sentences
stringlengths
1
18.1k
label
stringclasses
76 values
śīlapāramitāyāṃ na sthātavyam upalambhayogena
K02
puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt bhartāraṃ tam apaśyac ca mayūrīva navāmbudam
GK21
mthon po rnams ni mnyam par gyur to
T
athayāekaśatatamīsayajamānalokaḥ
GV02
kāṃgresapārṭī kī bhī kośiśa hai ki cunāva se ekasāla pahale yāni maī taka ummīdavāroṃ kī sūcī taya ho jāe keṃdrīya maṃtrimaṃḍala ke hāla ke pherabadala meṃ bhī kāṃgresa ne uttarapradeśa vidhāna sabhā cunāva ko dhyāna rakhate hue pichare varga aura muslima samudāya ko mahattva diyā
H
tasmin samaye pramāṇāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayaty apramāṇāny etānīti
K02
na śunyatāṃ cakṣurdhātunā yojayati
K07
ayaṃ keśavaḥ
GK20
paricita lagatā hū jaise kahīṃdekhā hai
H
gzhon nu ma la ltos shig
T
athāpi vedānāṃ garbhabhūto bhavatīty āhus
GV02
sajoṣasā varuṇo mitro aryamā
GV01
pitṛhā
GS24
ato lopaḥ paranimittakaḥ
GS24
naptyoḥ
GV01
tathā ca janakatvamajanakatvamiti
GSP33
tṛtīyadhyāne śikṣitavyaṃ caturthadhyāne śikṣitavyaṃ maitryāṃ śikṣitavyaṃ karuṇāyāṃ
K03
usa samaya uccatama nyāyālaya kī rāya meṃspaṣṭa kahā gayā thā ki go hatyā karanī hī hogī isa taraha kā ullekha kurāna meṃkahīṃ bhī nahīṃ hai
H
kṣatriya
GS24
iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā
GV
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
GE09
paścātpūrṇe tataḥ kāle martyaloke prajāyate
GP12
yathāyamasecanako rūpeṇākṣayabhogo nantaparicāro durgharṣo parājito navamṛdyaḥ
K09
atha śakras tatkarmātiśayavikhyāpanārthaṃ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāś ca devasabhāyāḥ kūṭāgārakarṇike
T09
The mind when unrestrained leads to great harm
E
paramārthataḥ sarvadharmāṇāmasiddhatvāt
T03
tad aparādhasaṃtaptāḥ prārthayann evam ādarāt
K14
START ChUp
GV05
That path the noble eightfold path was his first teaching and it was one of his last teachings as well
E
naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayopīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś
GS40
sampaśyantyutubhirjātam
GV03
medhāvī paṭupracāraḥ sarvaśāstrajñnaḥ sarvaśāstraviśāradaḥ sarvakalābhijñnaḥ
K10
ko sa lai rgyal po gsal rgyal khyod bod do
T
After a brief moment of silence the woman laughed and said she was satisfied with the answer
E
gītiprakaraṇam
GK17
vā śayyāsanaparityāgā vā gṛhavimānaparityāgā vā sarvopabhogaparityāgā vā
K09
oṃ kaṭuke kaṭukapattre subhage āsuri rakte raktavāsase
GV06
mukhaṃ bījasamutpattirnānārtharasasambhavā
GK18
te sarve pratibalās tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato ntarāyaṃ kartum
K03
tasyāmanuṣyā dvāraṃ vivṛṇvanti
K01
tatphalatvātpakṣādivacanānām
T11
droṇenābaddhakavaco rājā duryodhanas tadā
GE07
budhyitva dharmaprakṛtiṃ gaganaprakāśāṃ sarvatriyadhvanayamotarase asaṅgam
K09
sarvatra yāsti sarveṣāṃ yathoktānāṃ mahāmate
GR14
pratidūto pi gatvā sa lāṭadeśeśvarāya tam tasmai bhīmabhaṭāyādāllekhaṃ kṣattṛniveditaḥ
GK21
Faith based on reason and understanding the Buddha taught was more solid than unreasoned faith but neither could substitute for the direct knowledge of the regularity of the Dhamma and of Unbinding for only the experience of Unbinding was a guarantee of true knowledge
E
tadāprabhṛti tattīrthaṃ devatīrtham anuttamam
GP12
nāka meṃbirahora mahilāeṃ ābhūṣaṇa nahīṃ pahanatī haiṃ
H
tasyā mamaitadabhūt kiṃ nu khalvayaṃ puruṣa ātmanaivātmana evaṃrūpāṃ kāraṇāṃ kārayatīti
K05
athādhiṣavaṇe phalake upadadhāti
GV03
yathā indraḥ dyāvāpṛthivyoḥ yaśasvān yathā apaḥ oṣadhīṣu yaśasvatīḥ eva viśveṣu deveṣu vayam sarveṣu yaśasaḥ syāma
GV00
sdug bsngal mang po nyams su myong
T
cakṣurādiṣu tiṣṭhatsu tad āśritaṃ vijñānaṃ prabandhena gacchatīti na yujyate
T06
yanmahāyānakāraṇyūhasūtraṃ tvayā śrutam
K08
par grol bai ye shes nyid mthong bar gyur ro
T
śraddhābalena śīlena śrutatyāgabalena ca
T01
yatra na kasyacid dharmasyācayo vā upacayo vopalabhyate
K03
vyatītya lajjāṃ na tu dharmavaiśase surendratārthe py upasaṃhṛtaṃ manaḥ
T09
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
GE07
suptastrībālaśeṣāṃ tāṃ viveśojjayinīṃ ca saḥ gatvaiva saṃvṛtadvārāṃ suptaiḥ svalpaiś ca rakṣibhiḥ
GK21
tiṣṭhan kapivaras tatra hrade nāga ivābabhau
GE09
śrutamaṣṭākapālādi tadguṇo nāma vā stutiḥ
GSP28
svāmikarmaparikrayaḥ karmaṇas tadarthatvāt
GSP28
tena ca kāmopahṛtacetasā
GK22
na yasya kasyacit tṛtīyāsamāsasya
GS24
khyātāvadāne hi babhūva tasmin viśrambhadhṛṣṭapraṇayo rthivargaḥ
T09
nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ
GP12
kutaḥ iyaṃ prajñāpāramitā pañcānāṃ pāramitānām agryā ākhyāyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā anuttarā niruttarā asamasamā ākhyāyate
K05
These are termed the roots of what is skillful
E
khagatiśca na saṃdeho acirādapi sundara
GSP30
parantu bhāṣyāsammateyam
GS24
padanam
GK19
vi
T11
sila śira
T02
sahāyudhaṃ mātalisaṅgṛhītaṃ samārurohāśu sa lakṣmaṇāgrajaḥ
GSP33
sarve te ānanda prajñāpāramitāmāgamya ṣaṭsu pāramitāsu śikṣitāḥ
K05
paraśayyāsanodyānagṛhayānāni varjayet
GSD36
evaṃ sarvadharmā apyacintyā atulyāḥ
K05
SETUBANDHA
GK19
I explained that I had already been in the Northern region for quite a long time and felt that however things might turn out I would be able to take care of myself
E
dadarśa kāṃś cic ca punar virūpān
GE09
mahīmaṇḍalamapi daṣṭyotthāpanadaśāyāṃ girīṇāmitastato viśīrya patitatvādutkhātagiri
GK19
tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ
T04
bahvamedhyamayaṃ kāyamamedhyajamapīcchasi
K08
evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati
K05
tasyodhve tu punaḥ kṣobha saṃyogād rāvabījakam
GSP30
so pi mānasavegas tāṃs tatsakhīn gomukhādikān gṛhītvotpatya gaganaṃ dikṣu prāsthadanāsthayā
GK21
Thus above below all around everywhere in its entirety he keeps pervading the allencompassing cosmos with an awareness imbued with equanimity abundant expansive immeasurable without hostility without ill will
E
prayujyate
T16
anāhatā nadaty antar yā gaur dhāmni pare parā
GR13
But one who has fully known fully understood aversion delusion anger contempt who has detached his mind from it and let go of it is capable of putting an end to stress
E
svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru
GK21
vyāptāḥ krūratarācārairjvalitāḥ pārthivaśriyaḥ
T09
yo yuṣmākam utsahate pitāputrasamāgamaṃ draṣṭuṃ sa cīvarāṇi pratigṛhṇātu
K01
athaika ājyaṃ nirvapati
GV03
śāstroktamārgeṇa tu kṛto dharmahetutvāt svargakīrtijayānāṃ hetur bhavati
GSD36
sukhābhimāno duḥkhasya pratīkāre yathārthataḥ
T10
bhavanbhavadīyapādayor nivasann antara eva nirbhayaḥ
GR13
mitāṃ vā parāmarśadaśāṃ gataḥ tadṛśa eva sadā asau yenaiva svarūpeṇa jñāninā svātmā
GSP30
vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta
GS38