sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ma rig pai zag pa las sems rnam par grol bar gyur ro rnam par grol nas bdag gi skye ba zad do tshangs par spyod pa bsten to bya ba byas so srid pa di las gzhan mi shes so zhes rnam par grol bai ye shes nyid mthong bar gyur ro dper na
T
prakṛtermahān
GSP31
indra jīva sūrya jīva devāḥ jīvāḥ jīvyāsam aham sarvam āyuḥ jīvyāsam
GV00
koṇād api dvitīye dhanakṣayo nṛpasutavināśaḥ
GS41
abde dvyardhe nadījānāṃ pañcaabde parvataokasām E
GS38
ākārabhāsuraṃ tyaktvā bāhyam āntaram apy ajam
GSP27
aśanaṃ ca haviṣyeṇa
GSD36
paurvakānāṃ buddhānāṃ bhagavatām antikāc chrutvā anuttarasyai samyaksaṃbodhaye bhipratiṣṭhate
K05
Though one might know that the person had also committed some dark deeds etiquette and decorum dictate what can be recorded
E
sarve te rākṣasā yakṣā muditāścedamabruvan
K08
khams dang
T
asmān
GV01
yama uvāca
GP10
tathāhi śakto pi ghaṭaḥ kramisahakāryyapekṣayā kramikāryyaṃ kariṣyati
T11
navāboṃ ke protsāhana ne ina sthānoṃ paravastraudyoga ko unnata kiyā thā
H
But perhaps there has never arisen in Master Gotama the sort of pleasant feeling that having arisen would invade the mind and remain
E
tataste dānavāssarve durdāntā madamāninaḥ
K08
etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ etasmād etad
GSP34
dhātuprātipadikayoḥ iti kim vṛkṣaḥ plakṣaḥ adiprabhṛtibhyaḥ śapaḥ adiprabhṛtibhya uttarasya śapo lug bhavati atti hanti dveṣṭi bahulaṃ chandasi chandasi viṣaye śapo bhaulaṃ lug bhavati
GS24
lobhāśīviṣadaṣṭasya vinipāto dhruvaṃ sthitaḥ
XX
nāparānta upalabhyate na madhyam upalabhyate
K02
saṃjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṃbodhena ekavālapathāvyatiriktena
K09
Let some other fine fellow be known for his judgments Thats the way it is great king Thats the way it is Even affluent nobles affluent brahmans affluent householders tell deliberate lies with sensual pleasures as the cause sensual pleasures as the reason simply for the sake of sensual pleasures
E
vātasy a aśvaḥ
GV01
padma ra ga dang
T
adhyardhikā cāṣagatirvicyavā ca tathāparā eḍakākrīḍitā baddhā urudvṛttā tathāḍḍitā utspanditā ca janitā syanditā cāpasyanditā samotsaritamattallī mattallī ceti ṣoḍaśa etā bhaumyaḥ smṛtāścāryaḥ śṛṇutākāśikīḥ punaḥ
GK18
tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā
GV05
ayaṃ ca devaro mama saṃkaletukāmo
K01
p
T04
jhaṭiti śīghram
GK19
T16
yābhyāṃ yātā priyakaratalanyastahastāravindā bhittau sācīpariṇatamukhī citram udvīkṣamāṇā mandaṃ mandaṃ svabhavanatale muktapuṣpottarīye tāv evādya grasati caraṇau jambuko yaṃ yuvatyāḥ itthaṃbhūte sahajavividhāmedhyajambālapaṅke kaṣṭaṃ kaṣṭaṃ madanamadirāḥ kṣībacittāḥ patanti
T09
aise akriyāvāda kī sthāpanā se pahale akriyāyā artha thā viśrāma yā kāryanivṛtti parantu cittavṛttinirodha mauna aurakāyotsargaetadrūpa akriyā kisī mahattvapūrṇa sādhya kī siddhī ke liehai yaha anubhavagamya nahīṃ huā thā
H
to āvaśyaka hai yaha jānanā ki loka kyā haiaura usakī jīvanaprakriyā kyā hai maiṃ nahīṃ jānatā ki bahasavyavasāyī vidvānoṃne isa praśna para vicāra kiyā hai yā nahīṃ
H
This is how a monk remains focused on the body in of itself Furthermore as if he were to see a corpse cast away in a charnel ground one day two days three days dead bloated livid festering he applies it to this very body This body too Such is its nature such is its future such its unavoidable fate
E
sūkṣmāṇi bhūtāni bhavanti tāni
GSP33
cakreśvaraḥ pippaleśo devadevasya nāmanī
GP11
viparītaniścayātmakaṃ ca
GSP30
This is called a wellinstructed disciple of the noble ones who has pulled out the poisoned arrow of sorrow pierced with which the uninstructed runofthemill person torments himself
E
caturdale gaṇapatidurgābaṭukakṣetreśāś
GR13
You analyze these things to see them as aniccam or inconstant
E
sa etena yajñena devebhya ātmānaṃ nirakrīṇīta sa yadvratamupaiti yathaiva
GV03
punaḥ saṁbodhyate
T12
prāpyāvatāraṃ muṣṇāti hanti sadgatiṃ jīvitam
K08
de bsod snyoms la zhugs pa na mi ro zhig
T
The Teacher wants to see you
E
rājā nimittaṃ sūcayitvā manorathāya nāśaṃse kiṃ bāho spandase vṛthā pūrvāvadhīritaṃ śreyo duḥkhaṃ hi parivartate nepathye mā khalu cāpalaṃ kuru kathaṃ gata evātmanaḥ prakṛtim rājā karṇaṃ dattvā
GK20
samabhūt sumahān viprāḥ sarvarudragaṇaiḥ kṛtaḥ
GP11
tāya ca sudarśanāya mātare śrutaṃ śrutvā ca
K14
īrṣyāluriva puṣpāṇi jahāra malayānilaḥ
T09
yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ
GSD36
samanantaravyākṛto ca punaḥ mahāmaudgalyāyana abhiyo bhikṣuḥ sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbuddhāya athāyaṃ trisāhasramahāsāhasro lokadhātuḥ kaṃpe prakaṃpe atīva ṣaḍvikāraṃ purastimā diśā unnamati paścimā diśā onamati purastimā diśā onamati paścimā diśā
K14
rkang pa gnyis la gtugs nas snying rje rje skad
T
karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam
GS25
And the best way to do that is to give yourself a framework
E
bahulamiti kiṃ
T12
mayyeva vaḥ sarvebhyo juhvatu tadvo haṃ mayyābhajāmīti tasmādagnau sarvebhyo devebhyo juhvati tasmādāhuragniḥ sarvā devatā iti atha ha soma uvāca māmeva vaḥ sarvebhyo juhvatu tadvo haṃ mayyābhajāmīti tasmātsomaṃ sarvebhyo devebhyo juhvati tasmādāhuḥ somaḥ sarvā devatā iti
GV03
karimakarāṇāṃ samukhamāpatanti sma MY has karimakarāṇā kṣubhitasāgarasya viṣenale jale B śritānā setupathe patitagiriraveṇa viśeṣitāṃ janitavikārāṇāṃ etc Kula says karimakarāṇaṃ kṣubhitasya sāgarasya viṣaṃ jalamāśritānāṃ setupathe patitairgirivarairviśeṣeṇa pa pā titānāṃ madagandhavāsitānāṃ samukhaṃ dhareṣu parvateṣu
GK19
Youre dealing with the few really big essential issues in life that cover everything Years back when I was a young monk I had to take the Dhamma exams the exams they give to the monks in Thailand once a year and part of each exam involved writing a short Dhamma talk
E
mārgenvayajñānamāha
T03
kiṃtu yaha bhī saca hai ki maiṃ ne bhūla nahīṃ kī
H
sā eṣā bhikṣuṇī jātimaṃ prāvarati
K01
ca vidyāt
GS38
phan par smras pai tshig ma mnyan pas tshul ma
T
sphuṭametacca śāstreṣu teṣu teṣu nirūpyate
GSP30
anuṣṇāṃśuṃ dṛṣṭvā guṇinam iva saṃprāptam atithiṃ payovṛddhyā sindhuḥ prathayati muhuḥ saṃbhramam iva na vardhante toyāny udayavati tatraiva sarasāṃ pramodāvirbhāvo mahati mahatām eva bhavati atha prakāśībhavaduḍugaṇaśabale nabhasi racitaśaśiviśeṣakāyāṃ pūrvasyāṃ diśi śalabhakulapatanavicalitadīpaśikhāṅgulīsaṃtarjiteneva
T09
aprāpter ānukulyāc ca na satyā na mṛṣā matā
K07
uttaraṅgasya dvārordhvasthadāruṇaḥ
GS40
girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat ukthavāhase vibhve manīṣāṃ druṇā na pāramīrayā nadīnām ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasāvivāsa
GV01
tathā sāṃprataṃ daśakalpās tasya bhagavato mitāyuṣas tathāgatasyotpannasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tasya khalu punar ānanda bhagavato mitābhasya sukhāvatī nāma lokadhātur ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā ca bahudevamanuṣyākīrṇā ca tatra khalv
K07
isako dekhate hue jo kucha bhī liyā jā rahā hai kisāna ke sātha jyādatī hai
H
dhyāne pratiṣṭhāpayati prajñāyāṃ niyojayati sarve ca sattvā bodhi sattvam āgamya prajñāpāramitāyāṃ caranti tasmāc chāriputra bodhisattvo mahāsattvo sarvasattvānāṃ hitamukhāya pratipanno bhavati atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirnāmayitvā imaṃ
K03
rāmayoḥ hrasvanadyāpo nuṭ hrasvāntānnadyantādābantāccāṅgāt parasyāmo nuḍāgamaḥ nāmi ajantāṅgasya dīrghaḥ rāmāṇām rāme rāmayoḥ etve kṛte ādeśapratyayayoḥ iṇkubhyāṁ parasyāpadāntasyādeśaḥ pratyayāvayavaśya yaḥ sastasya mūrdhanyādeśaḥ
T02
śāṃti ke prayāsoṃ ko barhāvāyaha sahī hai ki vilsana ke uttarādhikārī śāṃti aura vyavasthā sthāpita karane keudeśya ke nirmita perisa sammelana ke prabandhoṃ se to dūra hī rahe paranturājanītika taura se dūra hī rahe parantu rājanītika taura se dūra rahane para bhī yahasambhava na thā ki apane gahare ārthika saṃkaṭa ko hala karane ke cakkara meṃ ve yūropaaura eśiyā se apanā hātha ekadama khīṃca leṃ
H
keśairvadhūnāmatha sarvakoṣaiḥ prāṇaiśca sākaṃ pratibhūpatīnām tvayā raṇe niṣkaruṇena gāḍhaṃ cāpasya jīvā cakṛṣe javena atra cāpakarṣaṇakāryāṇānāṃ keśākarṣaṇādīnāṃ paurvāparyaviparyayātmanātiśayenānuprāṇitā sahoktiḥ mahendratulyaṃ kavayo bhavantaṃ vadantu kiṃ tāniha vārayāmaḥ
GK19
katamā bhagavan bodhisattvānāṃ mahāsattvānām udārāśayatā
K03
khro dang nga rgyal joms pa yi
T
na ca tatra svarūpasattānivandhanaḥ sadvayavahāraḥ
GSP36
dbang bskur to de nas rgyal po gzugs can snying pos yul aang ga dang ma ga dha dag tu rgyal srid byor pa rgyas pa bde ba lo legs pa skye bo dang mi mang pos gang ba thab mo dang thab pa dang phyi dgra dang nang khrugs rab tu zhi ba chom rkun dang mu ge dang
T
p yadā ca sattvaṃ prāṇabhṛtāṃ sarve cittakṣaṇāḥ sarvajñenāvasīyante tadā katham ekenaivopalambhaḥ siddhaḥ syāt
T04
nye bar khor
T
kucha vyavasāyoṃ kī prakṛti isaprakāra kī hotī hai jisase pārivārika aura sāmājika tanāva barhate haiṃ tathā vighaṭanakī daśāe prakaṭa hotī haiṃ
H
evaṃ kheṭe pratipadyitavyaṃ
K01
dab chags bya bzhin no
T
moktavya eva kuḍyātmā dṛśyo dṛśyaś ca saṃsthitaḥ
GSP35
skandhadeśe svasya vahaḥ sāsnā tu galakambalaḥ
GS25
saṃskṛtaśūnyatā
K02
na ṣaṣṭhaviṣayendriyajñānāni
T02
acintayata evāsya bhaviṣyattābalaṃ tataḥ
GSP35
sp ṭrachiphilum smiṭh śnyḍer
H
pratibandhaḥ prakartavyo yātuḥ padamanāmayam
GSP30
unako bhī śraddhāṃjali arpita karanī cāhie thī isī kesāthasātha jaisā maiṃne āja prātaḥ hī likhita diyā thā usameṃ gata akṭūbara aura navambara ko ayodhyā meṃ jo rāma bhakta kāra sevaka śahīda hue haiṃ unakā nāmabhī isa sūcī meṃ honā cāhie vyavadhāna ina balidānī rāma bhakta kāra sevakoṃke prati yaha sadana apanā prastāva pārita karake śraddhāṃjali arpita kare
H
pra va indrāya bṛhate maruto brahmārcata vṛtram hanati vṛtrahā śatakratur vajreṇa śataparvaṇā asyed indro vāvṛdhe vṛṣṇyam śavo made sutasya viṣṇavi adyā tam asya mahimānam āyavo nu ṣṭuvanti pūrvathā imā u tvā yasyāyam ayam sahasram ūrdhva ū ṣu ṇaḥ
GV
tatkāritvaṃ hi yasmāt īśvarecchayā niyataṃ bhavane cābhavane ca yato naiṣā svarūpaṃ tena tasyā akaraṇāt hetorbhāvasyānyatvaṃ nāśaṅkanīyaṃ svarūpabhedāt hi saṃbhāvyetānyatvaṃ na ca svarūpam arthakriyākāritvam ityuktaṃ vakṣyate ca bahuśaḥ svarūpaṃ ca pratyavamarśavalādekameva bāhyāntarādāvapi iti
GSP30
Ven
E
dge slong dag khyed ongs pa legs so
T
phyug pa
T
pūrvavadavagantavyaḥ
T05
sthānapadānvitasyāpi daridrasyāpi sanmateḥ ācāryo manasā dhyātvā mudrālakṣaṇamaṇḍalam tīrthaśaṃkhābhiṣekaṃ vā datvā vidyāṃ samarpayet ityanena vidhānena kulaputra subhāvine asmai śraddhālave deyā mahāvidyā ṣaḍakṣarī iti śāstramitābhena samādiṣṭaṃ niśamya saḥ
K08
saddharmasādhanotsāhaṃ nirutpātaṃ nirākulam
K08