sentences
stringlengths
1
18.1k
label
stringclasses
76 values
evaṃ manovṛttiparikṣaye sakalasukhaduḥkhānām antaḥ prāpyata iti bhagavatā proktam
GSP35
bahudhā ve donoṃhī bāteṃ karate haiṃ
H
sarvatathāgatajyeṣṭhaputro bhagavāṃ samantabhadro bodhisatvo mahāsatvaḥ sarvasatvavinayena
K12
So build a causeway following my lead and methodically
GK19
ūrmā
GV01
x
T11
kasmiṃś ca prakāre mokṣa eva kiṃ vā bandhābhimate pīti
GSP30
vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ
GP12
tato devā hṛṣṭāḥ kṛtsnaṃ gaganaṃ spharitvā puṣparatnavarṣam utsṛjanti
T17
bhāvaḥ anavaratāḥ yāḥ analajvālāḥ tā eva vicalitacāmarāṇi yasmin tādṛśaḥ yaḥ
GSP27
Taken on its own samvega can be a very depressing realization which is why it has to be paired with pasada or confidence confidence that there is a way out
E
piñchabhrāntir yathā vyomni payasy āvartadhīr yathā
GSP35
nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ
GSD36
ste de dag rgyas par smras so
T
surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ
GP11
Then why not me Then he eventually abandons conceit having relied on conceit
E
nāyaṃ mama bhūyo viṣaye sthitaḥ
K06
namo vivṛddhasattvāya puruṣāya mahīyase
GP10
ca praśāntakalikalahaḍimbaḍamarataskarogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam
K10
Va śakunānāmca
GSD37
yā ruka jātā hai tabaarthavyavasthā kī gati viparita diśā meṃ calane lagatī hai
H
Heavenly coraltree blossoms fell from the sky showering strewing sprinkling the Tathagatas body in homage to him
E
vyāptā cāvyaktaliṅgena bhārūpeṇa mahātmanā
GR14
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
GE09
tathānaiva lakṣaṇā yuktā iti
GSP28
viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ
GS40
taṃ draṣṭum
K10
spaṣṭam
GSP27
prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
GV02
prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
GE09
guruśāstrārthaśiṣyāṇāṃ cirasaṃyogasattayā ahanīva janācāra ātmajñānaṃ pravartate
GSP27
de nas bcom ldan das brgya byin dang
T
tatredamucyate
K08
anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvividhagandhakusumameghaiḥ sarvadharmadhātuṃ spharan
K09
vistaraṃ śrotum icchāmaḥ sa cet khedaṃ na manyase
T09
māyopamaparivartasyānte prathamo grāhyavikalpa uktaḥ
T03
After the Rains Retreat Nahng Dtim in Vientiane Por Lee Maer Pao of Koke Sooak Village with Nai Prasopphon Khun Nitisahn and relatives resolved to come and build us each a hut
E
teṣām atra garbhāvāso bhavati ye punar nirvicikitsāś cchinnakāṃkṣāḥ
K07
nayatyupacayaṃ dehaṃ svasvabhāvamṛturyathā kālena sphuṭatāmeti bhavatyamalavigrahaḥ
GSP27
svasutāṃ pradadau rājanmudā viśravase nṛpa
GP12
ghṛtācyeti
GV03
iti devala vacanāc ca
GSD36
snāyavaḥ sūkṣmanāḍyaḥ paṭahāntare mārjāro hi tatra na tiṣṭhati
GSP27
aneka bāra tela ḍhone vāle ṭaiṃkara durghaṭanāgrasta bhī ho jāte haiṃ
H
cintājālavilāsotthā janmasaṃsārasṛṣṭayaḥ tasmāttyaktvā vicitrāṃ tvaṃ cintāmupaśamaṃ vraja
GSP27
me dag bus shig
T
evañca gāvyādiśabdānāmapaśabdānāmapaśabdatvābhāvāt namlecchitavai āhitāgnirapaśabdaṃ
GSP28
juhvāmānayanabidhyupapattyā tadanupapatteraprasarāt
GSP28
yogino yaṃ prapaśyanti yogeśaṃ taṃ nato smy aham
GP10
pitā vā abhiplavaḥ putraḥ pṛṣṭhyas
GV02
etāvatastevasovidyāmaśūranavyasaḥ
GV01
samudrasya ca pātālaṃ samameva nirantaramudghāṭita nirviśeṣa prakāśitam Deva
GK19
avirahitā dharmaśravaṇena
K09
traiyadhvikānāṃ jananī munīnāṃ khyātā yathāśakti mayā tato jagat
T03
yac cyutvāhaṃ manuṣyebhyo dhunā svargasamāgatā
K14
māheśvare ca rājendra gaṇavanmodate pure
GP12
yadyevaṁ pacāvedamityatrāpyeta aiprāpnoti
T02
yāvad āryāṣṭāṅgasya mārgasya anyā śūnyatāyā anyā ānimittasya anyā apraṇihitasya anyā
K05
prastāro naṣṭamuddiṣṭamekadvyādilagukriyā
GK17
spaṣṭa hī sāhitya aura saṃskṛti donoṃ kā gaharā sātha aurasambandha hai
H
movānyag vājala dharamā lābdhyaṅgaiḥ
T12
evaṃ lokeśvaro nāthaḥ puṇyakṣetraṃ śubhapradaḥ
K14
In one who wanders into what is not his proper range and is the territory of others Mara gains an opening Mara gains a foothold
E
kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati
K05
gandhatvādghaṭavat
GSP32
jñānaviśeṣo hyapramā
GSP36
dṛṣṭe tvayi na vidyāś ca prabhaviṣyanti te dviṣām tad gaccha gaurīvidyāpi tvadāyattā bhaviṣyati
GK21
This is how a monk knows what it is to have drunk
E
On tasting a flavor with the tongue
E
aitareya āraṇyaka
H
tado deva viradā raṇavvābāraṇibbandhādo muhuttaaṃ pasamidaverā duve bi pekkhaā jādā bhīmaseṇaṅgarāā
GK20
tasmā evaṃ jagatsraṣṭre pradhānapuruṣeśvaraḥ
GP10
sūtre ca bhāṣyakaiyaṭayoḥ spaṣṭam
GS24
yad vā śakra parāvati samudre adhi mandase
GV01
bījoṃ kā raṃga bhūrā hotā hai ausata upaja ki grā pratihaikṭara hai
H
ma ongs pa dang
T
vidyamānameva sadapsu līnaṃ saṃśliṣṭamabhūtaṃ
GV05
agram uddhṛtya rāmāya bhūtale nirvapiṣyati
GE09
gsungs nas o thug sbrang rtsi ltar mngar ba gsol
T
tannirbharatvaṃ nāma
T05
virauti śakuno vācyas taddigjena samāgamaḥ
GS41
chedaekagatahṛtas vā bhājyas vargas samadvivadhas Cb
GS41
mu ru mu ru
T
vyūhāt tṛtīyāt punareva viṣṇordevāṃ ścaturvarṇagatān samastān
GSP33
tapatīdaṃ jagadbrahma śaratkāla ivāmalam sphuratīdaṃ jagadbrahma saumyaḥ soma iva drutaḥ
GSP27
ityādineti
GK16
dge sbyong chen po bdag gi nye khor na gnas pa dei mthu zhig ma byung grang snyam mo
T
Aflame with what
E
anādau pratipattīnāṃ samāptirvidyate nahi PVA
T11
sa vadhyamāno balavān karṇacāpacyutaiḥ śaraiḥ
GE07
de nas bcom ldan das kyis
T
vaktre sarvatra ambudheḥ paraṃ takāreṇāpi sā vipulā takāravipulā tavipulā
T12
pañca ha tveva tāni pātrāṇi
GV03
na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ
GV01
tanurapi taruskandhodbhūto dahatyanalo vanaṃ
GK22
yadi nityamanityañcaikameva tadā pratipannamapratipannañcaikamiti prasaktaṃ tathā cāsambaddhaṃ pratīyamānamekatvenānyathā na śakyaṃ pratipattuṃ nāpratītameva pratītaṃ śaśaviṣāṇamapratītaṃ kenacit pratītena sahaikaṃ śakyaṃ niścetuṃ tatraikasyāpratīteriti cet ihāpyapratītevaśyamapratītiḥ yasyaikatvena pratītirna tasya pratītireva naśyati notpadyate vā athānyapratītirapratītiḥ tenānyapratītirūpā nāsti pratītirnāsti tadanyarūpapratītireva tasyāpratītiḥ evaṃ tarhi yadanyarūpaṃ tata eva tasyābhāvaḥ iti prāptaṃ taccāyuktaṃ yataḥ
T11
rājasthāna kī rājadhānī se prakāśita bare dainiko rājasthāna patrikā navabhārata ṭāimsa nava jyoti rāṣṭradūta kī apanī āphaseṭa maśīneṃ haiṃ
H
lokahitāya prāṇināṁ
K10
de bzhin bdag gis srid pa gsum
T
ekadā ca samaṃ sakhyā krīḍantī kapiśabhruvā adrākṣamaṭṭahāsākhyaṃ kailāse yakṣaputrakam
GK21