sentences
stringlengths
1
18.1k
label
stringclasses
76 values
āvṛtam
GV01
idhara āṃdolana thā ki janasamūha umarakara usameṃbaha rahā thā aura premacanda mādhurī ke mādhyama se sāhitya ko navacetanā kā hārapahanā rahe the
H
Does the mind leave its home base say in the head to go there or does the other part have to be brought into the head
E
while it is I who am red in love it is you whose movement is
GK16
agacadyanmṛdiyaṃ tadyadāposau tanmṛdaścāpāṃ ca mahāvīrāḥ kṛtā bhavanti tenaivainametadrasena samardhayati kṛtsnaṃ karoti tasmādāha devī dyāvāpṛthivī iti makhasya vāmadya śiro rādhyāsamiti yajño vai makho yajñasya vāmadya śiro rādhyāsamityevaitadāha devayajane pṛthivyā iti devayajane hi pṛthivyai sambharati
GV03
nirūpyamāṇayautakayogyamātaṅgaturahgataraṅgitāṅganam
GK19
GS24
tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim
GK21
smṛtyupasthānasamyakprahāṇarddhipādāpramāṇāviparyāsā amuktāḥ
K06
nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matiḥ
GP10
yadā vai śraddadhāty atha manute nāśraddadhan manute śraddadhad eva manute śraddhā tv eva vijijñāsitavyeti śraddhāṃ bhagavo vijijñāsa iti āstikyabuddhiḥ śraddhā iti cchāndogyopaniṣadi saptamādhyāyasyaikonaviṃśaḥ khaṇḍaḥ
GV05
And who is the individual who practices for the benefit of others but not for hisher own There is the case where a certain individual doesnt practice for the subduing of passion within himherself but encourages others in the subduing of passion heshe doesnt practice for the subduing of aversion within himherself but encourages others in the subduing of aversion heshe doesnt practice for the subduing of delusion within himherself but encourages others in the subduing of delusion
E
avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā durāsado durviṣaha āsanno pi vidūravat naivābhibhavituṃ śakyo venāraṇyutthito nalaḥ
GP10
anyathā śayana kuru iti kathāṃ śrutvā prabhāvatī suptā iti śukasaptatau tripañcāśattamo kathā START Suk athātivāhya dinaṃ prabhāvatī gamanotsukā punaḥ śukaṃ pṛcchati sa prāha ko doṣo gamyatāṃ devi yādi tvaṃ vetsi bhāṣitum dūtena bhāṣitaṃ yadvadviṣame nṛpateḥ puraḥ
GK21
ltung ba byung bai gzhi nas bslang ba spyad lags pa la zhag drug gi mgu bar bgyi ba stsol bar mdzad na tshe dang ldan pa gang dag dge slong char ka di ched du bsam ste khu ba phyung ba las gyur pai dge dun lhag mai ltung ba byung ba zla ba phyed bcabs pai spo
T
duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣaḥ
GSP34
na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā iti saṃskārān samanupaśyati na saṃskṛtā iti nāsaṃskṛtā iti notpannā iti nānutpannā iti na niruddhā iti nāniruddhā iti na viviktā iti nāviviktā iti
K03
autpa lai rtsa ba sbyor ba la brtson par gnas so
T
retogarbhaṃ kaviṃ dṛṣṭvā ṛṣipatnyo spṛhan mune saptarṣīṇām ṛtusnātāṃ varjayitvā tv arundhatīm tāsu garbhaḥ samabhavat ṣaṭsu strīṣu tadāgnitaḥ tapyamānās tu śobhiṣṭhā ṛtusnātās tu tā mune kiṃ kurmaḥ kva nu gacchāmaḥ kiṃ kṛtvā sukṛtaṃ bhavet
GP11
hā rāvo hṛdaye viyogikulajākāmābhilāṣāyate vaidehīvirahajvaro raghupaterāpākatāpāyate asramajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane draṣṭavyaṃ paridṛṣṭaṃ tatkaiśoraṃ vrajastrībhiḥ asrasrotastaraṅgabhramiṣu taralitā māṃsapaṅke luṭhantaḥ sthūlāsthigranthibhaṅgairdhavalabisalatāgrāsamākalpayantaḥ
GK22
Some people need to remind themselves constantly that they deserve happiness we all deserve it but if we dont believe it we will constantly find ways to punish ourselves and we will end up punishing others in subtle or blatant ways as well
E
ina cāroṃśeraniyoṃ ne āga kī lapaṭeṃ dekhīṃ aura ḍarakara bhāga gayīṃ
H
tāsāṃ kliṣṭatvāviśeṣe py āp lambanākārabhedād bhedapradarśanārthaṃ punar apy āha satkāyadṛṣṭir antagrāhadṛṣṭir iti vistaraḥ nsīdatīti sat cayaḥ kāyaḥ vinaśvare saṅghāte iyaṃ dṛṣṭir nātmani nātmīye ceti jñāpitaṃ bhavati ātmā hi nityaś caikaś cātmavādibhir abhyupagamyate
T06
di lta pho brang du phyin nas nga rga ba
T
puruṣārthajñānamidam
GSP31
tatredamucyate nityaṃ ca so yukto upāyakauśalyatha bodhipīṭake nirmānatāyāśca śvacittasādṛśo sarve ca sattveṣu ni tuṣṭaśca lābhena saddhārmikena ājivaśuddho sthita āryavaṃśe paraṃ ca nāpattiṣu codayanto skhalita na gaveṣamāno
K08
Suppose that corn had ripened and the watchman was heedless
E
vidhvaṃseta vidīryetaivaṃ vidadhvaṃsurityarthaḥ
GV05
And furthermore with the abandoning of pleasure and stress as with the earlier disappearance of elation and distress he enters and remains in the fourth jhana purity of equanimity and mindfulness neitherpleasure nor stress
E
unhī ke ādhāra para gāṃdhījī kenetṛtva meṃ hamane svatantratā prāpta kī gāṃdhījī ne dakṣiṇa aphrīkā meṃ kaī anya prayoga bhī kiye unhoṃne sādagīaura svāvalambana ko pramukhatā dī unhoṃne svāvalambana ke kaī prayogakiye jaise apanā bhojana svayaṃ banānā apane vastra svayaṃ dhonā aura svayaṃ hīuna para istrī karanā apane ghara kī nāliyā va pākhāne sāpha karanā ādiādi
H
putrān dvādaśa yān āha nṝṇāṃ svāyaṃbhuvo manuḥ
GSD36
caturthenākṣayatā ityeṣāṃ guṇacatuṣṭayamebhiḥ ślokairveditavyam
T06
yaḥ paṭhet prāyaśo dhīmān devyā bhaktisamanvitaḥ
K12
gnas sbyin par bya
T
na prajñāsyate evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati
K03
snying rje dang ldan pai snying gis rgyags sbyin ma la brtag par brtsams pa dang
T
You cant skip straight from unskillful participation to the ultimate skill of learning how to open up to the Deathless
E
tadubhayorvā na mucyate
T06
katham
GK20
dvādaśākṣaramantreṇa pūjayet susamāhitaḥ
GP11
gi dge dun gdugs tshod gsol zin nas gshegs par
T
pravācyaṃ śaśvadhā vīryaṃ tadindrasya karma yadahiṃvivṛścat
GV01
adyotiṣṭa
T02
ato jñāyate nāsti pāramārthikaḥ pṛthak caitasikadharma iti
T07
eṣā sambhāvanā yāvanna gauraveṇa gṛhyate
T02
indiryāśritaṃ yat jñānaṃ tat pratyakṣam
T11
usanesocā vaha usase kahegī āpa to kala cale hī gaye
H
gārhasthyam asvāsthyam ivāvadhūya kaṃ cid vanaprastham alaṃcakāra sa tatra niḥsaṅgatayā tayā ca prajñāvadātena śamena caiva pratyādideśeva kukāryasaṅgād viśliṣṭaśiṣṭopaśamaṃ nṛlokam maitrīmayena praśamena tasya visyandinevānuparītacittāḥ
T09
dṛṣṭiviśuddhis tathādṛṣṭeś ca yoniśaḥ pradhānam saṃvejanīyeṣu dharmeṣu saṃvegaḥ tathāsaṃvignasya ca yoniśaḥ pradhānaṃ asaṃtuṣṭiḥ kuśaleṣu dharmeṣu aprativāṇiś ca prahāṇe śamathaś ca vipaśyanā ca vidyā ca vimuktiś ca EĀTrip dve jñāne śaikṣasya bahukare bhavataḥ
XX
gāyata
GV01
sudhāsakhīṃ dideśāsmai dṛśaṃ kuśalavṛtikām sa śāsturdarśanenaiva saṃmohatimitojjhita babhāse suryakiraṇaprabuddhakamalopamaḥ bhagavān vidadhe tasya tataḥ saddharmadeśanām yayā dharmamayaṃ cakṣurakṣuṇṇālokamudyayau
T09
viṣṭaraṃ pādyamarghyamācamanīyaṃ madhuparko gaurityeteṣāṃ tristrirekaikaṃ vedayanteāśvagṛ ityāśvalāyanaḥ tatra yatra deśe smai apacitiṃ kurvanti bāndhavāḥ tatra tairdatte kūrce upaviśati yathāpurastādupanayaneācāryaḥ kūrca prattamupādāyodagagraṃ nidhāya tasmin rāṣṭrabhṛdasītyanenopaviśatītyarthaḥ
GV06
iti strīsaṅgārthaṃ bahuvidhavikalpāndhamanasaḥ śarīraṃ randhrekṣī pratidinam anaṅgaḥ kraśayati
T09
di ltar rmongs pas nye bar bstan pa ni sbyin la
T
yadyapi śabdavṛttenānumānavyutpattiviṣayasya prakaraṇavyāpārasya prādhānyaṃ tathāpi vastuvṛttena vyutpattereva pradhānatā tasyāstatsādhyatvāt itarasya ca tadupāyatvenāpradhānatvāt tasmādanumānavyutpatti reva prayojanatayā pratīyate na prakaraṇavyāpāra iti
T11
ānāyya bālakaṃ rājā kāryaṃ tasmai nyavedayat
GP11
gautama nitya gāyatrī kī prārthanā karate the ataḥ unheṃ koī kaṣṭa nahīṃ thā
H
However to attain the highest level Arahantship the eight noble factors must converge together with two more right knowledge and right release
E
tantuvāyo daśapalaṃ dadyād ekapalādhikam
GSD36
mukhacandraṃ cumbati ityatra cumbanaṃ mukhasyānukūlamityupamāyāḥ sādhakam
GK16
pādaraśmiparipācitāścyutā devalokamupayānti mānavāḥ dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā śāsamānu jaga dharmacaryayā dharmasvāmi praṇamāmi nāyakam maitra varma smṛti khaḍgamuttamaṃ śīla cāpamiṣu prajñupāyataḥ yena kleśaripavo vighātitāṃ jātimṛtyubhavatṛṣṇavardhakāḥ
K08
Freed from this great plane of deprivation is the individual consummate in view who discerns as it has come to be that This is stress This is the origination of stress This is the cessation of stress This is the path of practice leading to the cessation of stress
E
Give them up
E
gambhīrajñānānugato bhavatī imu yaḥ samādhi naru dhārayatī
K10
māyā tvaṃ bhairavīśaktinīyakī pīṭhapañcake
GSP30
i samānajayāj jvalanam ii jitasamānas tejasa upadhmānaṃ kṛtvā jvalayati iii śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram iv sarvaśrotrāṇām ākāśaṃ pratiṣṭhā sarvaśabdānāṃ ca yathoktam tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti tac caitad ākāśasya liṅgam
GSP34
jaba kabhī apekṣita māṃga ā paratī hai yā kisī aciṃtita se kaṣṭa āparatā hai usa samaya ve usakā mukābalā karane ke yogya siddha nahīṃ hote
H
hatā durjanabhuktā śrīr hatā veśyā hṛtā hriyā
GSP35
saddharmapratikṣepāvaraṇāvṛtāṃś ca sattvān mā
K07
unakā viṣaya kṣetra saṃpūrṇa vanaspati śāstra thā isameṃ paudhoṃ kejīvaśmoṃ kā adhyayana hotā hai jo koyaloṃ aura paiṭroliyama jaisī khanija saṃpattikī jānakārī ke lie mahatvapūrṇa hai
H
Look into that as well
E
svayaṃ vidyābdhipāraś ca sarvavādimadāpahaḥ iti sa sabhiko dhyātvā vārāṇasyāṃ jināśrame mṛgadāve bhraman gatvā samīkṣya samupācarat tatra sabhāsanāsīnaṃ sarvalokasamāvṛtaṃ dadarśa sa munīndraṃ taṃ pūrṇendum iva bhāskaraṃ
T17
By getting rid of anguish by the going down of his former pleasures and sorrows he enters and abides in the fourth meditation which has neither anguish nor joy and which is entirely purified by equanimity and mindfulness Brahman such is my instruction for those monks who are learners who perfection being not yet attained dwell longing for the incomparable security from the bonds
E
nānāduṣkarakārikā bhagavatī saṃsārasaṃdarśikā tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā yāṃ loke pravadanti sādhumatayaḥ kṣetraṃ paraṃ prāṇināṃ daivāveśavaśādakāryagurukastasyā jananyā mahat sādho prāskhalayaṃ śiraḥpraharaṇaṃ pādena pāpāśayas tenedaṃ jvalitānalaṃ śirasi me cakraṃ bhramatyāyasam
K10
te sarve pi mayoddhṛtya saṃpreṣitāḥ sukhāvatīm
K08
upagīyamānā gandharvair apsarobhir alaṃkṛtāḥ
GP11
na tatra deśyā upacārāḥp
GS39
narapatijanatābhiḥ pūjyate asau sadaiva
GS41
kṛṣṇaśaktyabhidhāno tra paribhūtaḥ svagotrajaiḥ
GK21
hṛtvā vivekasarvasvam ekāntam avapothitaḥ vaiṣṇavena prasādena svasamutthena cāruṇā idānīṃ svaṃ parijñāya mayaiṣa paripothitaḥ ahaṅkārapiśāco yaṃ śarīratarukoṭarāt parāvabodhamantreṇa mayedānīm apākṛtaḥ nirahaṅkārayakṣo yaṃ maccharīramahādrumaḥ
GSP27
svargato bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ
GE07
I tell you What is given to one who has abandoned these five factors and is endowed with these five bears great fruit
E
tasmin mudite sati
GSP35
gātrastambhaḥ śarīraniścalatā
GK19
kalpārṇavānapi sanāmasamudrasaṃkhyān saṃjñodadhīn jagatāṃ vidarśayasi kṣaṇena diśatāsu yāvata tu sattvacyutopapādā ye rūpiṇāmapi ca saṃjñiasaṃjñināṃ ca vyavahārasatyanaya otaramāṇā teṣāṃ mārgaṃ vidarśya varabodhipathe praṇesi vairocanapraṇidhijālakulāt prasṛtā prabhūtasarvasugataikasamucchrayācca
K09
Youve worn it down too much in one spot
E
durbalādhyāśayānāṃ sattvānāṃ bodhisattvabalapāramitāviśuddhaye dharmaṃ deśayāmi
K09
And how Ananda is a bhikkhu an island unto himself a refuge unto himself seeking no external refuge with the Dhamma as his island the Dhamma as his refuge seeking no other refuge When he dwells contemplating the body in the body earnestly clearly comprehending and mindfully after having overcome desire and sorrow in regard to the world when he dwells contemplating feelings in feelings the mind in the mind and mental objects in mental objects earnestly clearly comprehending and mindfully after having overcome desire and sorrow in regard to the world then truly he is an island unto himself a refuge unto himself seeking no external refuge having the Dhamma as his island the Dhamma as his refuge seeking no other refuge
E
tadyathā māhendrasya stotraṃ pratyabhiṣicyataityavābhiṣecanīyasya mādhyandina savanamāhendra stotrakālavidheranekārthatvamevaṃ tiṣṭhantaṃ paśuṃ prati prayajantotyādiṣvapi yojanīyam
GSP28
des dbang du bya bai la du zhig grags dzin ma la bskur ba dang
T
kalyotthānaparā nityaṃ guruśuśrūṣaṇe ratā
GK22
āja paścima nahīṃ re pūrabanadī tarapha calanā hai
H
ko sa lai rgyal po gsal rgyal khyod bod do
T
isa prakāra ye rāma ke sīdhe pūrva puruṣa ho gaye haiṃ tathā inake samayoṃ serāma ka samaya meṃ kāphī antara para gayā hai
H
nīlasyandā nīlapuṣpī nīlākhyā girikarṇikā tilvakaḥ śikharī śveta tvak tirīṭo bṛhacchadaḥ kampillako rañjanako recano raktacūrṇakaḥ bastāntrī vṛṣagandhākhyā meṣāntrī vṛṣapattrikā ghanabhūrirasas tv ikṣuḥ guḍamūlo sipattrakaḥ
GS40
kūrmaunnatau ca caraṇau manujeśvarasya
GS41
de rnams kyis smras pa
T
atho viśvakarmaṇe
GV03
teaṣṭaakṣarāḥprāyeṇa
GV06
vibandhāstrayaḥ
T06