sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
ma rig pai zag pa las sems rnam par grol bar gyur ro rnam par grol nas bdag gi skye ba zad do tshangs par spyod pa bsten to bya ba byas so srid pa di las gzhan mi shes so zhes rnam par grol bai ye shes nyid mthong bar gyur ro dper na
|
T
|
prakṛtermahān
|
GSP31
|
indra jīva sūrya jīva devāḥ jīvāḥ jīvyāsam aham sarvam āyuḥ jīvyāsam
|
GV00
|
koṇād api dvitīye dhanakṣayo nṛpasutavināśaḥ
|
GS41
|
abde dvyardhe nadījānāṃ pañcaabde parvataokasām E
|
GS38
|
ākārabhāsuraṃ tyaktvā bāhyam āntaram apy ajam
|
GSP27
|
aśanaṃ ca haviṣyeṇa
|
GSD36
|
paurvakānāṃ buddhānāṃ bhagavatām antikāc chrutvā anuttarasyai samyaksaṃbodhaye bhipratiṣṭhate
|
K05
|
Though one might know that the person had also committed some dark deeds etiquette and decorum dictate what can be recorded
|
E
|
sarve te rākṣasā yakṣā muditāścedamabruvan
|
K08
|
khams dang
|
T
|
asmān
|
GV01
|
yama uvāca
|
GP10
|
tathāhi śakto pi ghaṭaḥ kramisahakāryyapekṣayā kramikāryyaṃ kariṣyati
|
T11
|
navāboṃ ke protsāhana ne ina sthānoṃ paravastraudyoga ko unnata kiyā thā
|
H
|
But perhaps there has never arisen in Master Gotama the sort of pleasant feeling that having arisen would invade the mind and remain
|
E
|
tataste dānavāssarve durdāntā madamāninaḥ
|
K08
|
etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ etasmād etad
|
GSP34
|
dhātuprātipadikayoḥ iti kim vṛkṣaḥ plakṣaḥ adiprabhṛtibhyaḥ śapaḥ adiprabhṛtibhya uttarasya śapo lug bhavati atti hanti dveṣṭi bahulaṃ chandasi chandasi viṣaye śapo bhaulaṃ lug bhavati
|
GS24
|
lobhāśīviṣadaṣṭasya vinipāto dhruvaṃ sthitaḥ
|
XX
|
nāparānta upalabhyate na madhyam upalabhyate
|
K02
|
saṃjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṃbodhena ekavālapathāvyatiriktena
|
K09
|
Let some other fine fellow be known for his judgments Thats the way it is great king Thats the way it is Even affluent nobles affluent brahmans affluent householders tell deliberate lies with sensual pleasures as the cause sensual pleasures as the reason simply for the sake of sensual pleasures
|
E
|
vātasy a aśvaḥ
|
GV01
|
padma ra ga dang
|
T
|
adhyardhikā cāṣagatirvicyavā ca tathāparā eḍakākrīḍitā baddhā urudvṛttā tathāḍḍitā utspanditā ca janitā syanditā cāpasyanditā samotsaritamattallī mattallī ceti ṣoḍaśa etā bhaumyaḥ smṛtāścāryaḥ śṛṇutākāśikīḥ punaḥ
|
GK18
|
tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā
|
GV05
|
ayaṃ ca devaro mama saṃkaletukāmo
|
K01
|
p
|
T04
|
jhaṭiti śīghram
|
GK19
|
T16
|
|
yābhyāṃ yātā priyakaratalanyastahastāravindā bhittau sācīpariṇatamukhī citram udvīkṣamāṇā mandaṃ mandaṃ svabhavanatale muktapuṣpottarīye tāv evādya grasati caraṇau jambuko yaṃ yuvatyāḥ itthaṃbhūte sahajavividhāmedhyajambālapaṅke kaṣṭaṃ kaṣṭaṃ madanamadirāḥ kṣībacittāḥ patanti
|
T09
|
aise akriyāvāda kī sthāpanā se pahale akriyāyā artha thā viśrāma yā kāryanivṛtti parantu cittavṛttinirodha mauna aurakāyotsargaetadrūpa akriyā kisī mahattvapūrṇa sādhya kī siddhī ke liehai yaha anubhavagamya nahīṃ huā thā
|
H
|
to āvaśyaka hai yaha jānanā ki loka kyā haiaura usakī jīvanaprakriyā kyā hai maiṃ nahīṃ jānatā ki bahasavyavasāyī vidvānoṃne isa praśna para vicāra kiyā hai yā nahīṃ
|
H
|
This is how a monk remains focused on the body in of itself Furthermore as if he were to see a corpse cast away in a charnel ground one day two days three days dead bloated livid festering he applies it to this very body This body too Such is its nature such is its future such its unavoidable fate
|
E
|
sūkṣmāṇi bhūtāni bhavanti tāni
|
GSP33
|
cakreśvaraḥ pippaleśo devadevasya nāmanī
|
GP11
|
viparītaniścayātmakaṃ ca
|
GSP30
|
This is called a wellinstructed disciple of the noble ones who has pulled out the poisoned arrow of sorrow pierced with which the uninstructed runofthemill person torments himself
|
E
|
caturdale gaṇapatidurgābaṭukakṣetreśāś
|
GR13
|
You analyze these things to see them as aniccam or inconstant
|
E
|
sa etena yajñena devebhya ātmānaṃ nirakrīṇīta sa yadvratamupaiti yathaiva
|
GV03
|
punaḥ saṁbodhyate
|
T12
|
prāpyāvatāraṃ muṣṇāti hanti sadgatiṃ jīvitam
|
K08
|
de bsod snyoms la zhugs pa na mi ro zhig
|
T
|
The Teacher wants to see you
|
E
|
rājā nimittaṃ sūcayitvā manorathāya nāśaṃse kiṃ bāho spandase vṛthā pūrvāvadhīritaṃ śreyo duḥkhaṃ hi parivartate nepathye mā khalu cāpalaṃ kuru kathaṃ gata evātmanaḥ prakṛtim rājā karṇaṃ dattvā
|
GK20
|
samabhūt sumahān viprāḥ sarvarudragaṇaiḥ kṛtaḥ
|
GP11
|
tāya ca sudarśanāya mātare śrutaṃ śrutvā ca
|
K14
|
īrṣyāluriva puṣpāṇi jahāra malayānilaḥ
|
T09
|
yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ
|
GSD36
|
samanantaravyākṛto ca punaḥ mahāmaudgalyāyana abhiyo bhikṣuḥ sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbuddhāya athāyaṃ trisāhasramahāsāhasro lokadhātuḥ kaṃpe prakaṃpe atīva ṣaḍvikāraṃ purastimā diśā unnamati paścimā diśā onamati purastimā diśā onamati paścimā diśā
|
K14
|
rkang pa gnyis la gtugs nas snying rje rje skad
|
T
|
karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam
|
GS25
|
And the best way to do that is to give yourself a framework
|
E
|
bahulamiti kiṃ
|
T12
|
mayyeva vaḥ sarvebhyo juhvatu tadvo haṃ mayyābhajāmīti tasmādagnau sarvebhyo devebhyo juhvati tasmādāhuragniḥ sarvā devatā iti atha ha soma uvāca māmeva vaḥ sarvebhyo juhvatu tadvo haṃ mayyābhajāmīti tasmātsomaṃ sarvebhyo devebhyo juhvati tasmādāhuḥ somaḥ sarvā devatā iti
|
GV03
|
karimakarāṇāṃ samukhamāpatanti sma MY has karimakarāṇā kṣubhitasāgarasya viṣenale jale B śritānā setupathe patitagiriraveṇa viśeṣitāṃ janitavikārāṇāṃ etc Kula says karimakarāṇaṃ kṣubhitasya sāgarasya viṣaṃ jalamāśritānāṃ setupathe patitairgirivarairviśeṣeṇa pa pā titānāṃ madagandhavāsitānāṃ samukhaṃ dhareṣu parvateṣu
|
GK19
|
Youre dealing with the few really big essential issues in life that cover everything Years back when I was a young monk I had to take the Dhamma exams the exams they give to the monks in Thailand once a year and part of each exam involved writing a short Dhamma talk
|
E
|
mārgenvayajñānamāha
|
T03
|
kiṃtu yaha bhī saca hai ki maiṃ ne bhūla nahīṃ kī
|
H
|
sā eṣā bhikṣuṇī jātimaṃ prāvarati
|
K01
|
ca vidyāt
|
GS38
|
phan par smras pai tshig ma mnyan pas tshul ma
|
T
|
sphuṭametacca śāstreṣu teṣu teṣu nirūpyate
|
GSP30
|
anuṣṇāṃśuṃ dṛṣṭvā guṇinam iva saṃprāptam atithiṃ payovṛddhyā sindhuḥ prathayati muhuḥ saṃbhramam iva na vardhante toyāny udayavati tatraiva sarasāṃ pramodāvirbhāvo mahati mahatām eva bhavati atha prakāśībhavaduḍugaṇaśabale nabhasi racitaśaśiviśeṣakāyāṃ pūrvasyāṃ diśi śalabhakulapatanavicalitadīpaśikhāṅgulīsaṃtarjiteneva
|
T09
|
aprāpter ānukulyāc ca na satyā na mṛṣā matā
|
K07
|
uttaraṅgasya dvārordhvasthadāruṇaḥ
|
GS40
|
girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat ukthavāhase vibhve manīṣāṃ druṇā na pāramīrayā nadīnām ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasāvivāsa
|
GV01
|
tathā sāṃprataṃ daśakalpās tasya bhagavato mitāyuṣas tathāgatasyotpannasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tasya khalu punar ānanda bhagavato mitābhasya sukhāvatī nāma lokadhātur ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā ca bahudevamanuṣyākīrṇā ca tatra khalv
|
K07
|
isako dekhate hue jo kucha bhī liyā jā rahā hai kisāna ke sātha jyādatī hai
|
H
|
dhyāne pratiṣṭhāpayati prajñāyāṃ niyojayati sarve ca sattvā bodhi sattvam āgamya prajñāpāramitāyāṃ caranti tasmāc chāriputra bodhisattvo mahāsattvo sarvasattvānāṃ hitamukhāya pratipanno bhavati atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirnāmayitvā imaṃ
|
K03
|
rāmayoḥ hrasvanadyāpo nuṭ hrasvāntānnadyantādābantāccāṅgāt parasyāmo nuḍāgamaḥ nāmi ajantāṅgasya dīrghaḥ rāmāṇām rāme rāmayoḥ etve kṛte ādeśapratyayayoḥ iṇkubhyāṁ parasyāpadāntasyādeśaḥ pratyayāvayavaśya yaḥ sastasya mūrdhanyādeśaḥ
|
T02
|
śāṃti ke prayāsoṃ ko barhāvāyaha sahī hai ki vilsana ke uttarādhikārī śāṃti aura vyavasthā sthāpita karane keudeśya ke nirmita perisa sammelana ke prabandhoṃ se to dūra hī rahe paranturājanītika taura se dūra hī rahe parantu rājanītika taura se dūra rahane para bhī yahasambhava na thā ki apane gahare ārthika saṃkaṭa ko hala karane ke cakkara meṃ ve yūropaaura eśiyā se apanā hātha ekadama khīṃca leṃ
|
H
|
keśairvadhūnāmatha sarvakoṣaiḥ prāṇaiśca sākaṃ pratibhūpatīnām tvayā raṇe niṣkaruṇena gāḍhaṃ cāpasya jīvā cakṛṣe javena atra cāpakarṣaṇakāryāṇānāṃ keśākarṣaṇādīnāṃ paurvāparyaviparyayātmanātiśayenānuprāṇitā sahoktiḥ mahendratulyaṃ kavayo bhavantaṃ vadantu kiṃ tāniha vārayāmaḥ
|
GK19
|
katamā bhagavan bodhisattvānāṃ mahāsattvānām udārāśayatā
|
K03
|
khro dang nga rgyal joms pa yi
|
T
|
na ca tatra svarūpasattānivandhanaḥ sadvayavahāraḥ
|
GSP36
|
dbang bskur to de nas rgyal po gzugs can snying pos yul aang ga dang ma ga dha dag tu rgyal srid byor pa rgyas pa bde ba lo legs pa skye bo dang mi mang pos gang ba thab mo dang thab pa dang phyi dgra dang nang khrugs rab tu zhi ba chom rkun dang mu ge dang
|
T
|
p yadā ca sattvaṃ prāṇabhṛtāṃ sarve cittakṣaṇāḥ sarvajñenāvasīyante tadā katham ekenaivopalambhaḥ siddhaḥ syāt
|
T04
|
nye bar khor
|
T
|
kucha vyavasāyoṃ kī prakṛti isaprakāra kī hotī hai jisase pārivārika aura sāmājika tanāva barhate haiṃ tathā vighaṭanakī daśāe prakaṭa hotī haiṃ
|
H
|
evaṃ kheṭe pratipadyitavyaṃ
|
K01
|
dab chags bya bzhin no
|
T
|
moktavya eva kuḍyātmā dṛśyo dṛśyaś ca saṃsthitaḥ
|
GSP35
|
skandhadeśe svasya vahaḥ sāsnā tu galakambalaḥ
|
GS25
|
saṃskṛtaśūnyatā
|
K02
|
na ṣaṣṭhaviṣayendriyajñānāni
|
T02
|
acintayata evāsya bhaviṣyattābalaṃ tataḥ
|
GSP35
|
sp ṭrachiphilum smiṭh śnyḍer
|
H
|
pratibandhaḥ prakartavyo yātuḥ padamanāmayam
|
GSP30
|
unako bhī śraddhāṃjali arpita karanī cāhie thī isī kesāthasātha jaisā maiṃne āja prātaḥ hī likhita diyā thā usameṃ gata akṭūbara aura navambara ko ayodhyā meṃ jo rāma bhakta kāra sevaka śahīda hue haiṃ unakā nāmabhī isa sūcī meṃ honā cāhie vyavadhāna ina balidānī rāma bhakta kāra sevakoṃke prati yaha sadana apanā prastāva pārita karake śraddhāṃjali arpita kare
|
H
|
pra va indrāya bṛhate maruto brahmārcata vṛtram hanati vṛtrahā śatakratur vajreṇa śataparvaṇā asyed indro vāvṛdhe vṛṣṇyam śavo made sutasya viṣṇavi adyā tam asya mahimānam āyavo nu ṣṭuvanti pūrvathā imā u tvā yasyāyam ayam sahasram ūrdhva ū ṣu ṇaḥ
|
GV
|
tatkāritvaṃ hi yasmāt īśvarecchayā niyataṃ bhavane cābhavane ca yato naiṣā svarūpaṃ tena tasyā akaraṇāt hetorbhāvasyānyatvaṃ nāśaṅkanīyaṃ svarūpabhedāt hi saṃbhāvyetānyatvaṃ na ca svarūpam arthakriyākāritvam ityuktaṃ vakṣyate ca bahuśaḥ svarūpaṃ ca pratyavamarśavalādekameva bāhyāntarādāvapi iti
|
GSP30
|
Ven
|
E
|
dge slong dag khyed ongs pa legs so
|
T
|
phyug pa
|
T
|
pūrvavadavagantavyaḥ
|
T05
|
sthānapadānvitasyāpi daridrasyāpi sanmateḥ ācāryo manasā dhyātvā mudrālakṣaṇamaṇḍalam tīrthaśaṃkhābhiṣekaṃ vā datvā vidyāṃ samarpayet ityanena vidhānena kulaputra subhāvine asmai śraddhālave deyā mahāvidyā ṣaḍakṣarī iti śāstramitābhena samādiṣṭaṃ niśamya saḥ
|
K08
|
saddharmasādhanotsāhaṃ nirutpātaṃ nirākulam
|
K08
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.