sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
Thus one should reflect on ones mind with every moment For a long time has this mind been defiled by passion aversion delusion From the defilement of the mind are beings defiled
|
E
|
tāni bodhisattvaḥ prajñāpāramitāyāṃ caran sarvanāmāni na samanupaśyati asamanupaśyan nābhiniviśate
|
K03
|
It doesnt matter who the meditation teacher is none of them will escape from lust
|
E
|
sadhūmāśaninirhrādair vahantīṃ saptadhā tadā
|
GP12
|
tathā sūtakānnabhojanam api na kāryam ubhayatra daśāhāni kulasyānnaṃ na bhujyate iti yama smaraṇād ubhayatra jananamaraṇayoḥ
|
GSD36
|
paramārthalakṣaṇavibhāge ślokaḥ
|
T06
|
pṛśniḥ
|
GV06
|
avalokiteśa nāthāgrya mahānātha vilokita
|
K12
|
vātottarānkṛṣivināśamasatpralāpam
|
GS41
|
śraddhādhanena śīlena śrutatyāgadhanena ca
|
T01
|
dhārayaḥ
|
GV01
|
padmāvatīm utthāpya
|
GK20
|
evaṃ vyavasthite bhāṣyakāraḥ sūtraṃ svaparamataśliṣṭaṃ vyācaṣṭekālātyayena saṃśayakālātyayena yukto yasya hetorapadiśyamānasyāthaiṅkadeśaḥ
|
GSP29
|
Then they asked him a further question But friend might there be another way in which a noble disciple is one of right view and has arrived at this true Dhamma There might be friends
|
E
|
viṣameṣu jarahitaśced dale daleṣṭau gaṇā bhavatyāryā
|
T12
|
sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ
|
GP11
|
vyakto bhūdbrahmahṛdāsatābhyāṃ ciramayodhanam
|
GR14
|
bhārata meṃ hiṭalara kī ātmakathā ko prakāśita aura vitarita karane vālī kaṃpanī kā dāvā hai ki pichale dasasāloṃ meṃ usane isakī ekalākha se bhī jyādā kapiyāṃ becī haiṃ
|
H
|
You dont have to get involved in the stories associated with those faces
|
E
|
citravijñāne jñānādanekākāram ekākāra
|
T16
|
nābhiprāyāparijñānādidaṃ hyatra vivakṣitam svataḥ sarvapramāṇānāṃ prāmāṇyasya viniścaye niyateto yathatra naivāsti svataḥprāmāṇyaniścayaḥ pariśeṣabalāttasminnaprāmāṇyaṃ pratīyate arthānyathātvahetūtthadoṣajñānānapekṣayā janmānantaramevātastadaprāmāṇyaniścayāt apramāṇe pramāṇatvaviparyāso na saṅgataḥ atosaṃvādino naiva kaścidvartteta tadgateḥ
|
T04
|
raktāśokapraśākhottha pallavāṅgulidhāriṇī
|
GP11
|
abhijāyete ūrjaṃ tṛtīya ūrg vai paśava ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe trir
|
GV00
|
nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit
|
GV06
|
bhavasya
|
GK22
|
This way when theres less you invested in your habits youre more willing to recognize unskillful habits and to drop them in favor of more skillful ones
|
E
|
The equanimity that arises when experiencing the inconstancy of those very forms their change fading cessation one sees with right discernment as it actually is that all forms past or present are inconstant stressful subject to change This equanimity goes beyond form which is why it is called renunciation equanimity
|
E
|
Āyurvedadīpikā
|
GS40
|
todāḍhyam alpakaṇḍūkaṃ kāpālaṃ śīghrasarpi ca
|
GS40
|
Among whatever qualities there may be fabricated or unfabricated the quality of dispassion the subduing of intoxication the elimination of thirst the uprooting of attachment the breaking of the round the destruction of craving dispassion cessation the realization of Unbinding is considered supreme
|
E
|
paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ
|
GSD36
|
mātṛgrāmaḥ
|
T08
|
tasya tadvadanenduṃ ca candrakāntasya paśyataḥ devasenasya hṛdayaṃ citraṃ na galati sma yat
|
GK21
|
Its publications include accurate annotated translations of the Buddhas discourses standard reference works as well as original contemporary expositions of Buddhist thought and practice
|
E
|
paratattvavido ye tu na teṣāṃ duritaṃ bhavet
|
GR13
|
atha yad etad akṣnaḥ śuklaṃ bhāḥ saivark
|
GV05
|
ity abhisaṃrādhya sa rājā dīpaprabhāvabhāsitabhavanāntarāle prācīvadhūgṛhītaśaśidarpaṇe
|
T09
|
prayojanavaśāccaiva śeṣāṇyapi bhavanti hi
|
GK18
|
sadā triratnaṃ śaraṇaṃ prayātaḥ śraddhāprasannaḥ satataṃ bhajasva
|
K08
|
spaṣṭam
|
GSP27
|
yathā prasthaparimitā yavāḥ prastha ucyate
|
GSD36
|
x mithyājñānāveśavaśānām avaśānāṃ
|
T01
|
nāmarūpaṃ niruddhaṃ cet
|
K14
|
śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣopi bhavatu
|
GR13
|
tato jvarādayastāpā na bhūyaḥ prabhavanti hi
|
T02
|
tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām
|
GK21
|
pratyākraṣṭuṃ nayanam abalā yatra lagnaṃ na śekuḥ
|
GP10
|
na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca
|
GP12
|
muktvoccāraprasrāvaṃ
|
K01
|
so pi tasyāḥ parīkṣārthaṃ vyacintayatkathaṃ mayāsyāḥ parīkṣaṇaṃ kartavyam
|
GK22
|
santi me pañcabhṛtyeti pūrvānubhavāveditārthākāraparyavasāyinyo hi smṛtayaḥ
|
GS26
|
pmedhāvī ca yaśasvī ca mahābhogī mahādhanaḥ
|
K10
|
oṃ padmakarmatāre hūṃ
|
K12
|
dhāritva vācitva paryāpuṇitvā
|
XX
|
kāryalakṣaṇabhedād vā sādhyadharmāsamanvayāt
|
T04
|
sus kyang lan ma ster bas bdag gis ma nyes so
|
T
|
śrāntasyāsanaśayanādidānena śramāpanayanaṃ śrāntasaṃvāhanam
|
GSD36
|
yūropīya adhikāriyoṃ ne ārthika madada ke hamāre āvedana ko svīkārakara liyā hai isa ārthika paikeja kī ruparekhā para yūropīyasaṃgha aṃtararāṣṭrīya mudrā koṣa aura yūropīyakeṃdrīyabaiṃka ke sātha hamārī bātacīta jalda hī śuru hogī
|
H
|
ye cāpy uktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ
|
GE07
|
kṛcchreṇa dānapāramitāṃ paripūrayiṣyati
|
K03
|
vāmamahāpāla kṛṣṇā vireśvaraṁ aṣṭamahābhaya mantrahantā
|
T02
|
etāṃstathānyānapi cāprameyān kṣetrārṇavāṇupratimānacintyān
|
K09
|
oelapīsī ke ṭaibaleṭa kaṃpyūṭara ke bāremeṃ eka aura ullekhanīya bāta ye hai ki usakī qīmata mātra lara rakhī jāegī
|
H
|
jātimanmātrābhidhāyako pi sacchabdo na bhavati
|
GSP29
|
śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ
|
GP12
|
sarvatraāyattam ekaantaḥ
|
GS38
|
Rm
|
K14
|
sarvadharmasamāśraya iti
|
T06
|
ga avibhaktikaḥ eva ca
|
GS41
|
sparśo nimitta ity animitta iti na sthātavyam upalambhayogena
|
K02
|
tsho na skud sna lnga pa di lta ste
|
T
|
dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān
|
GS40
|
mudrāpīṭhaṃ samākhyātaṃ caturvargaphalodayam
|
GR13
|
śobhamānaṃ phalair divyarasaiḥ śākhāvalambibhiḥ kalpadrumaṃ surānaddhaiḥ pīyūṣakalaśair iva
|
GK21
|
samyakvyāyāmastu mārgāṅgaeva vyavasthāpitaḥ
|
T05
|
prasrabdhaḥ kāyo bhavaty asaṃrabdhaṃ
|
K01
|
aṣṭāṅgāni tathā trīṇi daśa cāṣṭāvanukramāt
|
GR13
|
dpa bo chen po gang skyes pa
|
T
|
prasādān narasiṃhasya yā bhavanty atra siddhayaḥ
|
GP11
|
upodgatānīti prākārādativistīrṇāt kiñcinnirgatyodgatāni
|
T03
|
āha kena tāni pidheyāni
|
GR13
|
This is why you need techniques for getting that middle set of pilings to stay in place for otherwise the bridge will never get across the river at all
|
E
|
jina sthānoṃ para kīṭanāśakoṃ kā chirakāva kiyā gayā vahā se haṭākara dūrasthakṣetroṃ meṃ rakhe gaye pakṣiyoṃ ke aṃḍoṃ meṃ saklorīna jalakārbana kākhatara nāka pariṇāma pāyā gayā
|
H
|
Lit fall in the way of
|
GK19
|
devāsaḥ
|
GV01
|
vyādhiśeṣaṃ ca niḥśeṣaṃ kṛtvā prājño na sīdati
|
GK22
|
dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā
|
GSP35
|
bhaktānāṃ kṣīrajaladhikṣobhād iva divaukasām
|
GR13
|
yadā tu bahusiddhāṃ manyeta tadāevaupakrametp
|
GS39
|
suṛjubhir ahinīlanirmalābhiḥ karatalarājibhirīśvaraḥ sa dhanyaḥ
|
K10
|
anye tu sāmānyena niranubandhakaparibhāṣāmāhuḥ
|
T02
|
godau ramaṇīyau
|
GS24
|
ṣaṣṭhyā iti kim
|
GS24
|
bdag kyang khyod kyi chung mar gyur cig
|
T
|
sangs rgyas bcom ldan das ma thul na bab chu rab tu bzang ldan zhes bya bai gram
|
T
|
ātmani bahumānam
|
T03
|
pārayiṣṇave
|
GSD37
|
manohaṃkārau prasiddhau
|
GSD36
|
vilalāpa ca tejasvī kāmād daśarathātmajaḥ
|
GE09
|
rnam par jig pai chos nyid du zil gyis mnan nas
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.