sentences
stringlengths
1
18.1k
label
stringclasses
76 values
isa kalama meṃ una bhrāṃtiyoṃ ko dūra karane kī kośiśa kī gaī hai nimnalikhita savāla javāboṃ se apanī bhrāṃtiyāṃ dūra kareṃ
H
gnas nas byin pai dge slong gis kun tu spyod
T
śora śrī upādhyakṣaḥ vadhavā jī pī
H
ṛṣyakārurukacchāś ca śaivyaśaṅkuśatāṅkitāḥ
GSP35
One is percipient when not sensitive to that dimension my friend not unpercipient
E
vīṇāveṇumṛdaṅgāni puraṃ praviśati prabhau
GP10
kiṃ punaḥ śravaṇīya iti
GSP28
Why should you make yourself wretched in this lonely forest looking for something nobody has ever found
E
GSP31
satyadarśanamārge samyagdṛṣṭyādiḥ
T07
Maha Kaccana Ven
E
dge slong bye ma skyes la ma myos pas dul
T
atha kalpānjuhoti
GV03
ekasya tūṣṇīṃ bhūtasya sarve tūṣṇīṃ bhavanti te
T07
na hyarthe śabdāḥ santi
GSP29
śīlasaṃvaraḥ katamaḥ
T07
lagne atha vāindor bhṛgubhaaṃśasaṃsthe
GS41
jaṭāvānakṣavalayī jitasarvendriyabhramaḥ tatra varṣaśatānyaṣṭau saṃsthitastapasi sthire
GSP27
vitaṇḍā vetyāhayatra caitānīti
GSP29
Bagchi
K12
codanāyāṃ tv anārambho vibhaktatvān na hy anyena vidhīyate
GSP28
anantacauryamaukharyaruddhamārgagamāgamam
GSP35
agrāhyam indriyaṃ śūnyaṃ svātmany eva pralīyate
GSP30
pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ
GR13
pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam
GP11
udāttabhāvānāṁ kevalamanuśīlanaṁ brahmaloke punarjanmane kalpate
T02
haivametadvicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate
GV03
śuklamadhuraśītadravasvabhāvāḥ sarasvatsaritsaraḥprabhṛtibhiḥ svabhāvair vivartante
XX
sandhisandhyaṅgaghaṭanaṃ rasādivyaktyapekṣayetyuktasyārthasyetyarthaḥ
GK16
pavamānaḥ ati
GV01
amerikī sāṃsada aura bhāratīya kakasa ke saha ceyaramaina eḍarayasa ne yaha rāya vyakta kī hai
H
khaṭvāṅgaṃ vāmapāṇau dahinakaratikādhāriṇī svargarupā
T01
soḍhuṃ prasahitum kṣantum ity arthaḥ
GSP33
apratihataś ca bhavati sarvasatveṣu mohagatiṃ ca gacchati
XX
prādhānyāt prabhustraidhātukeśvaraḥ se ṭī pṛ
T02
nīco jano guṇaśatairapi sevyamāno
GK22
different kinds of Rūpakas in the Sarasvatikanthabharana of
GK19
abhidhyāṃ ca tathā naiva ciṃtayet kasya cid api
K14
tvamhikṣaitavaditibṛhatpṛṣṭhasya
GV06
tatra tadavasara iti yāvat
GK16
yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
GE09
sa dādhāra pṛthivīm Ṛk ity ādiś ca
GSP33
saṃskārāḥ ŚsP II
K02
ye nayor na vijānanti vibhāgaṃ satyayor dvayoḥ
T04
jñātvā parādhaṃ deśaṃ ca kālaṃ balam athāpi vā
GSD36
kiṃ cottaptaviyatkalāpaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭam iva krūrā raver aṃśavaḥ
GK22
saṃyogino daṇḍāt samavāyino viṣāṇāc ca
GSP32
prāgarcanāttu mūrtīnāṃ kevalād arcanāt tu vā
GR14
tattvaṃ hi pramāṇavyāpyatvaṃ pramāṇavyāpāraviṣayatvam
GSP29
bhavavāsanayā grastā mohavāsanayā tataḥ āśāpāśanibaddhāste tataḥ kṛpaṇatāṃ gatāḥ
GSP27
ya idaṃ paṭhate dhīmān devyā bhaktisamanvitaḥ
T01
pūrvamudgahītāndharmānniśritya paścānniḥsartavyamiti buddhābhisaṃdhijñatvādadhigamena tatsārādānataḥ
T06
abhaye pure sattvagaṇaṃ praveśaye niveśya tān vai varabodhimārge
K10
etāścānyāstathā bahvayo deśakālakriyātmikāḥ nānākāravikārotthāstrikālodarasaṃsthitāḥ
GSP27
sa jagāda sabhāsīnaḥ svabhūjāvavalokayan
T09
manvānas tvam anādyantaṃ bhāvayātmānam ātmanā
GSP35
bram zei khyeu dag
T
K reads theva bindu for thayaa stacaka found in R Seo
GK19
pūrtirvikṛtirucchittiracintyanamanacyutiḥ
T06
yasyānantaraṃ yad bhavati
GS26
ma bzhin duo
T
lus zhig cing lus
T
ye bījādayaste loke kāryakāraṇātmakatvena pratyakṣataḥ siddhāḥ
T04
oṃ sarvavid dvāram udghāṭaya huṃ
K12
śraddhādhimuktastu pūrvābhyāṃ ca kāraṇābhyāṃ kleśabhīrūtayā ca
T07
para kyoṃki śikṣā praśikṣaṇa kā kārya hai isalie saccī śikṣā kā arthahai manuṣya ko śārīrika aura mānasika pratikriyāoṃ ke staroṃ para acche aurabure ke antara ko samajhane ke yogya banānā
H
But as for any brahmans or contemplatives who do know as it actually is present that This is stress who know as it actually is present that This is the origination of stress This is the cessation of stress This is the path of practice leading to the cessation of stress They dont revel in fabrications leading to birth dont revel in fabrications leading to aging dont revel in fabrications leading to death dont revel in fabrications leading to sorrow lamentation pain distress despair
E
gang dag thag nye ba na yod pa mthong ngo
T
niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ
T01
catvāry apramāṇāni bhāvayitavyānīti prapañcaḥ
K03
yaścāyaṃ mohastadapasāraṇaṃ ca yat
GSP30
yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca
GV01
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
GE09
jamadarśayat
GR14
tasya tasya ca nirālambatayā sthitir matsaṅkalpād eva pravṛttiś cety antaryāmibrāhmaṇāt yad bhīṣā vātaḥ pavate iti śrutyantarāc copadhārayeti
GE07
sadyapraśāntendriya eva tasthau svarṇṇaprabho buddhamanorathena
K14
na cāham evaṃ vadāmy ayaṃ me ātmā vā satvo vā jīvo vā jantur vā poṣo vā pudgalo vā
K01
pravatatvaṃ cāsvatvena prāk catuṣṭāt
K01
As you watch death clearly seeing the body decay concentration grows even stronger
E
deśakālādyavasthāsu sarvāsu kamalāpateḥ
GR14
parigṛhya gataḥ ity arthaḥ
GS24
We began to slip our things down from our shoulders and place them on the ground outside but he wouldnt have it and insisted that we put them on the veranda of his hermitage
E
tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara
GP12
rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena vihite pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā
GK21
soma sodaśin atiratra
GV02
bhagavato mūrdhanyantardhīyante
K05
athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet
GS40
samānamanyaccakṣurheccakrāma śrotraṃ hoccakrāma mano hoccakrāmetyādi
GV05
If you want to you can
E
aparaṃ dravyatvādi
GSP36
bāda meṃ yaha patrikā ḍa narendra bhānāvata tathā śrīmatī suśīlā bhaṇḍārīke saṃpādana meṃ madrāsa se prakāśita hone lagī
H
tam pṛcchanto varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ
GV01
smṛtivigamaḥ tat kasya hetoḥ
K03
nirlakṣaṇavibhaṅgakramaḥ
T16
śrī kauśika ramā śaṃkara mānyavara barī dukhada sthiti hai yaha hamāre vipakṣa ke sammānita sadasyoṃ aurajo eka bare dala ke netā hai unako majabūra hokara aisī kāryavāhī karanī parī kisadana kī kāryavāhī ruka gaī
H
gṛhasthasyāparimitaṃ brahmacāriṇaḥ
GSD37
don smra ba yin
T
He always knew when it was a suitable time to let visitors see me
E
svarūpasya sarvanāmaprakāreṇāstyevāmnānamityaśūnyasthānatvāt mantrasya śakyameva nirūpaṇaṃ kartum
GSP28
tatkasya hetoḥ
K05