sentences
stringlengths
1
18.1k
label
stringclasses
76 values
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā
GR13
isī kāla meṃ dainika patroṃ kāeka svarūpa ubharā kiṃtu lokavāṇī aura navayuvaka jaise samṛddha samācārapatrabanda ho gaye
H
antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam
GSP31
tryadhvakoṭyasaṅgavabhāsena bodhisattvasamādhinā
K09
śivatattve tathā rudro vijñeyastu varānane
GR13
tat kasya hetoḥ
XX
cit
GV01
One who wanted to rule the Sangha and keep it under his own control might well leave orders about its future government
E
niśākāntakalā saṃhāradevī
GR13
janikartṛbhāve janmakriyāsvātantryānupapatteḥ
T07
yadi tarhi buddherekarūpopagrāhitvādabhedoṃ śasya
GSP33
aviṣahyam upāṃśudaṇḍena vā ghātayet
GS38
dūsarī ora sattārūrha dala kā ravaiyā bhī virodhī daloṃ ke pratisauhārdapūrṇa nahīṃ rahā aura sarakāra dvārā prāyaḥ virodhī daloṃ kī ucitamāṇagoṃ aura sūjhāvoṃ donoṃ kī upekṣā kī gayī
H
samaste prajñayā nāsti jñānavādi prabhākara
XX
citraścitrābhirūtibhiḥ
GV06
sragiti bhavati rasanavakayatiriyam
GK17
upasaṃkramya tasya pūjāṃ kariṣyāmaḥ
K12
pradhānād mahato bhāvo haṃkārasya tato pi ca
GR12
etacchāktapadāveśamasyānuvadañśāṃbhavapadasamāpattyā tanmayībhāvamāvirbhāvayati
GSP30
isakā pariṇāma yaha huā ki sāmānya janatāaṃgrejī śikṣā ke ina vidyālayoṃ ko bhāratīya yuvakoṃ ke lie hānikāraka samajhanelagī
H
vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe
GV01
navānupūrvavihārasamāpattayaḥ prajñāyante
K02
aṣṭāviṃśatiścāpyanye saṃjñeyapramukhāṇi ca
K12
hikamata ke anusārakamarakha dūsare darje ṭhaṇḍā tathā tīsare darje meṃ rūkhā hai
H
tato gramahiṣī rājño brahmadattasya bhūpateḥ
K14
atha khalu te śakrabrahmalokapālā bhagavataḥ pādau parivajyaivamāhuḥ
K10
prabhāte bhyudite sūrye tava bhartā mariṣyati
GP12
vahnyauṣṇayoriva sadā śliṣṭayościttakarmaṇoḥ dvayorekatarābhāve dvayameva vilīyate
GSP27
kaliṅgasenām āropya yantre bhūyo vihāyasā somaprabhā takṣaśilām ānināya svamandiram
GK21
naca vinigamakābhāvādvikalpaḥ
GSP28
pitṛdoṣaiś ca ye putraṃ na labhante dite śṛṇu
GP11
śam naḥ vātaḥ vātu śam naḥ tapatu sūryaḥ ahāni śam bhavantu naḥ śam rātrī prati dhīyatām śam uṣāḥ naḥ vi uchatu
GV00
āpako nāva kī kyā āvaśyakatā hai patthara para baiṭhakara nadīpāra kara jāie
H
dhanur viyati māhendraṃ nirguṇaṃ ca guṇiny abhāt
GP10
Gkv
K08
tadapyāha mithyājñānamadharmaśca saktihetuścyutistathā
GSP36
avyayatvaṃ tu syādeva
GS24
praveśitāḥ sattvā abhayapuram
K10
sa ya ityādyuktārtham
GV05
yas tu yasyādir antaś ca sa vai madhyaṃ ca tasya san
GP10
na ca jñāpanādanyā kriyā saṃbhavatīti gamakatvam
GSP29
ṣaḍvijñānakāyāḥ saṃskāraparibhāvitāḥ saṃskārapratyayam vijñānam ity ayam api pakṣo durghaṭita eva
T06
paśyati
T02
rathasvāaśvaisvinā yathā c
GSD37
tataḥ sarvatathāgatairvajraviśvo vajraviśva iti vajramahābhiṣekeṇābhiṣiktaḥ
K12
ataścittavivekasya sthāne vāgvivekāya sthānaṁ pradattam
T16
etasyāhnaḥ sūktāni
GV04
tadayuktam
T07
sākṣatāñjalenā tiṣṭhet
T02
kiṃ punaste devatā etamarthamārocayanti
K07
agre hi mārdavamanuprathayan sa dharmaṃ panthānamarthitumapāmpatitaḥ pratītaḥ
GSP33
kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate
GV01
iha subhūte bodhisattvo mahāsattva prathamacittotpādam upādāya kāyadauṣṭulyaṃ vāgdauṣṭulyaṃ
K05
te sarve bodhimārgeṣu bodhayitvā niyojitāḥ
K08
evaṃ dhūmādapyagniḥ tatpūrvakāla evānumīyeta
GSP29
There is the taking on of a practice that is painful in the present but yields pleasure in the future
E
yathāprāptaṃ hi kartavyam asaktena satā sadā
GSP35
vimokṣāsvabhāvatayā madhyato bodhisattvo nopaiti tat kasya hetoḥ
K02
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni
GSP31
sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā
K12
cittabahutvavargaḥ aṣṭaṣaṣṭitamaḥ
T07
bhāṣāoṃ kā aisā vyāpaka sarvekṣaṇa viśva ke kisī bhī deśa meṃ nahīṃ huā hai yaha grantha bhāgoṃ meṃ hai isameṃ sabhī bhāratīya bhāṣāoṃ tathā boliyoṃ ke vyākaraṇoṃ kā sodāharaṇa vivecana kiyā gayā hai vastutaḥ yaha bhāratīya ārya bhāṣāoṃ kā prāmāṇika itihāsa hai ī meṃ paiśācī bhāṣā se sambandhita tathā ī
H
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ
GE09
airāvataḥ puṇḍarīko vāmanaḥ kumudo ñjanaḥ
GS25
mchod sdong gzigs par bzhed par mthong ngo
T
gang pos smras pa dpon po ji snyam du sems
T
sañjīvako pi sodvegākāraṃ mandagatyā samāyāntaṃ tam udvīkṣya sādarataram uvācabho mitra
GK22
omitt tu
GSD37
anyadevāparaṃ ghoraṃ viviśur girigahvaram
GE09
He periodically hears agreeable sounds via the ear smells agreeable aromas via the nose tastes agreeable flavors via the tongue touches agreeable tactile sensations via the body
E
deśataḥ kālato nantā guṇānantyavivarjitā
GR14
nāntāḥ
T17
H
Hence the application of this quote to our textual passage signifies that the theorist conceives the world as identical with the self
E
śikṣeyer upasthāpayed vā
K01
re zhig skye rgui bdag mo chen moi tshig gi
T
saṃvāhanam apy upagūhanaprakāram ity eke manyante
GS39
atra paṅktibāhyaṃ kiñcillakhitam asti
GSP28
nyid kyis skyo ba skyes nas nags su gro bar
T
If the mind hasnt reached a state of onepointedness it isnt yet in concentration because the true heart is only one
E
atra caityanyaṁ me vartate
T02
tatrāgnerdevatātvādbhāvanāyāmevānvayo na tu taddhitopātte dravye
GSP28
katham ity āha pañceti
T02
satatam amarṣaḥ krodha eva dhūmaḥ yasya tādṛśena
GSP27
karau pārśve tatastābhyāṃ vikṣiptaṃ samprayojayet
GK18
And as for a person who is impure in his verbal behavior but pure in his bodily behavior how should one subdue hatred for him
E
lāsakolasake lāsyakāriṇyapi mayūrake
T17
gzhi de las sdig par gyur ba yang med do
T
sādhyānityātvasamānatvāt
T11
sa ca yadi svatantre cidrūpe bhāvadvayaṃ viśrāmyati tadopapadyate
GSP30
tatra tasmai kṣaṇāddūtīṃ tāṃ ceṭīṃ rājakanyakā haṃsāvalī sā vyasṛjaddattvā saṃdeśamīpsitam
GK21
mṛgaśirasi
K10
de khri bzang po las langs nas lag pa gnyis nas bzung ste
T
śūnyatāśūnyatāsvabhāvatayā pūrvāntato bodhisattvo nopaiti
K02
mi bzod pa
T
evañ ca samādhiṃ samāpanno nabhibhavanīyavajrādhiṣṭhānenādhiṣṭhāyedaṃ sarvadurgatipariśodhanarājanāmatathāgatahṛdayaṃ niścārayām āsa
K12
yasmān me dharṣitā patnī tvayā vāsava nirbhayam
GE09
satyam etan mayā proktaṃ na mithyeti prakalpaya
K14
It feels good to breathe that way
E
deśāntaropalabdhestu nairantaryeṇa janmanaḥ samānāparavastūnāṃ gatibhrāntiḥ pradīpavat
T04