sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
Having abandoned the five hindrances imperfections of awareness that weaken discernment the monk remains focused on the body in of itself ardent alert mindful putting aside greed distress with reference to the world
|
E
|
inameṃ lībiyā ke ūpara no phlāī jona banāne ke ऑpśana para bhī vicāra kiyā gayā tāki gaddāphī apane hī deśavāsiyoṃ para havāī hamale na kara sakeṃ
|
H
|
apratihatapratāpā jitaripavo mānavaindrāś ca
|
GS41
|
These the monk aware able by nature abandons dispels wipes out of existence
|
E
|
jahāṃ taka siddhānta ke nirmāṇa kā praśna hai siddhānta nirmāṇakā kāma yahā samāpta ho jātā hai
|
H
|
tatsādharmyeṇaitāni bodhisatvānāṃ pañca karmāṇi veditavyāni
|
T06
|
kṣura paviḥ īkṣamāṇā vāśyamānā abhi sphūrjati
|
GV00
|
muhur ājaghnatuḥ kruddhāv anyonyam arimardanau
|
GE07
|
yataḥ
|
T11
|
viśvāso naiva pāpeṣu paṇḍitairnātmapūjanam
|
T15
|
krimikīṭapataṅgādeḥ prete sau jyotiko bhavet
|
K14
|
For us lord the teachings have the Blessed One as their root their guide their arbitrator
|
E
|
na dravyataḥ
|
T06
|
vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā
|
GP12
|
apaśyad ādyaṃ puruṣam āsīnaṃ kāñcanāsane
|
GP10
|
saṃpattiśca vipattiśca svasvadaivānuyogataḥ
|
K08
|
māsi mārgaśire pārtha hyekādaśyāṃ site hani
|
GP12
|
Out of these five ascetics the one who was the first thus to learn and realize for himself what his Master taught was called Kondañña
|
E
|
las dge bai rnam par smin pa so sor nyams
|
T
|
yid du ong ba dang lhag par chags par
|
T
|
mtshungs par nye bar ston
|
T
|
Youre just messing things up
|
E
|
jyotirudgamane iti vaktavyam
|
GS24
|
saptatriṃśadāryamārgāṅgeṣu noktā saṃjñā
|
T07
|
nīyamāno vrajāmy ebhiḥ kṣaṇād yamapuraṃ tv iti
|
GSP35
|
de nas khyim bdag mgon med zas sbyin stan las
|
T
|
kha chei mkhan po sarba dznya de ba dang
|
T
|
nīlavarṇasvabhāvaṃ tu mudreyaṃ varadasya tu
|
K12
|
āryaḥ pudgalaḥ pañcāṅgaviprahīno bhavati
|
T07
|
durācāraratāḥ sarve satyavārtāparāṅmukhāḥ
|
GP12
|
śrīmatsadāśivodāraprārambhaṃ vasudhāntajam
|
GSP30
|
marahaṭhayabhāsā kāmiṇī ya aḍavī yaṃ rehati Singhī Jain Series
|
GK19
|
tasyām u ha vāva ātmajān ātmasamānaśīlaguṇakarmarūpavīryodārān daśa bhāvayām
|
GP10
|
rasa ityādipadayoriva lokavedayoḥ padānāmanyatvamiti prāpte yatrārthabhedapratipattyanukūlo
|
GSP28
|
parvatarājaṃ sarvakṣetrābhyudgataṃ sarvā diśo bhibhūya bhāsamānaṃ tapantaṃ virocamānaṃ vibhrājamānam
|
K07
|
tilā mocarasaṃ lodhraṃ samaṅgā kamalotpalam
|
GS40
|
pradakṣiṇam
|
GS24
|
tatra jīvasvarūpaṃ lakṣaṇaṃ dṛṣṭisambandhena sūryaprabhayā pratibhāti tadvāsanā mahad hṛdi granthiḥ
|
GSP31
|
kṣudrajantulakṣaṇā ca kaṣṭā saṃsāragatiruktā
|
GV05
|
duṣkṛtaṁ
|
K10
|
isa prakāra kī vyavasthā meṃ haravyaita rājya ke kārya meṃ apanā hātha baṃṭātā hai usake ūpara koī kānūna yāpraśāsana lādā nahīṃ jātā
|
H
|
phyir rgya mtshoi gru bo che bsgrubs te rgya mtsho
|
T
|
aśabdasañjñā iti kim
|
GS24
|
śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu
|
GS40
|
teṣām api buddhānāṃ bhagavatāmitonirjātaiva sarvajñatā
|
K05
|
viṣṇunā preritaḥ śaṃbhur dakṣiṇasya padasya ca
|
GP11
|
pālanotkocayoḥ kāntisacchobhāpaṅktiṣu smṛtā
|
T17
|
Then he comes down with a serious disease
|
E
|
tannivṛtāvyākṛtānubhūtaṃ daśabhiranyatra kāmāvacaranivṛtāvyākṛtānivṛtāvyākṛtābhyām
|
T07
|
rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa pāśair mahī hutavahajvalitā vanāntāḥ
|
GK22
|
sarā raseva viṣṭapam
|
GV00
|
di bdag cag la di lta ste
|
T
|
cāturmahārājakāyikā devāḥ prajñāyante
|
K02
|
saṃvatsare smākamayaṃ bhaviṣyatyasmākamayam bhaviṣyatīti
|
GV03
|
vi manyumindra vṛtrahannamitrasyābhidāsataḥ
|
GV00
|
bcom ldan das kyi spyan snga nas song ngo
|
T
|
atra te mahāmate śikṣitavyam
|
XX
|
pratyakṣeṇa tad evānumānād avagacchaty āhosvit pāvakasvarūpaṃ matvarthaṃ vā liṅgavyāpārasamānakālīnāstitvaṃ
|
GS26
|
viśeṣānvakṣyāmaḥ
|
GV06
|
pītāmbaradharaḥ śrīmān śṛṅgavāniti viśrutaḥ
|
GR13
|
baharahāla isa rahasyodghāṭana ke bāda vibhinna deśoṃ se amerikā ke saṃbaṃdha cāhe tatkāla nahīṃ prabhāvita hoṃ unakī najara meṃ amerikā aba vaha nahīṃ hogā jo vaha kala taka thā
|
H
|
api tu adhigamena prabhāvitaḥ gataḥ ityasyādhigatyarthatvāt
|
T03
|
These are two who slander the Tathagata
|
E
|
vittena tu pravrajitasya kiṃ me parigrahakleśaparigraheṇa
|
T09
|
udakadāne guṇavidhim āha
|
GSD36
|
iti
|
GSD36
|
sarvālpairekādaśabhiḥ śraddhādibhiḥ sukhasaumanasyopekṣājīvitamanobhirekena cānāsraveṇa
|
T07
|
yathāntarīkṣaṃ prakṛtīya śūnyam
|
XX
|
rūpādīnāmidantayā svalakṣaṇānupalambho mūrdhā
|
T03
|
manaḥprasādaṃ prakaroti candraḥ
|
GS41
|
evaṃ saṅkarṣaṇo vāyoḥ jayāyāṃ sūkṣmadehakṛt
|
GR14
|
koṭayo brahmarudrendramarudviṣṇuvivasvatām
|
GSP35
|
These are ways of nourishing the mind and providing for its right livelihood
|
E
|
Vaidya
|
T10
|
When you dont need to you can keep things quiet and the only conversation that goes on at that time is the part of the mind in control of the concentration saying Stay here stay here spread the awareness here Thats the skillful conversation you want to place in charge
|
E
|
Ask yourself If you actually followed through with that particular voice where would it take you
|
E
|
tatra vāgvadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyurutsargaṃ karoti upastha ānaṃdaṃ prajotpattyā
|
GSP31
|
gyed pa dang
|
T
|
sarvajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi
|
K02
|
iyaṃ mahī
|
GV06
|
sarvatathāgatasamājādhiṣṭhānajñānamudraḥ
|
K12
|
tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
|
GE09
|
paśvālambhanāgnijalapraveśādayaśca na svargāpavargaheturdānaśīlabhāvanānāṃ taddhetutvāt
|
T07
|
bhavatu ārambhayāmi
|
GK20
|
pṛthuvistīrṇaṃ
|
T08
|
paramapratyāyanamiti hṛdayam
|
T11
|
kintu jāgara eva bhāvātsuptāvabhāvādanvayavyatirekābhyāṃ śarīrendriyaviṣayavedanādikamapi
|
GSP33
|
tadetadṛcāabhyuditam
|
GV02
|
evaṃ tāvatpravṛttimārabhya nivṛttimapyārabhya karmapratisaraṇāḥ
|
T06
|
idaṃ cāhottaratra arthakriyārthinobhimatamarthaṃ prāpayat pramāṇamucyate
|
T16
|
nang brngas na
|
T
|
upa vayaṃ taṃ bhuñjāmo smiṃś ca loke muṣmiṃś ca
|
GV05
|
mahatā gītastutimṛdaṅgapaṇavaghoṣeṇa ca puruṣapaśuṃ bhadrakālyāḥ purata upaveśayām āsuḥ
|
GP10
|
evaṃ ramiṣyāmi
|
K05
|
tadityevamuktvā yadyeko pi yatistatpātracīvaramapaharet
|
T08
|
Msa
|
T06
|
vā hambho puruṣa coro si bālo si mūḍho si stainyo sīti vā vadeṃsu
|
K01
|
camvoḥ
|
GV01
|
maheṃdragarha kā choṭā sā kasbā rājanaitika uṭhāpaṭaka kā namūnā hai
|
H
|
na tvetadvedaprāmāṇye pramāṇaṃ buddhābuddhāpadipraṇītenāgamenārthavibhāgavāta
|
GSP29
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.