sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate
GK18
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ
GE09
pravṛddhagarbhā sā dṛṣṭvā svayaṃ ca garbham ādarāt
K14
upaguptaṃ yatiṃ natvā punar eva samabravīt
K14
śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam
GP11
anūcānāḥ sāṅgavedajñāḥ
GSP27
The Commentary goes on to say that the statement All phenomena are rooted in desire deals exclusively with worldly phenomena whereas the remaining statements about all phenomena cover both worldly and transcendent phenomena
E
vidvatpraśaṃsitayaśaśca guruprasādam
GS41
chettāraṃ sarvaśatrūṇāṃ sarvapāpaharaṃ param iti
K12
ambhaḥ kīdṛśaṃ parvatabhedi pavitraṃ ca
GK16
buddhadharmaprasādaprāmodyalakṣaṇā muditā
K03
pratyeka aparipakva vyakti meṃ ina donoṃ bātoṃ kā pāyā jānā āvaśyaka hai
H
tulyaḥ śvavṛtteneti bhāvayet yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna
GSP34
utpannasāhasā utpannavyabhicārā
GSD36
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ
GE09
dṛśye tu kāraṇe dṛśyānupalabdhir eva gamikā
GSP28
But it is possible Cunda that one who is himself restrained disciplined and fully quenched should make others restrained and disciplined should make them attain to the full quenching
E
gnas brtan myur du sos par gyur pa
T
kṛpayā sarvathoddharttuṃ narake tra samāgataḥ
K14
brahmarandhraṃ manolayaḥ
GSP31
nanu māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasamiti gamanakrama ukto na tathā nivṛttiḥ
GV05
ātmanaḥ pratirūpais tair nānārūpair vimohitāḥ
GE07
bhṛguvara naramātraṃ tārayet kṛṣṇanāma ity ādau
GR14
adhyātmabahirdhāśūnyatāyāṃ carati
K03
ekatvañ cāpaścimād ato tra dravyasya
K01
vikirasi
GR13
gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi
GV00
Teach me Dhamma Lord teach me Dhamma Sugata so that it will be for my good and happiness for a long time A second time the Lord said to Bahiya It is an unsuitable time Bahiya we have entered among the houses for almsfood
E
vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ
GE09
ṣaḍāyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā
K03
mahāvṛṣāt mūjavataḥ bandhu addhi paretya pra etāni takmane brūmaḥ anya kṣetrāṇi vai imā
GV00
tādṛgjñānābhāsaprāptasya tasya bodhisattvasya kṣāntipāramitāviśeṣatādeśanārthamuktam
T04
etadarthamapi sannaddhatayā stheyam
T16
yanmṛtyunādhiṣṭhitasarvamārgā niḥsaṃbhramā harṣamanubhramanti
T09
tasmāt dvitrabrāhmaṇavadhe pi sakṛd eva dvādaśavārṣikādyanuṣṭhānaṃ yuktam yathā agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvaped ityādigṛhadāhādinimitteṣu coditānāṃ kṣāmavatyādīnāṃ yugapad anekeṣv api gṛhadāhādinimitteṣu sakṛd evānuṣṭhānam
GSD36
tatredamucyate
K08
de snod du ma gyur par shes nas song ngo
T
dri ma can gyi gding ba dang
T
bhāviko vyavahāraḥ nivṛttiprādurbhāvayor anivṛttiprādurbhāvau
T11
sahadevaḥ
GK20
kumārikākhaṇḍa
GSP30
dga bar byed
T
pānānyapi kleśatṛṣaḥ śamāya lokasya lokārthacaro dadāti
T03
atha samayamudrottamasiddhitantraṃ bhavati
K12
nirnimittam idaṃ cāru vairāgyam arimardana
GSP35
sahasrasya vyavaharati
GS24
chos nyid las yongs su grol bar gyur ba de
T
ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ
GV01
pratyakṣo vagamo syeti phalataḥ sākṣipratyakṣatvam
GE07
tatra ca samādhau sthitvā dvādaśāṅgapratītyasamutpādam anulomapratilomaṃ pratyavekṣate katamāni dvādaśāṅgāni
K03
prādhānyena samāyātā ye yadā paramātmanaḥ durlabhāḥ puruṣā rāma te mahāguṇaśālinaḥ
GSP27
om K omits om audumbaraṃtarpayāmi
GSD37
ruheloṃ ko usane parāsta kiyā yuddhacāturya usakā janmajātaguṇa thā
H
sthānārthe yas tyajet prāṇāṃs tasya lokāḥ sanātanāḥ
GK22
śaraṇaṃ gṛharakṣitroḥ śrīparṇaṃ kamale pi ca
GS25
narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ
GP12
ema ṭī pāsa hogā taba jākara ḍākṭarī kī parhāī śurū hogī tabhī śurū hogā pāṃca sāla ke lie anāpaśanāpa kharcā merā bhāī kara rahā hai aura mujhe inamuśkiloṃ kā bakhūbī patā haiṃ
H
ādau binduyutā vidyā kālāgnirudramaṇḍale
GSP30
tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam
GP12
uktaprakāreṇetyarthaḥ
GK16
savikalpakavacca
GSP32
caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam
GP12
paścāda badato naḥ
T16
Here he dismounted and standing on the sandy beach that on both hands stretched away white as silver in the moonlight he took off all his jewels and ornaments and giving them to Channa said Here good Channa
E
anāgāmiphalaṃ parigṛhītaṃ bhavati
K02
agniṣṭomādīni
GR13
byas te las byao
T
kāśyapa madhyāmā pratipad dharmāṇāṃ bhūtapratyavekṣā
K08
prabhāśaṃkara ko lagā ki rekhā ne jabaradastī apanī khilakhilāhaṭa roka dī para unhoṃne yaha bhī dekhā ki rekhā ke mukha para vahī muskarāhaṭa kucha aura adhika prasphuṭita ho gayī hai
H
calm when they go astray by overflowing then shores during
GK19
eka bāra sunāuse pulisa pakarakara le gaī hai
H
abhayamteabhayamnoastuprāṇenatvāupatiṣṭhevyānamupaimyāyuścaityanvāhāryapacanam
GV06
praṇavenāsanaṃ sarvaṃ tato mūrtiṃ nyaset priye
GR13
uddeśakas
GS41
yasya vidyate
K10
nyāsas mā
GS41
athaivamapi deśanāyāṃ saṃmuhyet prāguktasyānavasthānaṃ ca syāditi
T03
āttānam eva damaye aśśasugatiyā sadā
K14
tad atraiva prasavaḥ kāryaḥ
GK22
When we meditate we let go of our present preoccupations
E
co dri zhing tshigs su bcad pa smras pa
T
phela hone kā kāraṇa mātra parīkṣākakṣa meṃ usakā narvasa ho jānā thā
H
najareṃkahatī hai ki sāmane anyāya ho rahā hai para dimāga kahatā hai aisā nahīṃ hai
H
pañcarātraṃ tu nāśnīyāt saptāṣṭau vā tathaiva ca
GSD36
ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ
GP12
ray of wisdom We are all labouring under this category
GSP31
la bdag cag kyang dod cing bzod do zhes mchis
T
madaś caikapade naṣṭaḥ krodhaś cāpatito mahān
GE09
tha na
T
kucha paristhitiyoṃ meṃ vivaraṇoṃ ko gauṇasrota se liyā jātā hai isalie aisī sthitiyoṃ meṃ yaha kahanā ucita hogā kisūcanāe utanī viśvasanīya nahīṃ hotī haiṃ parantu yaha bāta to anya bhāratīyagraṃthasūciyoṃ ke lie bhī utanī hī ṭhīka hai
H
bhuktimuktipradaṃ nṝṇāṃ pitṝṇāṃ tṛptikārakam
GP11
karmakṛt san nārcayet kintu śuddham arcādikam eva kurvītety āyātam tac
GR14
yasmād vyaktigatānāṃ ca devānām arcanaṃ nṛṇām
GR14
arthaḥ karmavaśād eva hi puruṣaḥ dehabandham prāpnoti
GSP27
śubhāstrayastu sarvatra saṃmukhībhāvalābhataḥ
T07
atastatra saṃskṛtālambanāste nuśayā anuśerate
T07
If one follows the holy life appropriately even when having made no wish both having made a wish and having made no wish neither having made a wish nor having made no wish one is capable of obtaining results I havent heard this face to face with the Blessed One I havent received this face to face with the Blessed One but there is the possibility that the Blessed One would answer in this way
E
hatāsaḥ asya veśasaḥ hatāsaḥ pariveśasaḥ atho ye kṣullakāḥ iva sarve te krimayaḥ hatāḥ
GV00
bībhatso vikṛte krūrepyarjune ca ghṛṇātmani
T17
sngon gyi rgyud nas bzung ste spo ba byin cig
T