sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
śīlapāramitāyāṃ na sthātavyam upalambhayogena
|
K02
|
puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt bhartāraṃ tam apaśyac ca mayūrīva navāmbudam
|
GK21
|
mthon po rnams ni mnyam par gyur to
|
T
|
athayāekaśatatamīsayajamānalokaḥ
|
GV02
|
kāṃgresapārṭī kī bhī kośiśa hai ki cunāva se ekasāla pahale yāni maī taka ummīdavāroṃ kī sūcī taya ho jāe keṃdrīya maṃtrimaṃḍala ke hāla ke pherabadala meṃ bhī kāṃgresa ne uttarapradeśa vidhāna sabhā cunāva ko dhyāna rakhate hue pichare varga aura muslima samudāya ko mahattva diyā
|
H
|
tasmin samaye pramāṇāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty apramāṇāny etānīti
|
K02
|
na śunyatāṃ cakṣurdhātunā yojayati
|
K07
|
ayaṃ keśavaḥ
|
GK20
|
paricita lagatā hū jaise kahīṃdekhā hai
|
H
|
gzhon nu ma la ltos shig
|
T
|
athāpi vedānāṃ garbhabhūto bhavatīty āhus
|
GV02
|
sajoṣasā varuṇo mitro aryamā
|
GV01
|
pitṛhā
|
GS24
|
ato lopaḥ paranimittakaḥ
|
GS24
|
naptyoḥ
|
GV01
|
tathā ca janakatvamajanakatvamiti
|
GSP33
|
tṛtīyadhyāne śikṣitavyaṃ caturthadhyāne śikṣitavyaṃ maitryāṃ śikṣitavyaṃ karuṇāyāṃ
|
K03
|
usa samaya uccatama nyāyālaya kī rāya meṃspaṣṭa kahā gayā thā ki go hatyā karanī hī hogī isa taraha kā ullekha kurāna meṃkahīṃ bhī nahīṃ hai
|
H
|
kṣatriya
|
GS24
|
iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā
|
GV
|
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
|
GE09
|
paścātpūrṇe tataḥ kāle martyaloke prajāyate
|
GP12
|
yathāyamasecanako rūpeṇākṣayabhogo nantaparicāro durgharṣo parājito navamṛdyaḥ
|
K09
|
atha śakras tatkarmātiśayavikhyāpanārthaṃ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāś ca devasabhāyāḥ kūṭāgārakarṇike
|
T09
|
The mind when unrestrained leads to great harm
|
E
|
paramārthataḥ sarvadharmāṇāmasiddhatvāt
|
T03
|
tad aparādhasaṃtaptāḥ prārthayann evam ādarāt
|
K14
|
START ChUp
|
GV05
|
That path the noble eightfold path was his first teaching and it was one of his last teachings as well
|
E
|
naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayopīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś
|
GS40
|
sampaśyantyutubhirjātam
|
GV03
|
medhāvī paṭupracāraḥ sarvaśāstrajñnaḥ sarvaśāstraviśāradaḥ sarvakalābhijñnaḥ
|
K10
|
ko sa lai rgyal po gsal rgyal khyod bod do
|
T
|
After a brief moment of silence the woman laughed and said she was satisfied with the answer
|
E
|
gītiprakaraṇam
|
GK17
|
vā śayyāsanaparityāgā vā gṛhavimānaparityāgā vā sarvopabhogaparityāgā vā
|
K09
|
oṃ kaṭuke kaṭukapattre subhage āsuri rakte raktavāsase
|
GV06
|
mukhaṃ bījasamutpattirnānārtharasasambhavā
|
GK18
|
te sarve pratibalās tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato ntarāyaṃ kartum
|
K03
|
tasyāmanuṣyā dvāraṃ vivṛṇvanti
|
K01
|
tatphalatvātpakṣādivacanānām
|
T11
|
droṇenābaddhakavaco rājā duryodhanas tadā
|
GE07
|
budhyitva dharmaprakṛtiṃ gaganaprakāśāṃ sarvatriyadhvanayamotarase asaṅgam
|
K09
|
sarvatra yāsti sarveṣāṃ yathoktānāṃ mahāmate
|
GR14
|
pratidūto pi gatvā sa lāṭadeśeśvarāya tam tasmai bhīmabhaṭāyādāllekhaṃ kṣattṛniveditaḥ
|
GK21
|
Faith based on reason and understanding the Buddha taught was more solid than unreasoned faith but neither could substitute for the direct knowledge of the regularity of the Dhamma and of Unbinding for only the experience of Unbinding was a guarantee of true knowledge
|
E
|
tadāprabhṛti tattīrthaṃ devatīrtham anuttamam
|
GP12
|
nāka meṃbirahora mahilāeṃ ābhūṣaṇa nahīṃ pahanatī haiṃ
|
H
|
tasyā mamaitadabhūt kiṃ nu khalvayaṃ puruṣa ātmanaivātmana evaṃrūpāṃ kāraṇāṃ kārayatīti
|
K05
|
athādhiṣavaṇe phalake upadadhāti
|
GV03
|
yathā indraḥ dyāvāpṛthivyoḥ yaśasvān yathā apaḥ oṣadhīṣu yaśasvatīḥ eva viśveṣu deveṣu vayam sarveṣu yaśasaḥ syāma
|
GV00
|
sdug bsngal mang po nyams su myong
|
T
|
cakṣurādiṣu tiṣṭhatsu tad āśritaṃ vijñānaṃ prabandhena gacchatīti na yujyate
|
T06
|
yanmahāyānakāraṇyūhasūtraṃ tvayā śrutam
|
K08
|
par grol bai ye shes nyid mthong bar gyur ro
|
T
|
śraddhābalena śīlena śrutatyāgabalena ca
|
T01
|
yatra na kasyacid dharmasyācayo vā upacayo vopalabhyate
|
K03
|
vyatītya lajjāṃ na tu dharmavaiśase surendratārthe py upasaṃhṛtaṃ manaḥ
|
T09
|
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
|
GE07
|
suptastrībālaśeṣāṃ tāṃ viveśojjayinīṃ ca saḥ gatvaiva saṃvṛtadvārāṃ suptaiḥ svalpaiś ca rakṣibhiḥ
|
GK21
|
tiṣṭhan kapivaras tatra hrade nāga ivābabhau
|
GE09
|
śrutamaṣṭākapālādi tadguṇo nāma vā stutiḥ
|
GSP28
|
svāmikarmaparikrayaḥ karmaṇas tadarthatvāt
|
GSP28
|
tena ca kāmopahṛtacetasā
|
GK22
|
na yasya kasyacit tṛtīyāsamāsasya
|
GS24
|
khyātāvadāne hi babhūva tasmin viśrambhadhṛṣṭapraṇayo rthivargaḥ
|
T09
|
nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ
|
GP12
|
kutaḥ iyaṃ prajñāpāramitā pañcānāṃ pāramitānām agryā ākhyāyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā anuttarā niruttarā asamasamā ākhyāyate
|
K05
|
These are termed the roots of what is skillful
|
E
|
khagatiśca na saṃdeho acirādapi sundara
|
GSP30
|
parantu bhāṣyāsammateyam
|
GS24
|
padanam
|
GK19
|
vi
|
T11
|
sila śira
|
T02
|
sahāyudhaṃ mātalisaṅgṛhītaṃ samārurohāśu sa lakṣmaṇāgrajaḥ
|
GSP33
|
sarve te ānanda prajñāpāramitāmāgamya ṣaṭsu pāramitāsu śikṣitāḥ
|
K05
|
paraśayyāsanodyānagṛhayānāni varjayet
|
GSD36
|
evaṃ sarvadharmā apyacintyā atulyāḥ
|
K05
|
SETUBANDHA
|
GK19
|
I explained that I had already been in the Northern region for quite a long time and felt that however things might turn out I would be able to take care of myself
|
E
|
dadarśa kāṃś cic ca punar virūpān
|
GE09
|
mahīmaṇḍalamapi daṣṭyotthāpanadaśāyāṃ girīṇāmitastato viśīrya patitatvādutkhātagiri
|
GK19
|
tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ
|
T04
|
bahvamedhyamayaṃ kāyamamedhyajamapīcchasi
|
K08
|
evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati
|
K05
|
tasyodhve tu punaḥ kṣobha saṃyogād rāvabījakam
|
GSP30
|
so pi mānasavegas tāṃs tatsakhīn gomukhādikān gṛhītvotpatya gaganaṃ dikṣu prāsthadanāsthayā
|
GK21
|
Thus above below all around everywhere in its entirety he keeps pervading the allencompassing cosmos with an awareness imbued with equanimity abundant expansive immeasurable without hostility without ill will
|
E
|
prayujyate
|
T16
|
anāhatā nadaty antar yā gaur dhāmni pare parā
|
GR13
|
But one who has fully known fully understood aversion delusion anger contempt who has detached his mind from it and let go of it is capable of putting an end to stress
|
E
|
svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru
|
GK21
|
vyāptāḥ krūratarācārairjvalitāḥ pārthivaśriyaḥ
|
T09
|
yo yuṣmākam utsahate pitāputrasamāgamaṃ draṣṭuṃ sa cīvarāṇi pratigṛhṇātu
|
K01
|
athaika ājyaṃ nirvapati
|
GV03
|
śāstroktamārgeṇa tu kṛto dharmahetutvāt svargakīrtijayānāṃ hetur bhavati
|
GSD36
|
sukhābhimāno duḥkhasya pratīkāre yathārthataḥ
|
T10
|
bhavanbhavadīyapādayor nivasann antara eva nirbhayaḥ
|
GR13
|
mitāṃ vā parāmarśadaśāṃ gataḥ tadṛśa eva sadā asau yenaiva svarūpeṇa jñāninā svātmā
|
GSP30
|
vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta
|
GS38
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.