sentences
stringlengths
1
18.1k
label
stringclasses
76 values
lambanaṃ sa yayau vyomnā deśaṃ kātyāyanaḥ param
T09
viprā yajñeṣu
GV01
yayāca devān iti viprayogataḥ
T13
na śīlavantasya malaṃ
K08
kaimomilā yā īṃ saptāha meṃ eka bārakrodha yā upamāna ke duṣpariṇāma dūsare logoṃ kī pratikriyā se cintita honā
H
eka bāta rājyapāla mahodaya ke abhibhāṣaṇa meṃ kahī gaī hai ki rājanaitika sthiratā āīhai
H
kiñcehaivālekārthasaṃkule santo bhavantojñānadīrghanidrāmohitāḥ santaḥ kathañcidiva brahmatattvamātmatvenātha vidmo vijānīmaḥ
GV05
saṃskārān sarvākārajñatāpratisaṃyuktena cittena duḥkhā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena duḥkham iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam
K03
anyaarthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho anarthaanubandhaḥp
GS39
For one who loves feeling For one who loves perception For one who loves fabrications For one who loves consciousness who is fond of consciousness who cherishes consciousness who does not know or see as it actually is present the cessation of consciousness there occurs the thought The Tathagata exists after death or The Tathagata does not exist after death or The Tathagata both exists and does not exist after death or The Tathagata neither exists nor does not exist after death
E
vajramālāmahāyogataṃtre
T02
āgatya vājy adhvānam sarvā mṛdho vidhūnute agnim sadhasthe mahati cakṣuṣā ni cikīṣate ākramya vājin pṛthivīm agnim iccha rucā tvam bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣam samudro yoniḥ vikhyāya cakṣuṣā tvam abhi tiṣṭha pṛtanyataḥ
GV
sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham
GP10
atha bodhisattvastumulaṃ tadrājabalamanilajavākalitamivārṇavajalamanibhṛtakalakalārāvamabhipatadālokyāśanivarṣeṇeva samantato vikīryamāṇaṃ taruvaraṃ śaraloṣṭadaṇḍaśastravarṣeṇa bhayavirasavirāvamātraparāyaṇaṃ ca vikṛtadīnamukhamunmukhaṃ vānaragaṇamavekṣya mahatyā karuṇayā samākramyamāṇacetāstyaktaviṣādadainyasaṃtrāsaḥ
T09
START BrhUp brahma jñapayiṣyāmiiti prastutam tatra yato jagajjātaṃ yanmayaṃ yasmiṃśca līyate tadekaṃ brahmeti jñāpitam kimātmakaṃ punastajjagajjāyate līyate ca pañcabhūtātmakam bhūtāni ca nāmarūpātmakāni nāmarūpe satyamiti hyuktam tasya satyasya pañcabhūtātmakasya satyaṃ brahma
GV05
etāni havīṃṣi nirupyante na vai kāmānāmatiriktamasti yadvai kiṃ ca paśupuroḍāśamanu havirnirupyate paśāveva sa madhyato medho dhīyata ubhayāni nirvapatyadhvarasya cāgneścādhvarasya pūrvamathāgnestasyokto bandhuruccaiḥ paśupuroḍāśo bhavatyupāṃśvetānīṣṭirhyanubrūhi preṣyeti
GV03
ettiaṃ pi dāva mama bahiṇiāṇurūvaṃ bhodu
GK20
bhavanto haṃ vaṇigvṛttivyavahāropajīvikaḥ
K08
de nas tshe dang ldan pa sha rii bus mos pai ting nge dzin la snyoms par zhugs te dmyal ba de thams cad chus bkang nas tshe dang ldan pa mou dgal gyi bu chen pos smras pa lhas byin gang yin pa de tshur shog lhas byin brgya stong phrag du ma ongs nas
T
tayor abhinnatāpatter bhede bhedas tayor api
GR12
āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyaḥ
GP11
sūṭakesa uṭhāne lagatā hai rāma nahīṃ nahīṃ tū ṭhahara maiṃ calā jāūṃgā haṃsa phira kyā huā maiṃ bāhira musāphirakhāne se lauṭa āūṃgā māḥ tū kyā karegā beṭā hama jo jā rahe haiṃ haṃsa tuma loga baiṭho maiṃ chora āūṃgā rāma nahīṃ tujhe nahīṃ jānā haṃsa yahā baiṭhā batā maiṃ kyā karuṃgā rāma jo bhī karegā kahanā mānate haiṃ ṭhahara tū acchā phira se hātha milātāhai jarura ānā daulata ko maiṃ likha dūṃgā acchā kahakara jātā hai haṃsa gussese hātha uchālatā hai bāhara cale jāte haiṃ palabhara bāda rāma akelā lauṭakara ātāhai rāma maiṃ tujhe kevala eka choṭīsī bāta kahane āyā hūṃ rukakara jīvana meṃkhuda itanī pīrā aura nirāśā hai ki vahī kāphī hai usako barhāvā dene se tosabhī kā jīnā dūbhara ho jātā hai manuṣya kā sabase barā pharja yahī hai ki vaha samājameṃ khuśī aura pyāra barhāne kī kośiśa kare tāki hamāre ye janmajātaduḥkha haṃsakhela kara kaṭa jāyeṃ acchā tuma isa para socanā jarura karanā jomana cāhe snigghatā se hātha milākara vicāramagna calā jātā hai mā bāhara se hī qaṣṇā arī o qaṣṇā qaṣṇā ūpara se kyā hai mā mā haṃsa bhaiyā ā gayā hai beṭī dūdha ṭhaṃḍā karake de de qaṣṇā ātī hūṃ haṃsa gusse se le lūṃgā maiṃ apane āpa mujhe patā hai dūdha kā haṃsa vahīkharā raha jātā hai phira bāhara ko jāne lagatā hai parantu daravāje ke pāsa jākaralauṭa ātā hai phira jātā hai aṃta meṃ ākara cārapāī para baiṭha jātā hai aura apanāsara pakara letā hai haṃsa svagata isane merā galā daboca rakhā hai apanī gardana aura chātī para hāthapheratā hai aura lambelambe sāṃsa choratā hai kyā
H
strītve pi bodhisattvaś chittvā māṃsaṃ dadau nijād dehāt
T09
bhedapratipattinindāṃ ca nābhyadhāsyat eṣa nityo mahimā brāhmaṇasya
GSP33
saṃskṛta aṃgrejī hiṃdī paṃjābī aura urdū bhāṣāoṃ ke marmajña bhagata siṃha kuśala anuvādaka bhī the
H
naśyaty eva na sandehas tasmād udyamavān bhava
GSP35
paścimakṣaṇamantareṇa prathamakṣaṇasya dāhe sāmarthyāt pratyekamasāmarthye rthādubhayorabhyupagatasāmarthyasyāhatyapratipādanārthaṃ punarapi praśnayannāha tatkiṃ manyase subhūte pi nu sā varttirdagdheti abhyupagatārthasyānyathākartumaśakyatvādāha
T03
bcom ldan das grong khyer du gshegs pa na di dag dang
T
tvattaḥ paścād ahaṃ pādau prakṣālayāmi sāṃprataṃ
K14
pravāse gatvā caurabhayamudakabhayaṃ gamane vighnaṃ na bhavati
GV06
One who after pondering with a modicum of discernment has accepted that these phenomena are this way is called a Dhammafollower one who has entered the orderliness of rightness entered the plane of people of integrity transcended the plane of the runofthemill
E
bhīgī palakeṃ se rāja babbara ko bhī pahacāna milī
H
vijñaptaṃ vā vihīnam iti
T07
tatra tena praviśyaiva nikṣipte dakṣiṇe pade
T09
ityādiśrutau rājyaśabdagatapratyayasthākārasyodātta svaratvopalaṃbhāt yakpratyayāntataiva yuktā
GSP28
sarve lokādhipāś cāpi sasainyaparivārakāḥ rājāno rājamātrāś ca brāhmaṇāś ca mahājanāḥ maṃtriṇo śreṣṭhinaś cāpi sārthavāhāś ca paurikāḥ ṛṣayo yoginaś cāpi yatayo brahmacāriṇaḥ evam anye pi lokāś ca parivṛtya samaṃtataḥ
K14
rudrāsaḥ sudītibhiḥ iṣā naḥ adya ā gat a puruspṛhaḥ yajñam ā sobharīyavaḥ vidma hi rudriyāṇām śuṣmam ugram marutām śamīvatām viṣṇoḥ eṣasya mīḷhuṣām vi dvīpāni pāpatan tiṣṭhat
GV01
kramapravṛṣṭatārā ca glānā dṛṣṭistu sā smṛtā
GK18
akuleśvaradevasya yathā tiṣṭhati vigrahe
GR13
gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca tdṛdādikaṃ nava śaktyo rudracaṇḍā pracaṇḍayā caṇḍogrā caṇḍanāyikā caṇḍā caṇḍavatī kramāt caṇārūpā caṇḍikākhyā durgedurge tha rakṣiṇi
GP12
nā hī unakā koī atā patā use mila sakatā hai sandeśā lāye bhī to kauna vaise usane kahā thā to unase memasāba kabhī isa śahara meṃ ānā ho jāye to isagarība kalā ko mata bhūlanā yaha merā patā rakha leṃ mema sāhaba merī mā āpako jarūramere ghara para pahuṃcā degī
H
yaṃ baddhvā puruṣā nityaṃ samayajñā bhavanti ha
K12
PB aṅgirasaḥ svargaṃ lokam āyaṃs teṣāṃ haviṣmāṃś ca haviṣkṛc cāṅgirasāv
GV02
bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
GE09
In the meantime the law of karma would guarantee that in the long run they would not be getting away with anything at all
E
prajācāraviparyāsān nākṣamiṣṭa puraṃ phaṇī
GK23
viṣṇoḥ prajñaptirevaikā śabderetairudīryate
GSP36
pravara pariśiṣṭa viśvāmitrojamadagnirbharadvājoathagautamaḥ atrirvasiṣṭhaḥkaśyapaityetesaptaṛṣayaḥ pravara pariśiṣṭa saptānāmṛṣīṇāmagastyaaṣṭamānāmyadapatyamtadgotramityācakṣate pravara pariśiṣṭa ekaevaṛṣiryāvatpravareṣvanuvartate
GV06
viviktav ānatav eva daridrāv iva garhitau nirdayasya iti vārdhakyavrajyā tataḥ śmaśānavrajyā cañcatpakṣābhidhātaglapitahutabhujaḥ prauḍhadhāmnaś citāyāḥ krodha ākṛṣṭamūrter aham ahamikayā caṇḍacañcugraheṇa
GK22
isī prakāra isa saṃbaṃdha meṃ ḍuggī piṭa vāne kī bāta hai ḍuggī kauna aura kahāṃ pīṭegā loga majadūrī karane gaye hai dopahara meṃ unake yahāṃ ḍuggī pīṭa dī gaī isa kānūna se vaha chuṭa pā gaye kintu sūcanā vāstava meṃ kisī ko nahīṃ milī maiṃ samajhatā hūṃ ki adhikārī ko yaha adhikāra denā nirbala varga ke prati anyāya hogā isalie yadyapi maiṃ sidhā ntataḥ malina bastī sudhāra kāryakrama se saha mata hūṃ kintu isake ḍiṭela se ghora āpatti hai
H
But the Blessed One worthy rightly selfawakened can arrange it so that all the world at the breakup of the body after death reappears in a good destination the heavenly world
E
vilāsaśca bhavettāsāṃ savibhrāntanirīkṣitam
GK18
ko vābhyupāyastasyārthe bhavedityākulo bhavat
T13
ekenaiva hi vākyena deśakālana lāntarādiṣu labhyamānerthasaṃvāde na mṛgyaṃ kāraṇāntaram tasmāddṛḍhaṃ yadutpannaṃ vijñānaṃ na visaṃvadet deśāntarādivijñānaiḥ pramāṇaṃ tadasaṃśayam
T04
pratyātmānaṃ badhnāti tattvajñānena vivekakhyātyā ekena rūpeṇa vimocayati itīdṛśasya tattvajñānasyābhyāsādādaranairantaryadīrghakālasevitāt sattvapuruṣānyatāsākṣātkāri kevalaṃ jñānamutpadyate tenānādirapi viparyayavāsanā pratibadhyate tataścādhyavasāyābhimānasaṅkalpālocanāni
GSP31
iti śrutvā mahīpāle
GK21
Some of the most useless controversies in the history of Buddhist thought have come from ignoring this teaching on what is and is not an appropriate object for attention Buddhists have debated fruitlessly for centuries and continue to debate today on how to define a persons identity the answer to the question What am I or whether a person does or doesnt have a self the answer to the questions Am I
E
nāsato vidyate bhāvo nābhāvo vidyate sataḥ yat tu nāsti svabhāvena kaḥ kleśas tatpramārjane asataḥ sattākartṛtvam abhajataḥ bhāvaḥ sattā na vidyate śaśaśṛṅgasyāpi sattāpatteḥ sataḥ sattākartṛtvaṃ bhajataḥ abhāvaḥ asattā na vidyate svarūpahāniprasaṅgāt
GSP27
tṛtīyā pṛthakagjanakalyāṇakānāṃ tato yathā vṛddhikayā prajñapteṣu sveṣu sveṣv āśaneṣūpaviṣṭāḥ
T08
dakṣasya Skmsauka kasyacit
GK22
mamarṣa sarvaceṣṭitaṃ sa rakṣasāṃ nirāmayaḥ
GSP33
vācaḥ paruṣā niṣṭhīvitaṃ kṣutaṃ cāśubhaṃ kathitam
GS41
So developing and maintaining this center inside is not a selfish thing
E
adhiṣṭhitamiti
T03
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhaṇāyūn āsanniṣūn hṛtasvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṛn
GV00
mantrajapaḥ
T16
pratipūjya mahārāja samābhāṣyedamabravīt
GP10
वषय परथमततयपदवषयनत वसनततलकदरव अज
GK16
bhagavānāha evametadānanda evam etat
K05
aruṇāvaruṇānadyor gaṅgāyāṃ saṃgamaḥ śubhaḥ devānāṃ tatra tīrthānām āgatānāṃ pṛthak pṛthak nava trīṇi sahasrāṇi tīrthāni guṇavanti ca tatra snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam smaraṇāt paṭhanād vāpi śravaṇād api nārada
GP11
vikīrṇapuṣpair dattārghastāpasair iva pādapaiḥ
GK21
ata evaṃ hi yatkiñcid ābrahmaviditaiḥ dvija pradīyate pitṝṇāṃ ca tat satyena tu pāṇinā ye dhikṛtya jagadyoniṃ mantrātmānamajaṃ harim prayacchanti pitṝṇāṃ ca toyatarpaṇapūrvakam teṣāṃ tadāśrayatvā yaduktaṃ nānakāraṇam
GR14
sadī sebhārata meṃ yūropīya jātiyoṃ kā praveśa ārambha huā aura unhoṃne śanaiḥ śanaiḥyahāṃ para apanā rājanaitika prabhāva sthāpita kiyā varṣa taka ke īsṭa iṇḍiyākampanī ke śāsana kā bhārata ke mahāna sapūtoṃ ne jama kara virodha kiyā itihāsa meṃyaha ghaṭanā kī krānti ke nāma se jānī jātī hai
H
idaṃ viṣṇurvi cakrame tredhā ni dadhe padam
GV00
divyadeha na saṃdeho vapustejaścirāyuṣam
GSP30
tathety uktvā muniśreṣṭho jagāmāśāṃ sa dakṣiṇām tataḥ kadācit te kāle añjanā cādrikā tathā gītaṃ nṛtyaṃ ca hāsyaṃ ca kurvatyau girimūrdhani vāyuś ca nirṛtiś cāpi te dṛṣṭvā sasmitau surau kāmākrāntadhiyau cobhau tadā satvaram īyatuḥ
GP11
Cm varuṇapraghāsa
GV06
bhagavāstaṃ mahāsattvaṃ sampaśyannevamādiśat
K14
We have to keep creating things to replace what gets worn out
E
praśāntavṛttikaṃ cittaṃ paramānandadīpakam
GSP33
na saṃskārāḥ
K06
isa para bhī rājārāma ko āge jāneko udyata dekha rāmakanāī ne hātha jorakara kahādīvāna jī merī bāta māna lījiye
H
navāajātasyagarbhasyanāmakurvanti
GV02
satsaṅgamānandarasaḥ kenāyam upamīyate
GSP27
etāvanmātratvāt tasyeti
T17
GSP32
tuṇḍicelaṃ atulyāni vāsāṃsi pariṣkāraḥ upakaraṇaṃ sukhopadhānaṃ musalaḥ karaṇḍakaḥ samudraḥ glānapratyayabhaiṣajyaṃ spharitraṃ śaśavāguraḥ ratnapeṭakaṃ khaṭvā pīṭhikā lekhanī kalāmaṃ
T17
smaraṃ smaraṇamātreṇāpi kṣobhakam
GP10
sems na te de dag legs pa dang
T
cittamātreṇa vāyorabhāve cāpi rūpaṁ na sidhyati vāyumātre sati citte asatyapi jñānaṁ na sambhāvyate bhautikavādivat bhūtebhya eva sarvavastūtpattirna mantuṁ śakyate anubhavakṣetre cittasya rūpasvīkṛtiṁ binā nedaṁ sambhāvyate jaḍamātrāccetanotpattāvabhimatāyāṁ naikatvaṁ kathaṁ
T16
naivaṃ śakyaṃ bhavitum
T07
so haṃ kulaputra mahākāruṇyacittotpādenetvareṇa kāmopasaṃhitena daśakalpasahasrāṇi paścānmukham akārṣam paśya kulaputra yad anyeṣāṃ nirayasaṃvartanīyaṃ karma tad upāyakuśalasya bodhisatvasya brahmalokopapattisaṃvartanīyam iti punar atraivāha yadi bodhisatva ekasya satvasya kuśalamūlaṃ saṃjanayet tathārūpāṃ cāpattim āpadyeta yathārūpayāpattyāpannayā kalpaśatasahasraṃ niraye pacyeta
T04
ci gzhon nu yid dga ba dang mgu bas skyed mos tshal gyi gzhir byung ngam skyed mos tshal la mngon par dgaam lha ma lags so de cii slad du zhe na lha gzhon nu skyed mos tshal gyi gzhir gshegs pa na mi rgas khogs gtugs pa sgur po
T
yas tv asyāṃ praviśed bhadre sa te bhartā bhaviṣyati
GP11
sarveṣāmevachandasāmāptyai
GV02
balaṃ trividham
T17
nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt darśanāyākṣyabhijñeṣṭā divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā dhībhedāya prayogajāḥ prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā
T07
āliṅgan yo vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ
GK22
yatra janmāni parvāṇi karmajālaṃ ca korakāḥ
GSP27
bālakrīḍanakair bālā kalābhir yauvane sthitā vatsalā caapi saṃgrāhyā viśvāsyajanasaṃgrahātp ekapuruṣābhiyogāḥ darśitaiṅgitaākārāṃ kanyām upāyatoch upāyo abhiyuñjītap dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambetap
GS39