sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Having abandoned the five hindrances imperfections of awareness that weaken discernment the monk remains focused on the body in of itself ardent alert mindful putting aside greed distress with reference to the world
E
inameṃ lībiyā ke ūpara no phlāī jona banāne ke ऑpśana para bhī vicāra kiyā gayā tāki gaddāphī apane hī deśavāsiyoṃ para havāī hamale na kara sakeṃ
H
apratihatapratāpā jitaripavo mānavaindrāś ca
GS41
These the monk aware able by nature abandons dispels wipes out of existence
E
jahāṃ taka siddhānta ke nirmāṇa kā praśna hai siddhānta nirmāṇakā kāma yahā samāpta ho jātā hai
H
tatsādharmyeṇaitāni bodhisatvānāṃ pañca karmāṇi veditavyāni
T06
kṣura paviḥ īkṣamāṇā vāśyamānā abhi sphūrjati
GV00
muhur ājaghnatuḥ kruddhāv anyonyam arimardanau
GE07
yataḥ
T11
viśvāso naiva pāpeṣu paṇḍitairnātmapūjanam
T15
krimikīṭapataṅgādeḥ prete sau jyotiko bhavet
K14
For us lord the teachings have the Blessed One as their root their guide their arbitrator
E
na dravyataḥ
T06
vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā
GP12
apaśyad ādyaṃ puruṣam āsīnaṃ kāñcanāsane
GP10
saṃpattiśca vipattiśca svasvadaivānuyogataḥ
K08
māsi mārgaśire pārtha hyekādaśyāṃ site hani
GP12
Out of these five ascetics the one who was the first thus to learn and realize for himself what his Master taught was called Kondañña
E
las dge bai rnam par smin pa so sor nyams
T
yid du ong ba dang lhag par chags par
T
mtshungs par nye bar ston
T
Youre just messing things up
E
jyotirudgamane iti vaktavyam
GS24
saptatriṃśadāryamārgāṅgeṣu noktā saṃjñā
T07
nīyamāno vrajāmy ebhiḥ kṣaṇād yamapuraṃ tv iti
GSP35
de nas khyim bdag mgon med zas sbyin stan las
T
kha chei mkhan po sarba dznya de ba dang
T
nīlavarṇasvabhāvaṃ tu mudreyaṃ varadasya tu
K12
āryaḥ pudgalaḥ pañcāṅgaviprahīno bhavati
T07
durācāraratāḥ sarve satyavārtāparāṅmukhāḥ
GP12
śrīmatsadāśivodāraprārambhaṃ vasudhāntajam
GSP30
marahaṭhayabhāsā kāmiṇī ya aḍavī yaṃ rehati Singhī Jain Series
GK19
tasyām u ha vāva ātmajān ātmasamānaśīlaguṇakarmarūpavīryodārān daśa bhāvayām
GP10
rasa ityādipadayoriva lokavedayoḥ padānāmanyatvamiti prāpte yatrārthabhedapratipattyanukūlo
GSP28
parvatarājaṃ sarvakṣetrābhyudgataṃ sarvā diśo bhibhūya bhāsamānaṃ tapantaṃ virocamānaṃ vibhrājamānam
K07
tilā mocarasaṃ lodhraṃ samaṅgā kamalotpalam
GS40
pradakṣiṇam
GS24
tatra jīvasvarūpaṃ lakṣaṇaṃ dṛṣṭisambandhena sūryaprabhayā pratibhāti tadvāsanā mahad hṛdi granthiḥ
GSP31
kṣudrajantulakṣaṇā ca kaṣṭā saṃsāragatiruktā
GV05
duṣkṛtaṁ
K10
isa prakāra kī vyavasthā meṃ haravyaita rājya ke kārya meṃ apanā hātha baṃṭātā hai usake ūpara koī kānūna yāpraśāsana lādā nahīṃ jātā
H
phyir rgya mtshoi gru bo che bsgrubs te rgya mtsho
T
aśabdasañjñā iti kim
GS24
śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu
GS40
teṣām api buddhānāṃ bhagavatāmitonirjātaiva sarvajñatā
K05
viṣṇunā preritaḥ śaṃbhur dakṣiṇasya padasya ca
GP11
pālanotkocayoḥ kāntisacchobhāpaṅktiṣu smṛtā
T17
Then he comes down with a serious disease
E
tannivṛtāvyākṛtānubhūtaṃ daśabhiranyatra kāmāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām
T07
rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa pāśair mahī hutavahajvalitā vanāntāḥ
GK22
sarā raseva viṣṭapam
GV00
di bdag cag la di lta ste
T
cāturmahārājakāyikā devāḥ prajñāyante
K02
saṃvatsare smākamayaṃ bhaviṣyatyasmākamayam bhaviṣyatīti
GV03
vi manyumindra vṛtrahannamitrasyābhidāsataḥ
GV00
bcom ldan das kyi spyan snga nas song ngo
T
atra te mahāmate śikṣitavyam
XX
pratyakṣeṇa tad evānumānād avagacchaty āhosvit pāvakasvarūpaṃ matvarthaṃ vā liṅgavyāpārasamānakālīnāstitvaṃ
GS26
viśeṣānvakṣyāmaḥ
GV06
pītāmbaradharaḥ śrīmān śṛṅgavāniti viśrutaḥ
GR13
baharahāla isa rahasyodghāṭana ke bāda vibhinna deśoṃ se amerikā ke saṃbaṃdha cāhe tatkāla nahīṃ prabhāvita hoṃ unakī najara meṃ amerikā aba vaha nahīṃ hogā jo vaha kala taka thā
H
api tu adhigamena prabhāvitaḥ gataḥ ityasyādhigatyarthatvāt
T03
These are two who slander the Tathagata
E
vittena tu pravrajitasya kiṃ me parigrahakleśaparigraheṇa
T09
udakadāne guṇavidhim āha
GSD36
iti
GSD36
sarvālpairekādaśabhiḥ śraddhādibhiḥ sukhasaumanasyopekṣājīvitamanobhirekena cānāsraveṇa
T07
yathāntarīkṣaṃ prakṛtīya śūnyam
XX
rūpādīnāmidantayā svalakṣaṇānupalambho mūrdhā
T03
manaḥprasādaṃ prakaroti candraḥ
GS41
evaṃ saṅkarṣaṇo vāyoḥ jayāyāṃ sūkṣmadehakṛt
GR14
koṭayo brahmarudrendramarudviṣṇuvivasvatām
GSP35
These are ways of nourishing the mind and providing for its right livelihood
E
Vaidya
T10
When you dont need to you can keep things quiet and the only conversation that goes on at that time is the part of the mind in control of the concentration saying Stay here stay here spread the awareness here Thats the skillful conversation you want to place in charge
E
Ask yourself If you actually followed through with that particular voice where would it take you
E
tatra vāgvadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyurutsargaṃ karoti upastha ānaṃdaṃ prajotpattyā
GSP31
gyed pa dang
T
sarvajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi
K02
iyaṃ mahī
GV06
sarvatathāgatasamājādhiṣṭhānajñānamudraḥ
K12
tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
GE09
paśvālambhanāgnijalapraveśādayaśca na svargāpavargaheturdānaśīlabhāvanānāṃ taddhetutvāt
T07
bhavatu ārambhayāmi
GK20
pṛthuvistīrṇaṃ
T08
paramapratyāyanamiti hṛdayam
T11
kintu jāgara eva bhāvātsuptāvabhāvādanvayavyatirekābhyāṃ śarīrendriyaviṣayavedanādikamapi
GSP33
tadetadṛcāabhyuditam
GV02
evaṃ tāvatpravṛttimārabhya nivṛttimapyārabhya karmapratisaraṇāḥ
T06
idaṃ cāhottaratra arthakriyārthinobhimatamarthaṃ prāpayat pramāṇamucyate
T16
nang brngas na
T
upa vayaṃ taṃ bhuñjāmo smiṃś ca loke muṣmiṃś ca
GV05
mahatā gītastutimṛdaṅgapaṇavaghoṣeṇa ca puruṣapaśuṃ bhadrakālyāḥ purata upaveśayām āsuḥ
GP10
evaṃ ramiṣyāmi
K05
tadityevamuktvā yadyeko pi yatistatpātracīvaramapaharet
T08
Msa
T06
vā hambho puruṣa coro si bālo si mūḍho si stainyo sīti vā vadeṃsu
K01
camvoḥ
GV01
maheṃdragarha kā choṭā sā kasbā rājanaitika uṭhāpaṭaka kā namūnā hai
H
na tvetadvedaprāmāṇye pramāṇaṃ buddhābuddhāpadipraṇītenāgamenārthavibhāgavāta
GSP29