sentences
stringlengths
1
18.1k
label
stringclasses
76 values
evaṃ ca vadarājā bhadanta prasenajit kauśala evamāhaime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate
K10
Having sat to one side Sāmaṇḍakāni the wanderer said this to Venerable Sāriputta
E
ubhayorapi tantratvāt
GSP29
mantha viloḍane
GS24
bahir niḥsṛtyottareṇa gatvā bāhyenopaniṣkramya suhṛde kuryāc chraddadhate kuryāt
GV06
tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam
GE07
Even when you practice nonreactivity or being the knowing theres a still an element of intention
E
satkāyadṛṣṭyuccalitaḥ sa yāti na durgatiṃ hetuparikṣayeṇa
T03
atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
GE09
bubhukṣitasya tasyānnaṃ sānugasya pradīyatām
GP10
aśvibhyāṃ tiṣṭha sarasvatyai tiṣṭhendrāya tiṣṭheti sa sasarpaivāgnaye tiṣṭheti tatastasthāvagnaye vāasthāditi tamagnāveva parigṛhya sarvahutamajuhavurāhutirhidevānāṃ tata ebhyo yajñaḥ prārocata tamasṛjanta tamatanvata so yam paro varaṃ yajño nūcyate pitaiva putrāya brahmacāriṇe
GV03
ucchiṣṭe nāma rūpam ca ucchiṣṭe loke āhitaḥ ucchiṣṭaḥ indraḥ ca agniḥ ca viśvam antar samāhitam
GV00
yathā omiti brahma
GSP33
tatra ślokāḥ
GV06
gaganaṃ gaganobhdūtamākāśākāśaṃ sa paśyati
T02
From birth as a requisite condition comes aging death Then the thought occurred to me Birth exists when what exists
E
kṣutparīto yathā dīnaḥ sārameyo gṛhaṃ gṛham
GP10
sauhārdena pravṛttasya ko vākyaṃ nābhinandati
GSP35
karoti catasro vā avāntaradiśo vāntaradiśo vai pitarastasmādavāntaradiśo nu sraktīḥ
GV03
asya prārambhe evaṁ mayā śrutam nāsti
T16
maduktaṃ sarva evaite bhavantaḥ pālayantv alam
GSP35
na hi cit pariṇāmena kurute tadaśeṣataḥ
GR13
ā gāva iti sūktenājyaṃ juhuyāt
GV06
bhaktiḥ
T02
sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet
GS40
Whatever discernment they were endowed with that when falling away from this life they rearose there the same sort of discernment is present in me as well At any time when a disciple of the noble ones is recollecting the conviction virtue learning generosity and discernment found both in himself and the devas his mind is not overcome with passion not overcome with aversion not overcome with delusion
E
navambara meṃ sarakāra ko apanekarmacāriyoṃ kī riporṭoṃ se jñāta huā ki mahārājā kaśmīra kūkoṃ kī ekapalṭana kharī kara rahe haiṃ aura kaśmīra āne vālā pratyekaraṃgarūṭa bābā rāmasiṃhajī se pramāṇapatra lekara jātā hai
H
gang zhig yangs pa can gyi li tsa byi rnams
T
atha nityaikasūkṣmādiviśeṣeṇa na tenvayaḥ
T04
vaidūryavajrāmalanīlavidrumair muktāharidbhir valabhīṣu vediṣu
GP10
vaibhāṣikasyārvācīnatamasyāntevāsinobāhyārthaśca sannihitaḥ pratyakṣaḥ
GS26
atra dvitīyanayanaśabdo bhagyavattādiguṇaviśiṣṭanayanaparaḥ
GK16
eka bāra rādhelāla ne aṃgrejaaphasaroṃ ke lie eka pārṭī kā āyojana kiyā thā
H
yadā muktipradānasya svayogyaṃ paśyati dhruvam
GSP33
ato mṛdvatsanmūtvātprajānāṃ sadāyatanaṃ yāsāṃ tāḥ sadāyatanāḥ prajāḥ
GV05
apavargaphalāptyarthamajasaṃvara te namaḥ
T01
dge dun gyis bdag dge slong char ka la dge
T
ubhayam te na
GV01
pūrṇaṃ sahasraiś śailānām aho māyeyam ātatā
GSP35
riporṭakārḍa meṃ pradhānamaṃtrī manamohanasiṃha ne kahā ki sarakāra ne barhatī mudrāsphīti para aṃkuśa lagāne ke makasada se alagaalaga kṛṣi utpādoṃ kī utpādakatā aura utpādana barhāne ke lie kadamauṭhāe haiṃ aura bhaviṣya meṃ aura bhī kadamauṭhāe jāeṃge siṃha ne kahā meṃ khādya padārthoṃ kī mūlyavṛddhi ciṃtā kā mukhya kāraṇa rahī hai hālāṃki unhoṃne kahā ki samasyā ko dūrakarane ke lie aneka upāya kie gae haiṃ
H
anurāgāt tatas tasya nāma rājābhyajāyata
GP11
asaṃstutasakhaś ca tvam anavaskṛtabāndhavaḥ
T17
tān sarvānanāgāmiphale pratiṣṭhāpayet
K05
śatā
GV01
na ṛddhipādān upalabhate
K02
vairāgyāt prakṛtilayaḥ prakṛtigrahaṇena prakṛtimahadahaṅkārabhū
GSP31
krīḍate rudralokasthastadante bhuvi cāgataḥ
GP12
Not fostering attention to them This is lack of food for the arising of unarisen mindfulness as a factor for Awakening or for the growth increase of mindfulness as a factor for Awakening once it has arisen
E
pi saṃśayamutpādayituṃ dvayasaṃjñāṃ vā vikalpasaṃjñāṃ vā nānātvasaṃjñāṃ vā agrahasaṃjñāṃ
K09
Come float to the shore O boulder What do you think would that boulder because of the prayers praise circumambulation of that great crowd of people rise up come floating up or come float to the shore
E
agniśca tejo mṛḍayā ca deho reto dhā viṣṇuramṛtasya nābhiḥ
GP12
tataḥ pādāmbuje natvā sāṃjaliḥ saṃprasāditaḥ
K08
tatra devamunisiddhacāraṇair
GS41
svātmā na parāmṛśyate
GSP30
sunetro bodhisatva āha
XX
Furthermore an enemy wishes of an enemy O may this person on the breakup of the body after death reappear in the plane of deprivation the bad bourn the lower realms in hell Why is that
E
But the Buddha was not the sort of person to accept things without question
E
koṭitīrthe dvijāgryāya gām ekāṃ yaḥ prayacchati
GP11
tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān
GE07
brahmavāyvoḥ koṭiguṇaiḥ adhikā viṣṇuvallabhā
GR14
na cāntaḥkaraṇadvayaguṇatvamupādhiḥ
GSP32
svayaṃ kṛtām pratijñāṃ sampādayati
GSP27
gang zag mngon sum zhes byao
T
jñāyate paramātmā cedrāma duḥkhasya saṃtatiḥ kṣayameti viṣāveśaśāntāviva viṣūcikā
GSP27
lhai kha dog ni
T
gṛhaṃ śmaśānaṃ gajacarma cāmbaraṃ
GK22
eṣo pyetarhi tathaiva graho hūyate saṃsthita eva mādhyandine savane purā
GV03
dailīmhanatkathamhanat
GV01
saṃsargo viprayogaś ca sāhacaryaṃ virodhitā
GS24
iti
GSD36
itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām
GP10
śuddhāntaḥkaraṇo bhūtvā nirvāṇam adhigacchati
GR14
baṭeroṃ kī larāī dekhane meṃ barī sanasanīkheja hotī hai
H
ina alpa paudhoṃ meṃ samāviṣṭaparimāṇī pradūṣakoṃ ko jaba paśu aura machaliyā āhārarūpa meṃ udastha kara ḍālatī haiṃtaba ye rasāyana usake śarīra meṃ māṃsala snāyuoṃ meṃ saṃkendrita ho jāte haiṃ
H
For the most part we dont observe our actions carefully
E
yadi na syāttadābhinnatvāt pūrvavat tajjñāne jñeyasvabhāvo naivopapannaḥ syādata ekasvabhāvastāvannaiva yujyata iti
T04
bhagavān āha
K06
gal te ma grub par gyur na
T
He discerns that If I were to direct equanimity as pure bright as this toward the dimension of the infinitude of space and to develop the mind along those lines that would be fabricated
E
vāsanādāḍhryamāsādya vināpi samanantarāt
T11
tasmāj jīvaya deveśa yamaṃ sabalavāhanam
GP11
lo bye ba phrag gsum dang drug khri yong ngo
T
kathaṃ tadavasthāyāṃ
T11
arko rko gnir arkeṇa vā etad annam arkam agniṃ vimimīte sapta puruṣān pramimīte
GV00
The chief among those enumerated above is the
GSP31
tathā somyeti hovāca
GV05
megho yatsaṃplavata ekībhāvenetaretaraṃ ghanībhavati megho yadonnatastadā saṃplavata ityucyate meghastadāpāmārambhaḥ sa hiṅkāraḥ
GV05
āsīj jagajjaṭharam abhravarair ivograir ābhāskaraṃ sthagitadiktaṭaśailajālam
GSP35
etac ca śrautam udāharaṇam anyeṣām api sauvarṇādīnāṃ pātrāṇāṃ smārtalaukikakarmasu kṛtaśaucānām evāṅgatvam iti darśayitum
GSD36
hamārā etarāja to yaha hai ki jina kameṭīja koriporṭasa abhī taiyāra nahīṃ huī haiṃ unako taiyāra karāyā jāe aura hāusa meṃ peśakiyā jāe
H
bodhisattvānāṃ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvayāśritaśrutādijñānotpattyupāyakauśalena
T03
cittaśarīraprapīḍanopanipātitatvādvastusatyam
T04
kupātre kutsite mūrkhe bhaktihīne kusaṃgate
GSP30
prākṣipattadvadekaikastadānīṃ tāś ca kāṣṭhikaḥ samidhyāgniṃ dadāhātra tānulūkānsarājakān
GK21
asatkāreṣvamaṅkubhāvatā
XX
naḍamāghnānaḥ
GS24
punaḥ sṛṣṭiḥ punarnāśaḥ punarduḥkhaṃ punaḥ sukham punarajñaḥ punastajjño bandhamokṣadṛśaḥ punaḥ
GSP27
madīyenātmanā yuktaṃ dūradeśanivarttyapi kṣityādimūrttimattvāderasmadīyaśarīravat
T04
aviveka eva vilāsī tasya śaraṇaṃ gṛham avivekāspadam ity arthaḥ apiśabdaḥ pādapūraṇārthaḥ iti śivam
GSP27
tad etac cittam asaṃkhyeyābhir vāsanābhir eva citrīkṛtam api parārthaṃ parasya bhogāpavargārthaṃ
GSP34