sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
isa kalama meṃ una bhrāṃtiyoṃ ko dūra karane kī kośiśa kī gaī hai nimnalikhita savāla javāboṃ se apanī bhrāṃtiyāṃ dūra kareṃ
|
H
|
gnas nas byin pai dge slong gis kun tu spyod
|
T
|
śora śrī upādhyakṣaḥ vadhavā jī pī
|
H
|
ṛṣyakārurukacchāś ca śaivyaśaṅkuśatāṅkitāḥ
|
GSP35
|
One is percipient when not sensitive to that dimension my friend not unpercipient
|
E
|
vīṇāveṇumṛdaṅgāni puraṃ praviśati prabhau
|
GP10
|
kiṃ punaḥ śravaṇīya iti
|
GSP28
|
Why should you make yourself wretched in this lonely forest looking for something nobody has ever found
|
E
|
GSP31
|
|
satyadarśanamārge samyagdṛṣṭyādiḥ
|
T07
|
Maha Kaccana Ven
|
E
|
dge slong bye ma skyes la ma myos pas dul
|
T
|
atha kalpānjuhoti
|
GV03
|
ekasya tūṣṇīṃ bhūtasya sarve tūṣṇīṃ bhavanti te
|
T07
|
na hyarthe śabdāḥ santi
|
GSP29
|
śīlasaṃvaraḥ katamaḥ
|
T07
|
lagne atha vāindor bhṛgubhaaṃśasaṃsthe
|
GS41
|
jaṭāvānakṣavalayī jitasarvendriyabhramaḥ tatra varṣaśatānyaṣṭau saṃsthitastapasi sthire
|
GSP27
|
vitaṇḍā vetyāhayatra caitānīti
|
GSP29
|
Bagchi
|
K12
|
codanāyāṃ tv anārambho vibhaktatvān na hy anyena vidhīyate
|
GSP28
|
anantacauryamaukharyaruddhamārgagamāgamam
|
GSP35
|
agrāhyam indriyaṃ śūnyaṃ svātmany eva pralīyate
|
GSP30
|
pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ
|
GR13
|
pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam
|
GP11
|
udāttabhāvānāṁ kevalamanuśīlanaṁ brahmaloke punarjanmane kalpate
|
T02
|
haivametadvicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate
|
GV03
|
śuklamadhuraśītadravasvabhāvāḥ sarasvatsaritsaraḥprabhṛtibhiḥ svabhāvair vivartante
|
XX
|
sandhisandhyaṅgaghaṭanaṃ rasādivyaktyapekṣayetyuktasyārthasyetyarthaḥ
|
GK16
|
pavamānaḥ ati
|
GV01
|
amerikī sāṃsada aura bhāratīya kakasa ke saha ceyaramaina eḍarayasa ne yaha rāya vyakta kī hai
|
H
|
khaṭvāṅgaṃ vāmapāṇau dahinakaratikādhāriṇī svargarupā
|
T01
|
soḍhuṃ prasahitum kṣantum ity arthaḥ
|
GSP33
|
apratihataś ca bhavati sarvasatveṣu mohagatiṃ ca gacchati
|
XX
|
prādhānyāt prabhustraidhātukeśvaraḥ se ṭī pṛ
|
T02
|
nīco jano guṇaśatairapi sevyamāno
|
GK22
|
different kinds of Rūpakas in the Sarasvatikanthabharana of
|
GK19
|
abhidhyāṃ ca tathā naiva ciṃtayet kasya cid api
|
K14
|
tvamhikṣaitavaditibṛhatpṛṣṭhasya
|
GV06
|
tatra tadavasara iti yāvat
|
GK16
|
yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
|
GE09
|
sa dādhāra pṛthivīm Ṛk ity ādiś ca
|
GSP33
|
saṃskārāḥ ŚsP II
|
K02
|
ye nayor na vijānanti vibhāgaṃ satyayor dvayoḥ
|
T04
|
jñātvā parādhaṃ deśaṃ ca kālaṃ balam athāpi vā
|
GSD36
|
kiṃ cottaptaviyatkalāpaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭam iva krūrā raver aṃśavaḥ
|
GK22
|
saṃyogino daṇḍāt samavāyino viṣāṇāc ca
|
GSP32
|
prāgarcanāttu mūrtīnāṃ kevalād arcanāt tu vā
|
GR14
|
tattvaṃ hi pramāṇavyāpyatvaṃ pramāṇavyāpāraviṣayatvam
|
GSP29
|
bhavavāsanayā grastā mohavāsanayā tataḥ āśāpāśanibaddhāste tataḥ kṛpaṇatāṃ gatāḥ
|
GSP27
|
ya idaṃ paṭhate dhīmān devyā bhaktisamanvitaḥ
|
T01
|
pūrvamudgahītāndharmānniśritya paścānniḥsartavyamiti buddhābhisaṃdhijñatvādadhigamena tatsārādānataḥ
|
T06
|
abhaye pure sattvagaṇaṃ praveśaye niveśya tān vai varabodhimārge
|
K10
|
etāścānyāstathā bahvayo deśakālakriyātmikāḥ nānākāravikārotthāstrikālodarasaṃsthitāḥ
|
GSP27
|
sa jagāda sabhāsīnaḥ svabhūjāvavalokayan
|
T09
|
manvānas tvam anādyantaṃ bhāvayātmānam ātmanā
|
GSP35
|
bram zei khyeu dag
|
T
|
K reads theva bindu for thayaa stacaka found in R Seo
|
GK19
|
pūrtirvikṛtirucchittiracintyanamanacyutiḥ
|
T06
|
yasyānantaraṃ yad bhavati
|
GS26
|
ma bzhin duo
|
T
|
lus zhig cing lus
|
T
|
ye bījādayaste loke kāryakāraṇātmakatvena pratyakṣataḥ siddhāḥ
|
T04
|
oṃ sarvavid dvāram udghāṭaya huṃ
|
K12
|
śraddhādhimuktastu pūrvābhyāṃ ca kāraṇābhyāṃ kleśabhīrūtayā ca
|
T07
|
para kyoṃki śikṣā praśikṣaṇa kā kārya hai isalie saccī śikṣā kā arthahai manuṣya ko śārīrika aura mānasika pratikriyāoṃ ke staroṃ para acche aurabure ke antara ko samajhane ke yogya banānā
|
H
|
But as for any brahmans or contemplatives who do know as it actually is present that This is stress who know as it actually is present that This is the origination of stress This is the cessation of stress This is the path of practice leading to the cessation of stress They dont revel in fabrications leading to birth dont revel in fabrications leading to aging dont revel in fabrications leading to death dont revel in fabrications leading to sorrow lamentation pain distress despair
|
E
|
gang dag thag nye ba na yod pa mthong ngo
|
T
|
niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ
|
T01
|
catvāry apramāṇāni bhāvayitavyānīti prapañcaḥ
|
K03
|
yaścāyaṃ mohastadapasāraṇaṃ ca yat
|
GSP30
|
yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca
|
GV01
|
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
|
GE09
|
jamadarśayat
|
GR14
|
tasya tasya ca nirālambatayā sthitir matsaṅkalpād eva pravṛttiś cety antaryāmibrāhmaṇāt yad bhīṣā vātaḥ pavate iti śrutyantarāc copadhārayeti
|
GE07
|
sadyapraśāntendriya eva tasthau svarṇṇaprabho buddhamanorathena
|
K14
|
na cāham evaṃ vadāmy ayaṃ me ātmā vā satvo vā jīvo vā jantur vā poṣo vā pudgalo vā
|
K01
|
pravatatvaṃ cāsvatvena prāk catuṣṭāt
|
K01
|
As you watch death clearly seeing the body decay concentration grows even stronger
|
E
|
deśakālādyavasthāsu sarvāsu kamalāpateḥ
|
GR14
|
parigṛhya gataḥ ity arthaḥ
|
GS24
|
We began to slip our things down from our shoulders and place them on the ground outside but he wouldnt have it and insisted that we put them on the veranda of his hermitage
|
E
|
tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara
|
GP12
|
rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena vihite pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā
|
GK21
|
soma sodaśin atiratra
|
GV02
|
bhagavato mūrdhanyantardhīyante
|
K05
|
athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet
|
GS40
|
samānamanyaccakṣurheccakrāma śrotraṃ hoccakrāma mano hoccakrāmetyādi
|
GV05
|
If you want to you can
|
E
|
aparaṃ dravyatvādi
|
GSP36
|
bāda meṃ yaha patrikā ḍa narendra bhānāvata tathā śrīmatī suśīlā bhaṇḍārīke saṃpādana meṃ madrāsa se prakāśita hone lagī
|
H
|
tam pṛcchanto varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ
|
GV01
|
smṛtivigamaḥ tat kasya hetoḥ
|
K03
|
nirlakṣaṇavibhaṅgakramaḥ
|
T16
|
śrī kauśika ramā śaṃkara mānyavara barī dukhada sthiti hai yaha hamāre vipakṣa ke sammānita sadasyoṃ aurajo eka bare dala ke netā hai unako majabūra hokara aisī kāryavāhī karanī parī kisadana kī kāryavāhī ruka gaī
|
H
|
gṛhasthasyāparimitaṃ brahmacāriṇaḥ
|
GSD37
|
don smra ba yin
|
T
|
He always knew when it was a suitable time to let visitors see me
|
E
|
svarūpasya sarvanāmaprakāreṇāstyevāmnānamityaśūnyasthānatvāt mantrasya śakyameva nirūpaṇaṃ kartum
|
GSP28
|
tatkasya hetoḥ
|
K05
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.