sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
evaṃ ca vadarājā bhadanta prasenajit kauśala evamāhaime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate
|
K10
|
Having sat to one side Sāmaṇḍakāni the wanderer said this to Venerable Sāriputta
|
E
|
ubhayorapi tantratvāt
|
GSP29
|
mantha viloḍane
|
GS24
|
bahir niḥsṛtyottareṇa gatvā bāhyenopaniṣkramya suhṛde kuryāc chraddadhate kuryāt
|
GV06
|
tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam
|
GE07
|
Even when you practice nonreactivity or being the knowing theres a still an element of intention
|
E
|
satkāyadṛṣṭyuccalitaḥ sa yāti na durgatiṃ hetuparikṣayeṇa
|
T03
|
atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
|
GE09
|
bubhukṣitasya tasyānnaṃ sānugasya pradīyatām
|
GP10
|
aśvibhyāṃ tiṣṭha sarasvatyai tiṣṭhendrāya tiṣṭheti sa sasarpaivāgnaye tiṣṭheti tatastasthāvagnaye vāasthāditi tamagnāveva parigṛhya sarvahutamajuhavurāhutirhidevānāṃ tata ebhyo yajñaḥ prārocata tamasṛjanta tamatanvata so yam paro varaṃ yajño nūcyate pitaiva putrāya brahmacāriṇe
|
GV03
|
ucchiṣṭe nāma rūpam ca ucchiṣṭe loke āhitaḥ ucchiṣṭaḥ indraḥ ca agniḥ ca viśvam antar samāhitam
|
GV00
|
yathā omiti brahma
|
GSP33
|
tatra ślokāḥ
|
GV06
|
gaganaṃ gaganobhdūtamākāśākāśaṃ sa paśyati
|
T02
|
From birth as a requisite condition comes aging death Then the thought occurred to me Birth exists when what exists
|
E
|
kṣutparīto yathā dīnaḥ sārameyo gṛhaṃ gṛham
|
GP10
|
sauhārdena pravṛttasya ko vākyaṃ nābhinandati
|
GSP35
|
karoti catasro vā avāntaradiśo vāntaradiśo vai pitarastasmādavāntaradiśo nu sraktīḥ
|
GV03
|
asya prārambhe evaṁ mayā śrutam nāsti
|
T16
|
maduktaṃ sarva evaite bhavantaḥ pālayantv alam
|
GSP35
|
na hi cit pariṇāmena kurute tadaśeṣataḥ
|
GR13
|
ā gāva iti sūktenājyaṃ juhuyāt
|
GV06
|
bhaktiḥ
|
T02
|
sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet
|
GS40
|
Whatever discernment they were endowed with that when falling away from this life they rearose there the same sort of discernment is present in me as well At any time when a disciple of the noble ones is recollecting the conviction virtue learning generosity and discernment found both in himself and the devas his mind is not overcome with passion not overcome with aversion not overcome with delusion
|
E
|
navambara meṃ sarakāra ko apanekarmacāriyoṃ kī riporṭoṃ se jñāta huā ki mahārājā kaśmīra kūkoṃ kī ekapalṭana kharī kara rahe haiṃ aura kaśmīra āne vālā pratyekaraṃgarūṭa bābā rāmasiṃhajī se pramāṇapatra lekara jātā hai
|
H
|
gang zhig yangs pa can gyi li tsa byi rnams
|
T
|
atha nityaikasūkṣmādiviśeṣeṇa na tenvayaḥ
|
T04
|
vaidūryavajrāmalanīlavidrumair muktāharidbhir valabhīṣu vediṣu
|
GP10
|
vaibhāṣikasyārvācīnatamasyāntevāsinobāhyārthaśca sannihitaḥ pratyakṣaḥ
|
GS26
|
atra dvitīyanayanaśabdo bhagyavattādiguṇaviśiṣṭanayanaparaḥ
|
GK16
|
eka bāra rādhelāla ne aṃgrejaaphasaroṃ ke lie eka pārṭī kā āyojana kiyā thā
|
H
|
yadā muktipradānasya svayogyaṃ paśyati dhruvam
|
GSP33
|
ato mṛdvatsanmūtvātprajānāṃ sadāyatanaṃ yāsāṃ tāḥ sadāyatanāḥ prajāḥ
|
GV05
|
apavargaphalāptyarthamajasaṃvara te namaḥ
|
T01
|
dge dun gyis bdag dge slong char ka la dge
|
T
|
ubhayam te na
|
GV01
|
pūrṇaṃ sahasraiś śailānām aho māyeyam ātatā
|
GSP35
|
riporṭakārḍa meṃ pradhānamaṃtrī manamohanasiṃha ne kahā ki sarakāra ne barhatī mudrāsphīti para aṃkuśa lagāne ke makasada se alagaalaga kṛṣi utpādoṃ kī utpādakatā aura utpādana barhāne ke lie kadamauṭhāe haiṃ aura bhaviṣya meṃ aura bhī kadamauṭhāe jāeṃge siṃha ne kahā meṃ khādya padārthoṃ kī mūlyavṛddhi ciṃtā kā mukhya kāraṇa rahī hai hālāṃki unhoṃne kahā ki samasyā ko dūrakarane ke lie aneka upāya kie gae haiṃ
|
H
|
anurāgāt tatas tasya nāma rājābhyajāyata
|
GP11
|
asaṃstutasakhaś ca tvam anavaskṛtabāndhavaḥ
|
T17
|
tān sarvānanāgāmiphale pratiṣṭhāpayet
|
K05
|
śatā
|
GV01
|
na ṛddhipādān upalabhate
|
K02
|
vairāgyāt prakṛtilayaḥ prakṛtigrahaṇena prakṛtimahadahaṅkārabhū
|
GSP31
|
krīḍate rudralokasthastadante bhuvi cāgataḥ
|
GP12
|
Not fostering attention to them This is lack of food for the arising of unarisen mindfulness as a factor for Awakening or for the growth increase of mindfulness as a factor for Awakening once it has arisen
|
E
|
pi saṃśayamutpādayituṃ dvayasaṃjñāṃ vā vikalpasaṃjñāṃ vā nānātvasaṃjñāṃ vā agrahasaṃjñāṃ
|
K09
|
Come float to the shore O boulder What do you think would that boulder because of the prayers praise circumambulation of that great crowd of people rise up come floating up or come float to the shore
|
E
|
agniśca tejo mṛḍayā ca deho reto dhā viṣṇuramṛtasya nābhiḥ
|
GP12
|
tataḥ pādāmbuje natvā sāṃjaliḥ saṃprasāditaḥ
|
K08
|
tatra devamunisiddhacāraṇair
|
GS41
|
svātmā na parāmṛśyate
|
GSP30
|
sunetro bodhisatva āha
|
XX
|
Furthermore an enemy wishes of an enemy O may this person on the breakup of the body after death reappear in the plane of deprivation the bad bourn the lower realms in hell Why is that
|
E
|
But the Buddha was not the sort of person to accept things without question
|
E
|
koṭitīrthe dvijāgryāya gām ekāṃ yaḥ prayacchati
|
GP11
|
tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān
|
GE07
|
brahmavāyvoḥ koṭiguṇaiḥ adhikā viṣṇuvallabhā
|
GR14
|
na cāntaḥkaraṇadvayaguṇatvamupādhiḥ
|
GSP32
|
svayaṃ kṛtām pratijñāṃ sampādayati
|
GSP27
|
gang zag mngon sum zhes byao
|
T
|
jñāyate paramātmā cedrāma duḥkhasya saṃtatiḥ kṣayameti viṣāveśaśāntāviva viṣūcikā
|
GSP27
|
lhai kha dog ni
|
T
|
gṛhaṃ śmaśānaṃ gajacarma cāmbaraṃ
|
GK22
|
eṣo pyetarhi tathaiva graho hūyate saṃsthita eva mādhyandine savane purā
|
GV03
|
dailīmhanatkathamhanat
|
GV01
|
saṃsargo viprayogaś ca sāhacaryaṃ virodhitā
|
GS24
|
iti
|
GSD36
|
itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām
|
GP10
|
śuddhāntaḥkaraṇo bhūtvā nirvāṇam adhigacchati
|
GR14
|
baṭeroṃ kī larāī dekhane meṃ barī sanasanīkheja hotī hai
|
H
|
ina alpa paudhoṃ meṃ samāviṣṭaparimāṇī pradūṣakoṃ ko jaba paśu aura machaliyā āhārarūpa meṃ udastha kara ḍālatī haiṃtaba ye rasāyana usake śarīra meṃ māṃsala snāyuoṃ meṃ saṃkendrita ho jāte haiṃ
|
H
|
For the most part we dont observe our actions carefully
|
E
|
yadi na syāttadābhinnatvāt pūrvavat tajjñāne jñeyasvabhāvo naivopapannaḥ syādata ekasvabhāvastāvannaiva yujyata iti
|
T04
|
bhagavān āha
|
K06
|
gal te ma grub par gyur na
|
T
|
He discerns that If I were to direct equanimity as pure bright as this toward the dimension of the infinitude of space and to develop the mind along those lines that would be fabricated
|
E
|
vāsanādāḍhryamāsādya vināpi samanantarāt
|
T11
|
tasmāj jīvaya deveśa yamaṃ sabalavāhanam
|
GP11
|
lo bye ba phrag gsum dang drug khri yong ngo
|
T
|
kathaṃ tadavasthāyāṃ
|
T11
|
arko rko gnir arkeṇa vā etad annam arkam agniṃ vimimīte sapta puruṣān pramimīte
|
GV00
|
The chief among those enumerated above is the
|
GSP31
|
tathā somyeti hovāca
|
GV05
|
megho yatsaṃplavata ekībhāvenetaretaraṃ ghanībhavati megho yadonnatastadā saṃplavata ityucyate meghastadāpāmārambhaḥ sa hiṅkāraḥ
|
GV05
|
āsīj jagajjaṭharam abhravarair ivograir ābhāskaraṃ sthagitadiktaṭaśailajālam
|
GSP35
|
etac ca śrautam udāharaṇam anyeṣām api sauvarṇādīnāṃ pātrāṇāṃ smārtalaukikakarmasu kṛtaśaucānām evāṅgatvam iti darśayitum
|
GSD36
|
hamārā etarāja to yaha hai ki jina kameṭīja koriporṭasa abhī taiyāra nahīṃ huī haiṃ unako taiyāra karāyā jāe aura hāusa meṃ peśakiyā jāe
|
H
|
bodhisattvānāṃ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvayāśritaśrutādijñānotpattyupāyakauśalena
|
T03
|
cittaśarīraprapīḍanopanipātitatvādvastusatyam
|
T04
|
kupātre kutsite mūrkhe bhaktihīne kusaṃgate
|
GSP30
|
prākṣipattadvadekaikastadānīṃ tāś ca kāṣṭhikaḥ samidhyāgniṃ dadāhātra tānulūkānsarājakān
|
GK21
|
asatkāreṣvamaṅkubhāvatā
|
XX
|
naḍamāghnānaḥ
|
GS24
|
punaḥ sṛṣṭiḥ punarnāśaḥ punarduḥkhaṃ punaḥ sukham punarajñaḥ punastajjño bandhamokṣadṛśaḥ punaḥ
|
GSP27
|
madīyenātmanā yuktaṃ dūradeśanivarttyapi kṣityādimūrttimattvāderasmadīyaśarīravat
|
T04
|
aviveka eva vilāsī tasya śaraṇaṃ gṛham avivekāspadam ity arthaḥ apiśabdaḥ pādapūraṇārthaḥ iti śivam
|
GSP27
|
tad etac cittam asaṃkhyeyābhir vāsanābhir eva citrīkṛtam api parārthaṃ parasya bhogāpavargārthaṃ
|
GSP34
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.