sentences
stringlengths
1
18.1k
label
stringclasses
76 values
na caurakathāyogānuyogamanuyuktā viharanti
K05
līlāsmīti vinābhyāsaṃ tatra nāstaṅgato bhavat
GSP35
Vaidya
T09
dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ tasyājarasya nikaṭaṃ rājño dhvakṛśadhūsaraḥ
GK21
Some qualities in the mind like greed anger and delusion are false friends
E
Rāmadāsa as a dest word meaning wivara Latakana who ex
GK19
śirasastūpari sthāpyau svastiakau vicyutau karau
GK18
viruddheṣvāvṛttiriti kaustubhe draṣṭavyam
GSP28
saptaṛtuvedacandrair malayanakhaśrīkakundurukāḥ
GS41
lto phye chen po rnams dang
T
upamānamupanaya iti bhāṣyam
GSP29
mukham saṃmudritam kṛtvā
GSP34
tatra śraddhādīnāṃ pañca manaḥsukhasaumanasyopekṣāṇi cānāgamyādyāśritaviśeṣeṇa sambhavam adhikṛtyaitāni navendriyāṇi darśanamārgenājñātam ājñāsyāmīndriyaṃ
T06
sparśo navadyo na ca kasyacid vigamena
K02
tad āśritya pravartata iti tacchabdenālayavijñānam abhisaṃbadhyate
T06
sviṭajaralaiṃḍa ānā jānā bahuta sarala hai
H
tatra katamādhyātmaśūnyatā
K05
nanviṣṭāpūrtadattavyatirekeṇāpi manuṣyaloke śarīropabhoganimittāni karmāṇyanekāni sambhavanti
GV05
hṛtpadmakarṇikordhvaṃ tu suṣiraṃ tatra cintayet
GR13
iha tu nirapekṣo bhagavāneva
GSP36
viśrāntānām śamahimavane kiṃ sukhasyopamānam
T09
aparibhuktaṃ
K01
jahājoṃkī marammata ke lie śipayārḍa kī gīlī mūla pariyojanā ke anta taka pūrī hojāne kī āśā hai
H
avaśyaṃ te vaśe sthitvā kariṣyāmo yathoditam
K08
viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ
GE07
shes ldan dag
T
atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṣṭutya
K08
yugapadekakālaṃ
T08
spṛśed yatra tato vṛttaṃ grāhakārdhena saṃlikhet
GS41
gambhīrābhisaṃbodhaḥ
T06
issuing from the mouths of the caves laughing with the brooks
GK19
nayanadvayaṃ pidhāya īṣadvakritakandharaḥ sapulakaḥ san ādarādaparāṃ cumbati
GK16
prayoge triṣu ratneṣu sopāye samaye muneḥ
T03
jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ
GSP30
tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ
T06
jogrāma paṃcāyateṃ isa diśā meṃ sarāhanīya kārya kareṃ unheṃ puraskṛta kara unakāpracāra kiyā jāe
H
sopāyaścānimittaśca buddhairabhyanumoditaḥ
T03
la rang gi mngon par shes pas mngon sum du
T
Ananda give me a Dhamma talk so that I might see the Dhamma
E
kriyāmātrābhidhānena śaṅkate
GSP29
naitan me pratirūpaṃ syād yad ayaṃ sugato jinaḥ
K14
daśadiksamāpūrṇayaśasāṃ
T08
kṣityādikālatattvānte yad vastu sthitam adhvani
GR13
anayac ca sa yogabalād bahutāṃ yugapad bhujayoḥ salilajvalanau
T09
sūkṣmānaudārikāṃśca
T04
ityāha bhagavānāryākāśagarbhaḥ
K12
recayitvā karandhreṇa bhācakraṃ hṛdayāmbarāt
GR13
ā parjanyasya vṛṣṭyā ud asthāma amṛtāḥ vayam vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā
GV00
tiṣyapunarvasavo māṇavakāḥ
GS24
de rnams kyis smras pa
T
astrapañcakaghorāstraṃ ādyapīṭhād vinirgatam
GSP30
yaḥ sankleśavyavadānavyatirekeṇa vidyate yasya sankleśo vyavadānaṃ vā parikalpayituṃ yujyate yat pṛthaktvena ca saṃkleśaviśuddhī syātāṃ sa tādṛśaḥ pudgalo nāsti pratyakṣānumānāviṣayatvāt
T06
madhuno gnisambandho bhavatyeva
GS40
PB tad āhur brahmavādino mahāvrataṃ vā etad yad eṣa trirātra iti tasyai
GV02
gang zhig de bzhin gshegs pai nyan thos kyi dge
T
bhiyasam ā
GV01
mukadamoṃ ke bāre meṃ vistṛta jānakārī dene se isa saṃsthā ne yaha kahate hue manā kara diyā ki inase eka sammānita vyakti kī pratiṣṭhā āhata ho sakatī hai
H
ayam iha
GV00
sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ
GP10
astabhnāddyāṃ vṛṣabho antarikṣamiti devā ha vai yajñaṃ tanvānāste surarakṣasebhya āsaṅādbibhayāṃ cakrusta enametajjyāyāṃsameva badhāccakruryadāhāstabhnāddyāṃ vṛṣabho antarikṣamiti
GV03
śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ
GSP31
bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca
K10
notpattinimittatvānmātāpitroḥ
GSP29
paramārthaśūnyatānāsravā na ca kasyacid vigamena
K02
yena tatra bhrāntir bhaviṣyatīti bhāvaḥ
GSP28
kālamādāya dvaitamevopapādayet
GSP33
kaṭhināstarakaḥ saṃghasya kaṭhinam āstariṣyati yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ
K01
gaṇeśa pūjā gaṇeśa ārambha kā devatā hai saba śubha karmoṃ ke ārambha meṃ gaṇeśapūjana hotā hai
H
idaṃ ca pādyaṃ pratigṛhyatām iti
GE09
bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam
GSD36
ObjectionBud
GSP31
padma drug cu lon pa ltar
T
The four establishings of mindfulness are also the themes of concentration
E
āmalakī rasapalaikaṁ vākucī kaṣaikaṁ pivet prātara jīrṇe kṣīra bhojanam
T02
ummula mominīna hazarata āiśā raji pharmātī haiṃ ki haja ke dinoṃ meṃhazarata muhammada rasūlullāha salla
H
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt
T13
atha anyadvījamaṅkuronyaḥ
GSP30
kaśyapo haṃ ca sāvarṇī rāmaśiṣyo kṛtavranaḥ
GP10
bhagavāṃs tam abhipretya rathāṅgāṅkitapāṇinā
GP10
aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ
GP12
ato na śāśvatataḥ
XX
manovaijñānika dhāraṇā unakomana kī avasthāeṃ mānakara calatī hai aura śarīraśāstrīya dhāraṇā unako mastiṣka keandara hone vāle parivartanoṃ kī abhivyakti mātra mānatī hai
H
mṛṣāvādād viramanaṃ śikṣāpadam
GK20
prajvaraḥ
K01
kadambakusumākāraṃ sarvaśaktimalepakam
GR14
iti yūpasya svaruṃ kuryāt prajām evānusaṃtanoti yajamāno vā agniṣṭhās tejo gnir
GV00
rgyal po rnams ni
T
abhibhavārthaḥ
T06
tad eva nirbhayaṃ brahmā taṃ dhyātvā sa sadāśivaḥ
GSP30
naivam anyāyataḥ kiṃcin mādhavasya śivasya vā iti tatra sabhāsadbhiḥ sāntarhāsam udīrite
GK21
rgyal pos tshigs su bcad pa dei don rgyas par rnam par bkrol ba dang
T
saṃsārodvignamānasaiśca ullokitavadanairdevaendraiḥ
K09
ādiśabdena gītavāditrayorgrahaṇaṃ
T08
bhagavān viratāmarṣaḥ saharṣastamabhāṣataḥ
T09
bcom ldan das kyis
T
prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho vakāśe
T13
sākṣātkurvannimaṃ mārgamupasaṃpādayati naivasaṃjñānāsaṃjñāyatanasamādhimiti naiva saṃjñānāsaṃjñāyatana dhyānaṃ
T07
śāntaye trividhasyātha ṛṇasya parameśvaram
GR14
For a monk practicing the Dhamma in accordance with the Dhamma what accords with the Dhamma is this that he keep cultivating disenchantment with regard to form that he keep cultivating disenchantment with regard to feeling that he keep cultivating disenchantment with regard to perception that he keep cultivating disenchantment with regard to fabrications that he keep cultivating disenchantment with regard to consciousness
E
āyuḥ sudīrghaṃ sukule ca janma kāntaṃ vapur vyādhibhayaṃ na cāsti
T10