sentences
stringlengths
1
18.1k
label
stringclasses
76 values
heyapātragrāhī pretam abandhukaṃ visṛjeta
GSD37
saṃskārahetukaṃ hy ekāntenāvyākṛtam
T06
adhyasya śayanaṃ yānam āsanaṃ pādake tathā
GSD36
kharagośa kī cīkhasunakara vaha ekadama usakī tarapha daura parā
H
vikāritādayo doṣā na kecana mahātmani
GSP35
yābhyām ardhavibodhamugdhamadhuraśrīr ardhanidrāyito nābhīpalvalapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ
GK22
ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ
GE07
bheṣajebhiḥ
GV01
rim gyis mnyan yod kyi grong khyer dang nye ba zhig tu phyin pa dang
T
ghaṭodaraḥ śūrpakarṇo gaṇādhyakṣo madotkaṭaḥ pāśahasto mbarīṣaś ca jambakastriśikhāyudhaḥ
GK21
lo i vastu vetisvataḥ sambhavikaviprauḍhotkitannibaddhavastuprauḍhotkisiddhābhiḥ
GK16
tadevaṃ parihitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante
T09
ihaindraagnīupahvayaitipañca
GV06
We develop it in simple practices like this learning whats just right in terms of the breath
E
na tu yae eva māraṇântikāḥ skandhās tae evâupapattyaṃśikāḥ skandhā
T04
nor lha la sogs pa la gsol ba debs shing
T
dīrdhaiḥ ṣaḍbhi svarairbhinna kalābinduśivāṅkitam
GSP30
saṃsakām ativarṣasya anāvṛṣṭes tu jyotiṣaḥ
K10
PB yathā vai putro jyeṣṭha evaṃ bṛhat prajāpateḥ
GV02
Ariyan disciples in this Religion reflect thus
E
So its more a question of your discernment in seeing when its time to give up a sense of self esteem thats based on a rickety foundation one that constantly has to be shored up to the point where people suffer
E
tathā navānāṃ bhūmīnām adharāṃ doṣataḥ
T06
cañcuścañcūstalastālaḥ śyāmalaḥ śāmalopi ca
T17
usako karane ke liemujhameṃ āvaśyaka buddhi viveka aura sūjhabūjha hai
H
meṣādināṃ varṇasamkhyaihīmāṃśoḥ
GS41
vittaṃ vidyā svānnapānāti bhuktiṃ dakṣākṣyāsyaṃ patrikā vākkuṭumbam
GS41
khaḍgaṃ cābhimantrayāmīti khaḍgam
GV06
ekaḥ ṣaḍpādaḥ
T06
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi
GSP33
cintāmavāpa mahatīm agatijño hi pāvane
GP12
akasara hamārā mana jñāna kī eka do viparīta kahī jāne vālī dhārāoṃ meṃ ramā rahatā hai
H
śrutveti śāsturvacanābhidhānaṃ te bhikṣavaḥ sāramivāmṛtasya
T09
hama dekha cuke haiṃ ki bhārata kā loka ṛṇa hamāre isa adhyayana kī avadhimeṃ kisa prakāra barhā hai
H
dga mgur spyod par byed do
T
mthong nas kyang di snyam du sems te
T
yāvat saukhyaṃ bhaved asyās tāvac chindhi prajāpate
GP11
saṃjū ko jhaṭakā lagā
H
śubhairadṛṣṭe sutabhe suteśe
GS41
nāḍī śuddhim tataḥ paścāt
GSP34
he sakhi tava pāṇḍukṣāmavadanādikaṃ tava hṛdantaḥ kṣetriyarogam asmin kṣetre śarīre cikitsyaṃ rogamāvedayatītyarthaḥ
GK16
tarjayanta ivānyonyaṃ mañjarībhiś cakāśire
GP11
tathā hi tasya kulaputrasya vā kuladuhitur vā iyaṃ prajñāpāramitā rakṣāvaraṇaguptiṃ saṃvidhāsyati tat kasya hetoḥ
K02
hṛdaye sūryasaṃdarśā samāgryā mūrdhni saṃsthitā
K12
astyakṛṣṇamaśuklamavipākaṃ karma karmakṣayāya saṃvartate iti tatra
T07
vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ
GS25
nirodhaḥ aṣṭamovimokṣaḥ
T07
tatropabhuṅkte sma tayā sucirotsukayā saha ratakrīḍāsukhaṃ tat tat prāg bhuktam api nūtanam
GK21
samayācārapālajña nimittakramapūjakaḥ
GSP30
śakreṇa vihitaṃ durgaṃ prabhāvād viśvakarmaṇaḥ
GK22
asyām eva pratitiṣṭhati
GV00
mi rtag pa sdug bsngal bar rnam par gyur bai
T
guṇapūrtihetoḥ iti ātmaśabdavyākhyānaṃ puruṣottamatvasya copapādakam
GSP33
Now there is a Sumbhan town named Sedaka
E
na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase
GE07
amuṣya lokasya kā gatiriti pṛṣṭo dālbhya uvācasvargamamuṃ lokamatītyāśrayāntaraṃ sāma na nayetkaściditi hovācāha
GV05
kāryoṃ kāyaha bojhā donoṃ hī pakṣa saha nahīṃ pāte ataḥ unameṃ mānasika asantoṣa aura tanāvabarhatā rahatā hai jo aneka bāra pārivārika vighaṭana ke rūpa meṃ prasphuṭita hotāhai
H
tatkasmāddhetoḥ
K06
on kyang phyogs kun tu phags pa khyed cag mchil lham phrog go zhes sgra grags so
T
sudānta śāntedriya śāntamānasaḥ
XX
yadetat paścimaṃ mārgaṃ śrīkrama guṇavattamam
GSP30
sa bhūyasyā mātrayā trasto ruroda
K10
indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ
GSD36
ekadā taṃ ca pampāyāṃ vidyādharyāvubhe divaḥ dhanavatyajināvatyāvavatīryopajagmatuḥ
GK21
sa jānāti yat asmin sthāne sa etannāmaka etajjātikaścāsīt
T02
athāpasavyaṃ kṛtvā pitryāṃ diśam īkṣamāṇaḥ śatarcinādyṛṣīṃs tarpayati
GV06
mere mana meṃ bahuta dinoṃ se eka savāla hai socatā hūṃ batālū to ho sakatā hai ulajhana halkī ho jāye
H
prātipadikasyaṣaṭsu kālayogena prasiddhatvāt
GSP28
āṃkare śabda kāprayoga sāmānya rūpa se kiyā jātā hai jisase isa bāta kā koī saṃketa nahīṃmilatā ki una āṃkaroṃ se milane vālī jāna kārī kā hamāre lie koī mahatva haiyā nahīṃ
H
satkriyāṃ kartumarhāmaḥ kṣemamātmana eva ca
T09
nāpi caramaḥ vyabhicārāt nahi nagarasthena svenānupalabdho gavaya etāvataivāraṇyakopalabdhasya tasyāpalāpasambhavaḥ
GSP31
yāvanna lokottarajñānaṃ tāvad andhāḥ
T03
tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyastasmānmadhyamena
GV03
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati
GV05
atha srībhyaḥ pumāṃsaṃ tadvīryeṇātyādadhātyekasmā iva
GV03
Then the Blessed One addressed the monks If even a single monk has any doubt or perplexity concerning the Buddha Dhamma or Sangha the path or the practice ask
E
nanhī ko bhī bahuta bhāte haiṃ
H
I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jetas Grove Anāthapiṇḍikas monastery
E
ye vivaraṇa do kṣetroṃ ke madhya pārasparika saṃbaṃdhoṃ evaṃ ekanirdiṣṭa kṣetra ke aṃtargata nidhi vahana evaṃ pratyāvahana se saṃbaddha hotehaiṃ
H
punaḥ pṛcchatikathamiti
GSP29
pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ
GS25
suṇḍā
GK16
kāraṇe kāryopacāraḥ
T17
sā kathaṃ svasthacittasya muktasyābhimatā tava
T09
na dhyānapāramitāṃ sarvākārajñatayā yojayati
K03
yamyam
GV01
ṛṣīṇāṃ prastaro si
GV06
Va hṛdayaṅgamābhisadbhisabudbudābhisaphenābhisbrāhmaṇas
GSD37
tejasā hi tadā saṃpanno bhavati
GV05
pratiśata baiṭhatī hai jaba kivarṣa meṃ yaha
H
prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam
K08
na styānamiddhamavakrāmitavān
K08
bcom ldan das ma nongs te
T
vṛdḥ vartsyati
GS24
mṛjanti āyavaḥ
GV01
na pratipadyate sā apratipattirnāma nigrahasthānaṃ tārkikasamaye
GV05
karddaṭaḥ karahāṭe syāt paṅkapaṅkārayorapi
T17
gang gis bskur ba de la yid gcugs pas spyad pai skabs de
T
karma tṛṣṇā tathāvidyā kṣetraṃsneho vakīrṇanam
T05
atra saṃskṛtacyutirvṛttau eva darśitā
GK16
vasiṣṭhaḥ
GSP35