sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Thus one should reflect on ones mind with every moment For a long time has this mind been defiled by passion aversion delusion From the defilement of the mind are beings defiled
E
tāni bodhisattvaḥ prajñāpāramitāyāṃ caran sarvanāmāni na samanupaśyati asamanupaśyan nābhiniviśate
K03
It doesnt matter who the meditation teacher is none of them will escape from lust
E
sadhūmāśaninirhrādair vahantīṃ saptadhā tadā
GP12
tathā sūtakānnabhojanam api na kāryam ubhayatra daśāhāni kulasyānnaṃ na bhujyate iti yama smaraṇād ubhayatra jananamaraṇayoḥ
GSD36
paramārthalakṣaṇavibhāge ślokaḥ
T06
pṛśniḥ
GV06
avalokiteśa nāthāgrya mahānātha vilokita
K12
vātottarānkṛṣivināśamasatpralāpam
GS41
śraddhādhanena śīlena śrutatyāgadhanena ca
T01
dhārayaḥ
GV01
padmāvatīm utthāpya
GK20
evaṃ vyavasthite bhāṣyakāraḥ sūtraṃ svaparamataśliṣṭaṃ vyācaṣṭekālātyayena saṃśayakālātyayena yukto yasya hetorapadiśyamānasyāthaiṅkadeśaḥ
GSP29
Then they asked him a further question But friend might there be another way in which a noble disciple is one of right view and has arrived at this true Dhamma There might be friends
E
viṣameṣu jarahitaśced dale daleṣṭau gaṇā bhavatyāryā
T12
sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ
GP11
vyakto bhūdbrahmahṛdāsatābhyāṃ ciramayodhanam
GR14
bhārata meṃ hiṭalara kī ātmakathā ko prakāśita aura vitarita karane vālī kaṃpanī kā dāvā hai ki pichale dasasāloṃ meṃ usane isakī ekalākha se bhī jyādā kapiyāṃ becī haiṃ
H
You dont have to get involved in the stories associated with those faces
E
citravijñāne jñānādanekākāram ekākāra
T16
nābhiprāyāparijñānādidaṃ hyatra vivakṣitam svataḥ sarvapramāṇānāṃ prāmāṇyasya viniścaye niyateto yathatra naivāsti svataḥprāmāṇyaniścayaḥ pariśeṣabalāttasminnaprāmāṇyaṃ pratīyate arthānyathātvahetūtthadoṣajñānānapekṣayā janmānantaramevātastadaprāmāṇyaniścayāt apramāṇe pramāṇatvaviparyāso na saṅgataḥ atosaṃvādino naiva kaścidvartteta tadgateḥ
T04
raktāśokapraśākhottha pallavāṅgulidhāriṇī
GP11
abhijāyete ūrjaṃ tṛtīya ūrg vai paśava ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe trir
GV00
nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit
GV06
bhavasya
GK22
This way when theres less you invested in your habits youre more willing to recognize unskillful habits and to drop them in favor of more skillful ones
E
The equanimity that arises when experiencing the inconstancy of those very forms their change fading cessation one sees with right discernment as it actually is that all forms past or present are inconstant stressful subject to change This equanimity goes beyond form which is why it is called renunciation equanimity
E
Āyurvedadīpikā
GS40
todāḍhyam alpakaṇḍūkaṃ kāpālaṃ śīghrasarpi ca
GS40
Among whatever qualities there may be fabricated or unfabricated the quality of dispassion the subduing of intoxication the elimination of thirst the uprooting of attachment the breaking of the round the destruction of craving dispassion cessation the realization of Unbinding is considered supreme
E
paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ
GSD36
mātṛgrāmaḥ
T08
tasya tadvadanenduṃ ca candrakāntasya paśyataḥ devasenasya hṛdayaṃ citraṃ na galati sma yat
GK21
Its publications include accurate annotated translations of the Buddhas discourses standard reference works as well as original contemporary expositions of Buddhist thought and practice
E
paratattvavido ye tu na teṣāṃ duritaṃ bhavet
GR13
atha yad etad akṣnaḥ śuklaṃ bhāḥ saivark
GV05
ity abhisaṃrādhya sa rājā dīpaprabhāvabhāsitabhavanāntarāle prācīvadhūgṛhītaśaśidarpaṇe
T09
prayojanavaśāccaiva śeṣāṇyapi bhavanti hi
GK18
sadā triratnaṃ śaraṇaṃ prayātaḥ śraddhāprasannaḥ satataṃ bhajasva
K08
spaṣṭam
GSP27
yathā prasthaparimitā yavāḥ prastha ucyate
GSD36
x mithyājñānāveśavaśānām avaśānāṃ
T01
nāmarūpaṃ niruddhaṃ cet
K14
śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣopi bhavatu
GR13
tato jvarādayastāpā na bhūyaḥ prabhavanti hi
T02
tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām
GK21
pratyākraṣṭuṃ nayanam abalā yatra lagnaṃ na śekuḥ
GP10
na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca
GP12
muktvoccāraprasrāvaṃ
K01
so pi tasyāḥ parīkṣārthaṃ vyacintayatkathaṃ mayāsyāḥ parīkṣaṇaṃ kartavyam
GK22
santi me pañcabhṛtyeti pūrvānubhavāveditārthākāraparyavasāyinyo hi smṛtayaḥ
GS26
pmedhāvī ca yaśasvī ca mahābhogī mahādhanaḥ
K10
oṃ padmakarmatāre hūṃ
K12
dhāritva vācitva paryāpuṇitvā
XX
kāryalakṣaṇabhedād vā sādhyadharmāsamanvayāt
T04
sus kyang lan ma ster bas bdag gis ma nyes so
T
śrāntasyāsanaśayanādidānena śramāpanayanaṃ śrāntasaṃvāhanam
GSD36
yūropīya adhikāriyoṃ ne ārthika madada ke hamāre āvedana ko svīkārakara liyā hai isa ārthika paikeja kī ruparekhā para yūropīyasaṃgha aṃtararāṣṭrīya mudrā koṣa aura yūropīyakeṃdrīyabaiṃka ke sātha hamārī bātacīta jalda hī śuru hogī
H
ye cāpy uktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ
GE07
kṛcchreṇa dānapāramitāṃ paripūrayiṣyati
K03
vāmamahāpāla kṛṣṇā vireśvaraṁ aṣṭamahābhaya mantrahantā
T02
etāṃstathānyānapi cāprameyān kṣetrārṇavāṇupratimānacintyān
K09
oelapīsī ke ṭaibaleṭa kaṃpyūṭara ke bāremeṃ eka aura ullekhanīya bāta ye hai ki usakī qīmata mātra lara rakhī jāegī
H
jātimanmātrābhidhāyako pi sacchabdo na bhavati
GSP29
śrotavyaḥ kīrtitavyaśca mantavyaśca maheśvaraḥ
GP12
sarvatraāyattam ekaantaḥ
GS38
Rm
K14
sarvadharmasamāśraya iti
T06
ga avibhaktikaḥ eva ca
GS41
sparśo nimitta ity animitta iti na sthātavyam upalambhayogena
K02
tsho na skud sna lnga pa di lta ste
T
dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān
GS40
mudrāpīṭhaṃ samākhyātaṃ caturvargaphalodayam
GR13
śobhamānaṃ phalair divyarasaiḥ śākhāvalambibhiḥ kalpadrumaṃ surānaddhaiḥ pīyūṣakalaśair iva
GK21
samyakvyāyāmastu mārgāṅgaeva vyavasthāpitaḥ
T05
prasrabdhaḥ kāyo bhavaty asaṃrabdhaṃ
K01
aṣṭāṅgāni tathā trīṇi daśa cāṣṭāvanukramāt
GR13
dpa bo chen po gang skyes pa
T
prasādān narasiṃhasya yā bhavanty atra siddhayaḥ
GP11
upodgatānīti prākārādativistīrṇāt kiñcinnirgatyodgatāni
T03
āha kena tāni pidheyāni
GR13
This is why you need techniques for getting that middle set of pilings to stay in place for otherwise the bridge will never get across the river at all
E
jina sthānoṃ para kīṭanāśakoṃ kā chirakāva kiyā gayā vahā se haṭākara dūrasthakṣetroṃ meṃ rakhe gaye pakṣiyoṃ ke aṃḍoṃ meṃ saklorīna jalakārbana kākhatara nāka pariṇāma pāyā gayā
H
Lit fall in the way of
GK19
devāsaḥ
GV01
vyādhiśeṣaṃ ca niḥśeṣaṃ kṛtvā prājño na sīdati
GK22
dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā
GSP35
bhaktānāṃ kṣīrajaladhikṣobhād iva divaukasām
GR13
yadā tu bahusiddhāṃ manyeta tadāevaupakrametp
GS39
suṛjubhir ahinīlanirmalābhiḥ karatalarājibhirīśvaraḥ sa dhanyaḥ
K10
anye tu sāmānyena niranubandhakaparibhāṣāmāhuḥ
T02
godau ramaṇīyau
GS24
ṣaṣṭhyā iti kim
GS24
bdag kyang khyod kyi chung mar gyur cig
T
sangs rgyas bcom ldan das ma thul na bab chu rab tu bzang ldan zhes bya bai gram
T
ātmani bahumānam
T03
pārayiṣṇave
GSD37
manohaṃkārau prasiddhau
GSD36
vilalāpa ca tejasvī kāmād daśarathātmajaḥ
GE09
rnam par jig pai chos nyid du zil gyis mnan nas
T