nirviśeṣa prakāśitam Deva
|
GK19
|
avirahitā dharmaśravaṇena
|
K09
|
traiyadhvikānāṃ jananī munīnāṃ khyātā yathāśakti mayā tato jagat
|
T03
|
yac cyutvāhaṃ manuṣyebhyo dhunā svargasamāgatā
|
K14
|
māheśvare ca rājendra gaṇavanmodate pure
|
GP12
|
yadyevaṁ pacāvedamityatrāpyeta aiprāpnoti
|
T02
|
yāvad āryāṣṭāṅgasya mārgasya anyā śūnyatāyā anyā ānimittasya anyā apraṇihitasya anyā
|
K05
|
prastāro naṣṭamuddiṣṭamekadvyādilagukriyā
|
GK17
|
spaṣṭa hī sāhitya aura saṃskṛti donoṃ kā gaharā sātha aurasambandha hai
|
H
|
movānyag vājala dharamā lābdhyaṅgaiḥ
|
T12
|
evaṃ lokeśvaro nāthaḥ puṇyakṣetraṃ śubhapradaḥ
|
K14
|
In one who wanders into what is not his proper range and is the territory of others Mara gains an opening Mara gains a foothold
|
E
|
kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati
|
K05
|
gandhatvādghaṭavat
|
GSP32
|
jñānaviśeṣo hyapramā
|
GSP36
|
dṛṣṭe tvayi na vidyāś ca prabhaviṣyanti te dviṣām tad gaccha gaurīvidyāpi tvadāyattā bhaviṣyati
|
GK21
|
This is how a monk knows what it is to have drunk
|
E
|
On tasting a flavor with the tongue
|
E
|
aitareya āraṇyaka
|
H
|
tado deva viradā raṇavvābāraṇibbandhādo muhuttaaṃ pasamidaverā duve bi pekkhaā jādā bhīmaseṇaṅgarāā
|
GK20
|
tasmā evaṃ jagatsraṣṭre pradhānapuruṣeśvaraḥ
|
GP10
|
sūtre ca bhāṣyakaiyaṭayoḥ spaṣṭam
|
GS24
|
yad vā śakra parāvati samudre adhi mandase
|
GV01
|
bījoṃ kā raṃga bhūrā hotā hai ausata upaja ki grā pratihaikṭara hai
|
H
|
ma ongs pa dang
|
T
|
vidyamānameva sadapsu līnaṃ saṃśliṣṭamabhūtaṃ
|
GV05
|
agram uddhṛtya rāmāya bhūtale nirvapiṣyati
|
GE09
|
gsungs nas o thug sbrang rtsi ltar mngar ba gsol
|
T
|
tannirbharatvaṃ nāma
|
T05
|
virauti śakuno vācyas taddigjena samāgamaḥ
|
GS41
|
chedaekagatahṛtas vā bhājyas vargas samadvivadhas Cb
|
GS41
|
mu ru mu ru
|
T
|
vyūhāt tṛtīyāt punareva viṣṇordevāṃ ścaturvarṇagatān samastān
|
GSP33
|
tapatīdaṃ jagadbrahma śaratkāla ivāmalam sphuratīdaṃ jagadbrahma saumyaḥ soma iva drutaḥ
|
GSP27
|
ityādineti
|
GK16
|
dge sbyong chen po bdag gi nye khor na gnas pa dei mthu zhig ma byung grang snyam mo
|
T
|
Aflame with what
|
E
|
anādau pratipattīnāṃ samāptirvidyate nahi PVA
|
T11
|
sa vadhyamāno balavān karṇacāpacyutaiḥ śaraiḥ
|
GE07
|
de nas bcom ldan das kyis
|
T
|
vaktre sarvatra ambudheḥ paraṃ takāreṇāpi sā vipulā takāravipulā tavipulā
|
T12
|
pañca ha tveva tāni pātrāṇi
|
GV03
|
na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ
|
GV01
|
tanurapi taruskandhodbhūto dahatyanalo vanaṃ
|
GK22
|
yadi nityamanityañcaikameva tadā pratipannamapratipannañcaikamiti prasaktaṃ tathā cāsambaddhaṃ pratīyamānamekatvenānyathā na śakyaṃ pratipattuṃ nāpratītameva pratītaṃ śaśaviṣāṇamapratītaṃ kenacit pratītena sahaikaṃ śakyaṃ niścetuṃ tatraikasyāpratīteriti cet ihāpyapratītevaśyamapratītiḥ yasyaikatvena pratītirna tasya pratītireva naśyati notpadyate vā athānyapratītirapratītiḥ tenānyapratītirūpā nāsti pratītirnāsti tadanyarūpapratītireva tasyāpratītiḥ evaṃ tarhi yadanyarūpaṃ tata eva tasyābhāvaḥ iti prāptaṃ taccāyuktaṃ yataḥ
|
T11
|
rājasthāna kī rājadhānī se prakāśita bare dainiko rājasthāna patrikā navabhārata ṭāimsa nava jyoti rāṣṭradūta kī apanī āphaseṭa maśīneṃ haiṃ
|
H
|
lokahitāya prāṇināṁ
|
K10
|
de bzhin bdag gis srid pa gsum
|
T
|
ekadā ca samaṃ sakhyā krīḍantī kapiśabhruvā adrākṣamaṭṭahāsākhyaṃ kailāse yakṣaputrakam
|
GK21
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.