sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
na caurakathāyogānuyogamanuyuktā viharanti
|
K05
|
līlāsmīti vinābhyāsaṃ tatra nāstaṅgato bhavat
|
GSP35
|
Vaidya
|
T09
|
dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ tasyājarasya nikaṭaṃ rājño dhvakṛśadhūsaraḥ
|
GK21
|
Some qualities in the mind like greed anger and delusion are false friends
|
E
|
Rāmadāsa as a dest word meaning wivara Latakana who ex
|
GK19
|
śirasastūpari sthāpyau svastiakau vicyutau karau
|
GK18
|
viruddheṣvāvṛttiriti kaustubhe draṣṭavyam
|
GSP28
|
saptaṛtuvedacandrair malayanakhaśrīkakundurukāḥ
|
GS41
|
lto phye chen po rnams dang
|
T
|
upamānamupanaya iti bhāṣyam
|
GSP29
|
mukham saṃmudritam kṛtvā
|
GSP34
|
tatra śraddhādīnāṃ pañca manaḥsukhasaumanasyopekṣāṇi cānāgamyādyāśritaviśeṣeṇa sambhavam adhikṛtyaitāni navendriyāṇi darśanamārgenājñātam ājñāsyāmīndriyaṃ
|
T06
|
sparśo navadyo na ca kasyacid vigamena
|
K02
|
tad āśritya pravartata iti tacchabdenālayavijñānam abhisaṃbadhyate
|
T06
|
sviṭajaralaiṃḍa ānā jānā bahuta sarala hai
|
H
|
tatra katamādhyātmaśūnyatā
|
K05
|
nanviṣṭāpūrtadattavyatirekeṇāpi manuṣyaloke śarīropabhoganimittāni karmāṇyanekāni sambhavanti
|
GV05
|
hṛtpadmakarṇikordhvaṃ tu suṣiraṃ tatra cintayet
|
GR13
|
iha tu nirapekṣo bhagavāneva
|
GSP36
|
viśrāntānām śamahimavane kiṃ sukhasyopamānam
|
T09
|
aparibhuktaṃ
|
K01
|
jahājoṃkī marammata ke lie śipayārḍa kī gīlī mūla pariyojanā ke anta taka pūrī hojāne kī āśā hai
|
H
|
avaśyaṃ te vaśe sthitvā kariṣyāmo yathoditam
|
K08
|
viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ
|
GE07
|
shes ldan dag
|
T
|
atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṣṭutya
|
K08
|
yugapadekakālaṃ
|
T08
|
spṛśed yatra tato vṛttaṃ grāhakārdhena saṃlikhet
|
GS41
|
gambhīrābhisaṃbodhaḥ
|
T06
|
issuing from the mouths of the caves laughing with the brooks
|
GK19
|
nayanadvayaṃ pidhāya īṣadvakritakandharaḥ sapulakaḥ san ādarādaparāṃ cumbati
|
GK16
|
prayoge triṣu ratneṣu sopāye samaye muneḥ
|
T03
|
jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ
|
GSP30
|
tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ
|
T06
|
jogrāma paṃcāyateṃ isa diśā meṃ sarāhanīya kārya kareṃ unheṃ puraskṛta kara unakāpracāra kiyā jāe
|
H
|
sopāyaścānimittaśca buddhairabhyanumoditaḥ
|
T03
|
la rang gi mngon par shes pas mngon sum du
|
T
|
Ananda give me a Dhamma talk so that I might see the Dhamma
|
E
|
kriyāmātrābhidhānena śaṅkate
|
GSP29
|
naitan me pratirūpaṃ syād yad ayaṃ sugato jinaḥ
|
K14
|
daśadiksamāpūrṇayaśasāṃ
|
T08
|
kṣityādikālatattvānte yad vastu sthitam adhvani
|
GR13
|
anayac ca sa yogabalād bahutāṃ yugapad bhujayoḥ salilajvalanau
|
T09
|
sūkṣmānaudārikāṃśca
|
T04
|
ityāha bhagavānāryākāśagarbhaḥ
|
K12
|
recayitvā karandhreṇa bhācakraṃ hṛdayāmbarāt
|
GR13
|
ā parjanyasya vṛṣṭyā ud asthāma amṛtāḥ vayam vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā
|
GV00
|
tiṣyapunarvasavo māṇavakāḥ
|
GS24
|
de rnams kyis smras pa
|
T
|
astrapañcakaghorāstraṃ ādyapīṭhād vinirgatam
|
GSP30
|
yaḥ sankleśavyavadānavyatirekeṇa vidyate yasya sankleśo vyavadānaṃ vā parikalpayituṃ yujyate yat pṛthaktvena ca saṃkleśaviśuddhī syātāṃ sa tādṛśaḥ pudgalo nāsti pratyakṣānumānāviṣayatvāt
|
T06
|
madhuno gnisambandho bhavatyeva
|
GS40
|
PB tad āhur brahmavādino mahāvrataṃ vā etad yad eṣa trirātra iti tasyai
|
GV02
|
gang zhig de bzhin gshegs pai nyan thos kyi dge
|
T
|
bhiyasam ā
|
GV01
|
mukadamoṃ ke bāre meṃ vistṛta jānakārī dene se isa saṃsthā ne yaha kahate hue manā kara diyā ki inase eka sammānita vyakti kī pratiṣṭhā āhata ho sakatī hai
|
H
|
ayam iha
|
GV00
|
sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ
|
GP10
|
astabhnāddyāṃ vṛṣabho antarikṣamiti devā ha vai yajñaṃ tanvānāste surarakṣasebhya āsaṅādbibhayāṃ cakrusta enametajjyāyāṃsameva badhāccakruryadāhāstabhnāddyāṃ vṛṣabho antarikṣamiti
|
GV03
|
śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ
|
GSP31
|
bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca
|
K10
|
notpattinimittatvānmātāpitroḥ
|
GSP29
|
paramārthaśūnyatānāsravā na ca kasyacid vigamena
|
K02
|
yena tatra bhrāntir bhaviṣyatīti bhāvaḥ
|
GSP28
|
kālamādāya dvaitamevopapādayet
|
GSP33
|
kaṭhināstarakaḥ saṃghasya kaṭhinam āstariṣyati yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ
|
K01
|
gaṇeśa pūjā gaṇeśa ārambha kā devatā hai saba śubha karmoṃ ke ārambha meṃ gaṇeśapūjana hotā hai
|
H
|
idaṃ ca pādyaṃ pratigṛhyatām iti
|
GE09
|
bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam
|
GSD36
|
ObjectionBud
|
GSP31
|
padma drug cu lon pa ltar
|
T
|
The four establishings of mindfulness are also the themes of concentration
|
E
|
āmalakī rasapalaikaṁ vākucī kaṣaikaṁ pivet prātara jīrṇe kṣīra bhojanam
|
T02
|
ummula mominīna hazarata āiśā raji pharmātī haiṃ ki haja ke dinoṃ meṃhazarata muhammada rasūlullāha salla
|
H
|
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt
|
T13
|
atha anyadvījamaṅkuronyaḥ
|
GSP30
|
kaśyapo haṃ ca sāvarṇī rāmaśiṣyo kṛtavranaḥ
|
GP10
|
bhagavāṃs tam abhipretya rathāṅgāṅkitapāṇinā
|
GP10
|
aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ
|
GP12
|
ato na śāśvatataḥ
|
XX
|
manovaijñānika dhāraṇā unakomana kī avasthāeṃ mānakara calatī hai aura śarīraśāstrīya dhāraṇā unako mastiṣka keandara hone vāle parivartanoṃ kī abhivyakti mātra mānatī hai
|
H
|
mṛṣāvādād viramanaṃ śikṣāpadam
|
GK20
|
prajvaraḥ
|
K01
|
kadambakusumākāraṃ sarvaśaktimalepakam
|
GR14
|
iti yūpasya svaruṃ kuryāt prajām evānusaṃtanoti yajamāno vā agniṣṭhās tejo gnir
|
GV00
|
rgyal po rnams ni
|
T
|
abhibhavārthaḥ
|
T06
|
tad eva nirbhayaṃ brahmā taṃ dhyātvā sa sadāśivaḥ
|
GSP30
|
naivam anyāyataḥ kiṃcin mādhavasya śivasya vā iti tatra sabhāsadbhiḥ sāntarhāsam udīrite
|
GK21
|
rgyal pos tshigs su bcad pa dei don rgyas par rnam par bkrol ba dang
|
T
|
saṃsārodvignamānasaiśca ullokitavadanairdevaendraiḥ
|
K09
|
ādiśabdena gītavāditrayorgrahaṇaṃ
|
T08
|
bhagavān viratāmarṣaḥ saharṣastamabhāṣataḥ
|
T09
|
bcom ldan das kyis
|
T
|
prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho vakāśe
|
T13
|
sākṣātkurvannimaṃ mārgamupasaṃpādayati naivasaṃjñānāsaṃjñāyatanasamādhimiti naiva saṃjñānāsaṃjñāyatana dhyānaṃ
|
T07
|
śāntaye trividhasyātha ṛṇasya parameśvaram
|
GR14
|
For a monk practicing the Dhamma in accordance with the Dhamma what accords with the Dhamma is this that he keep cultivating disenchantment with regard to form that he keep cultivating disenchantment with regard to feeling that he keep cultivating disenchantment with regard to perception that he keep cultivating disenchantment with regard to fabrications that he keep cultivating disenchantment with regard to consciousness
|
E
|
āyuḥ sudīrghaṃ sukule ca janma kāntaṃ vapur vyādhibhayaṃ na cāsti
|
T10
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.