sentences
stringlengths
1
18.1k
label
stringclasses
76 values
kyā bhāratīya dānadātāoṃ se itanī apekṣākaranā bhī anucita hogā ki ve apane anudāna se videśī śikṣā aura vicāra kendroṃ ko poṣita karate hue kamasekama bhāratīya vicāra sampadā ko kṣati na hone deṃ harvarḍa jaise kisī bhī paścimī viśvavidyālaya meṃ jitane dhana se eka pīṭha ceyara kī pratiṣṭhāpanā hotī ḍhāīkarorarupaye ke lagabhaga hai usase kama kharca meṃ bhārata meṃ viśvavidyālaya kā eka pūrā vibhāga saṃcālitakara sakate haiṃ
H
sāvadye vā anavadye vā
K06
athavākāśadhāturatrākāśaśabdenoktaḥ
T07
karaṇatve satīti
GSP29
sacetpunaḥ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato pi svapnopamāḥ sarvadharmā iti vyavalokayati
K05
mujhe yaha patā hai ki āja se pahale karanāla meṃ mini saikreṭerieṭa banāne kā provījana thā
H
atra guṇaāptī
GS41
prātihāryeṇa ca te bodhisattvā mahāsattvā mahāmaitryā ca mahākaruṇayā ca mahāmuditayā
K05
adhvaro vai yajñastadyasmai yajñāya gṛhṇāti taṃ haviṣmantaṃ karoti tasmādāha haviṣmāndevo adhvara iti
GV03
As it happened Ven
E
jānāmi yatkṛtasyāsya vipāke karmaṇaḥ phalam
GK22
ina prāyogikaabhyāsa vidyālayoṃ meṃ jo ki praśikṣaṇa kī prayogaśālā hai praśikṣaṇārthiyoṃ ko śikṣaṇa abhyāsa karāyā jātā hai
H
kṛtaḥ pratītaśuddhyoś ca bhedo smiṃś candrahaṃsayoḥ
GK16
mantriṇaśca sumantrādyāḥ saumyādyāśca vipaścitaḥ rājaputrāśca rāmādyā mantriputrāḥ śubhādayaḥ
GSP27
tasya nirodho na saṃvidyate
K06
taṃ hāṅgirāstaṃ mukhyaṃ prāṇaṃ hāṅgirā ityevaṅguṇamudgīthamuyāsāñcakre baka ityeva sambandhaṃ kṛtavantaḥ kecit
GV05
sarvakalpopāyasiddhitantraṃ
K12
PB varāsī neṣṭur anulambeva hy eṣā hotrā
GV02
sūryagarbheṇa ca
K09
haratāla kī saphalatā isa bāta paranirbhara karatī hai ki haratāla karane vāle śramika kitane dina taka apanā aura apaneparivāra kā pālanapoṣaṇa kara sakate haiṃ
H
anenāyuṣmañ chāradvatīputra paryāyeṇa bodhisattvo mahāsattvo virahita eva tena manasikāreṇa veditavyaḥ
K02
iti ataśca guṇairupādhirūpairupādhitayā vivakṣitaiḥ śabdādibhirvā daṇḍādibhirapi vā yo bhedaḥ
GSP30
jjihi tti p camaḍhijjihi seems to stand for camaḍhijjihisi although the
GK19
prakṣepaśodhakahṛte mūle prakṣepake rūpe Cb
GS41
kāyamanojīvitaiśca tribhiḥ
T07
palitaghnacūrṇam
GS40
sbyin pai bsod nams gang yin dis
T
oṇḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat
GS25
vartamāneṣu samanantarapratyayābhāvāt
T06
vī upadheyasya sa vyaupadhaḥ
GS24
pakvātīsārajit takre yavāgūr dādhikī tathā
GS40
imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ
GV01
on the battlefield As the poet says his arrow wobbles because
GK19
aviruddhu sarvi jagi so bhavatī
XX
tadanabhimukhīṃ savarṇāṃ haran prathamaṃ sāhasam
GSD36
tasya anupūrveṇa vardhamāne staṃbhe sāmagrīm āsādya āmraphalair vā panasaphalair
K05
yamagne yajñamupayanti vājino nitye toke dīdivāṃsaṃ sve dame
GV01
This is followed by analysis of qualities which not only perceives the chosen frame of reference in terms of dhammas but also how these dhammas may be skillful or unskillful
E
huṃ vajravaśaṃkarāya svāhā
K12
suprabuddhena rājñaḥ śuddhodanasya sandiṣṭam
K01
de rnams di snyam du sems te
T
dānavīramiti
GK16
āliṅgitaḥ sa ca pituḥ śarīreṇa bhujāntaram manorathena hṛdayaṃ bāṣpaiś cāpūrayad dṛśau
GK21
gurusaṃkhyā
T12
yaśovapurdhvaṃsanamityapāsyaṃ maitryambuvāhaiḥ paruṣābhidhānam
T03
hālāṃki bahuta kama hī mauke ina kahāniyo me hai jaba na bhūle jāne vāle sukha kekṣaṇa āe ho aura ceharā anāyāsa muskurāhaṭa se bhara gayā ho yā aura lekhākī upasthiti kā ehasāsa hī maṇi ke aṃdara eka ajība sī khuśī bhara detā hai yāunake cehare para chā gaī khuśī dekhakara lagatā hai jaise registāna me yātrākarate hue unhe prakāśajī ko kahī pānī dikha gayā ho taba mana me śaṃkājāgatī hai ki kyā ve saca me khuśiyāṃ hai bhī kabhī saṃyoga me baca jāne kā sukhabhī jhalakatā hai yaha socakara ajība sī khuśī ho rahī thī ki merā janma sahārāme loga pyāsa se ghuṭa ghuṭa kara yahāṃ mara jāte hai nahī hindustāna mehuā hai sahārā phira bacapana kī yā una dino kī vo khuśiyāṃ haijaba hama bahutasārī bāte nahī samajhate the aura isī na samajhane ke kāraṇa sukha kī eka halkī sī havāhamāre āsapāsa bhī bahatī thīhisāba kitāba jīvana me eka sīmā ke bāda cījoko na samajhanā saṃbhava nahī rahatā aura taba sukha kī yaha havā bhī āsapāsa bahatī nahī rahasakatī sukha ko agara thorī dera ke lie chora de to bhī aksara to isa mai ko kisīutsāhī vyakti ko dekhakara asuvidhā sī hone lagatī haibalki ajaracabhī hotā haiaviśvasanīya acarajaki ākhiraisa satahī aura sādhāraṇa jīvaname utsāha ke lie kyā hai āhaṭa ina kahāniyo me lekhā rajanī niśā taṃdrā jaisī larakiyāṃ hai jinakā sātha aura upasthiti mai ko khuśī aura rāhatadetā hai lekina ārthika sthiti kā saṃkoca kabhī bhī inhe gaṃbhīratāpūrvakakisī niścita riśte me pariṇata nahī hone detā isake alāvā māṃbahanaādi bhī barābara hai magara aksara gāṃva me jahāṃ kucha paise bheja pānā to mai ke lie phira bhī saṃbhava hai para jā pānā sāla dara sāla ṭalate ṭalate sālo taka nahīho pātā eka ehasāsa ye kahāniyāṃ yaha bhī detī hai ki ye kisī vyakti viśeṣa ke nijīsaṃgharṣa kī nijī sukhaduḥkha kī yā ṭūṭana kī kahāniyāṃ nahī hai
H
sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune
GP10
unhoṃne kahā ki aprasāra ke māmale meṃ cīna kī gaira jimmedārī se sabhī paricita haiṃ
H
chandamūlakarmaparigṛhītā narakatiryagyoniyamalokadevamanuṣyāḥ
K03
tadbhāvavyavahāre tu yogyatāyāḥ prasādhane saṅketakāle vijñāto vidyatertho nidarśanam
T04
ātmaikasvāmikam
GSP33
niveśane satyadhṛteḥ somadattasya saṃjaya
GE07
samiddhamāhitaṃ vahniṃ kṛtvā parisamūhanam
GP10
śāstrapramāṇād ubhayaṃ śakyaṃ kartum
GSP33
kalyāṇamitrasvārakṣitā bodhisattvā na gacchanti pāpamitravaśam
K09
evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ
GP12
punaścaturvidhāḥ puruṣāḥ sadābhavanimagnaḥ kañcit kālaṃ bhavānnirgatya punarnimagnaḥ bhavanirgamaparīkṣakaḥ bhavapāraṅgata iti
T07
tena svatantrasvaprakāśātmatayā tāvat sa bhāsate
GSP30
yena devāḥ asurān prāṇudanta yena indraḥ dasyūn adhamam tamaḥ nināya tena tvam kāma mama ye sapatnāḥ tān asmāt lokāt pra nudasva dūram
GV00
hanta tarhi svarupe tanna vacaḥ paryavasati
GSP33
asatvād dvayasya
T06
reloṃkā nirmāṇa kārya bhī nijī kampaniyoṃ dvārā binā kisī sarakārī sahāyatā ke saphalatāpūrvaka kiyā jā cukā thā
H
sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṣayāṇāṃ tathatayaikatvena
T03
atha sa rājā
T09
tato pi śiśunāgānām ākrandaḥ śrūyate mahān
GE09
saṃcāra eṣa nāḍīnāṃ prāṇāpānatrimārgataḥ
T02
ūrukau darśayeddevi pavanaṃ sā vinirdiśet
GR13
Or his mindfulness that There is a body is maintained to the extent of knowledge remembrance
E
āgataḥ śamayām āsa putrān barhiṣmato nayaiḥ
GP10
You venerable sir teach the Dhamma for the abandoning of passion aversion delusion
E
akarmāpi tvabhidhyādimanoduścaritaṃ tridhā
T07
enaṃ prakṛtaṃ dehinaṃ na chindanti śastrāṇi
GSP33
saṃmārgaśayanāsanaprajñapanapānīyasthāpanacāraṇaḥ bhaktaniḥsargān navakaḥ kuryāt
K01
dravyāṇi praṇaye dadyāt kuryāc ca parivartanam saṃprayogasya cākūtam nijenaiva prayojayet
GS39
megha se āvṛtta sūryamaṇḍala ke samāna viṣayoṃ se ācchādita usajyoti svarūpa ātmā kī sadā bhāvanā karane vālā ānandanimagna yogī merā guruhai aisī merī manīṣā hai
H
śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te
GP11
para koī asara nahīṃ huā hara taraha kā ilāja karavāyā lekina bailasūkhatā hī calā gayā
H
juṣethāmyajñamitisapta
GV06
abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati
K02
tena vṛtrahacchatramityatra tuki karttavyesiddhaṁ bahiraṅgamantaraṅga iti na pravarttate
T02
With his mind thus concentrated purified bright unblemished free from defects pliant malleable steady attained to imperturbability he directs inclines it to the modes of supranormal powers
E
udīkṣante puro vāpi tatra vidyān mahad bhayam
GV06
vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ
GV04
dhādayedupariṣṭācca dhūpitenāhatena ca
GR14
phyung ba las gyur pai dge dun lhag mai ltung
T
So if one is touched by short life sickliness ugliness insignificance poverty low birth or stupidity and one does not like these things no need to just accept that that is the way it is
E
śikṣitvā bahusattva mocayī pṛthu naṣṭān
XX
pha rol gnon pa gyis shig
T
yo māhāyānikaḥ savikalpo nvabhisamayaḥ svaparakuśalapuṇyakriyāvastūni anumodate
T03
isase to acchā hotā tuma mujhe samandara meṃḍubo dete yā kisī ūce pahāra se nīce dhakela dete tāki merī haḍḍiyoṃ takakā patā nahīṃ calatā
H
tasmādicchādveṣau
GSP33
bahirddhā ca vipaśyati
K10
CPS tatredāniṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake
K01
tāni rāmāya dattāni mayaivopahṛtāni ca
GE09
chittvā bāhuvanaṃ tasya hatvā taṃ kṣatriyādhamam
GP12
abhidrutya mahābāhuś chādayām āsa sāyakaiḥ
GE07
yang bsam pa
T
lokapālagaṇāḥ sarve svasvasainyagaṇaiḥ saha
K14
x
T11
atha teṣāṃ vastutve kṣaṇikaireva tarbhāvyamiti
T16