sentences
stringlengths
1
18.1k
label
stringclasses
76 values
atra cittāmātravādinaḥ svātmani kriyāvirodhaṃ vighaṭayituṃ svapakṣaprasādhanāya dṛṣṭāntamudbhāvayannāha ātmabhāvamityādi ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet ātmabhāvaṃ svasvarūpaṃ yathā dīpaḥ pradīpaḥ saṃprakāśayati dyotayati yathā hi kila andhakārāvṛtaghaṭādivastupratipattaye pradīpa upādīyate
T04
viharanti na yuddhakathāyogānuyogamanuyuktā viharanti
K05
agrāhyā śāradvatīputra prajñāpāramitā yāvad agrāhyāḥ buddhadharmāḥ iyaṃ śāradvatīputra
K05
tathā kasyacit putraste jātaḥ iti kenacidukte pratipannaputrotpattestasya priyatvaṃ ca jñāyate
GSP29
kamalam jalāt pradṛśyam vikasitam aṣṭāṅgulam nivātena
GS41
jñāyamānejñā tu tasminn eva deśe naadhīyītaadhii śmaśānavacśūdrapatitau samānaagāra ity eke śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evaanadhyāyaḥ tathāanyasyāṃ striyāṃ varṇavyatikrāntāyāṃviatikram maithune
GSD37
navame raśanāyā yūpāṅgatādhikaraṇe sūtrāṇi paśvaṅgaṃ raśanā syāt tadāgame vidhānāt yūpāṅgaṃ vā tatsaṃskārāt arthavādaś ca tadarthavat START MJaiNy navamādhikaraṇamāracayati rajjurhitīyā paśvarthā yūpārthā vānvayātpaśau
GSP28
devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ
GR13
mālāmantroccāramantareṇāyaṁ vidhirapyucyate
T16
Its very easy to do harm to the people we dont care about or who arent on our list of people who deserve to be happy
E
najabha jarairvi rājita midaṃsa mudrakam
T12
Msa
T06
Its not a question of what you inherently are good or bad
E
tad etad eva na jñāyate
T06
n sarvasattveṣvaparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛ śrutārthatayā
K08
des smras pa phags pa de ni bdag gi gtsug lag khang du su bzhugs pa la ras yug chen bskon no nye dgas rnyed pa thob bo snyam nas gral rim gyis bab pa na rang gi skal bar blangs nas de ni gzhan nyid na gnas te de ni stong par dug go
T
pa zhig pas glang po che de ji ltar de
T
dhautyaḥ catuḥ vidhā proktā
GSP34
It would be well for me Lord if Your Blessedness would explain in full what has been explained in brief that I may know its meaning
E
prakāśasya yathāloko yathā śūnyatvam ambare
GSP27
hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam
GE07
vāme vidhau na hi phalanty abhivāñchitāni Manorame pṛcchyatāṃ tāvat kiṃ te bodha iti Manoramā sahi kiṃ de bodho sāsraṃ punaś cālayantī sahi ṇaṃ bhaṇāmi kiṃ de bodho tti sakhi kiṃ te bodhaḥ sāsraṃ punaś cālayantī sakhi nanu bhaṇāmi kiṃ te bodha iti
GK20
sudurlabhaṃ labhya manuṣyalābhaṃ na śilpasthāneṣu bhavanti kovidāḥ Vaidya daridrabhūtāna dhanaṃ na vidyate ajīvamānāstada pravrajanti te pravrajitvā iha buddhaśāsane adhyuṣitā bhontiha pātracīvare te pāpamitrehi parigṛhītāstāṃ nācarante sugatāna śikṣām
K10
And how monks does a monk live contemplating mental objects in mental objects Herein monks a monk lives contemplating mental objects in the mental objects of the five hindrances How monks does a monk live contemplating mental objects in the mental objects of the five hindrances
E
He dwells practicing feelingcontemplation on feelings ardent clearly comprehending and mindful having overcome covetousness and grief concerning the world
E
atra punaḥ sahasā kṛṣṇadarśanarūpasya sadarthasyopakṣepād grathanam
GK16
pracita iha nayugādyaistathā caṇḍavṛṣṭiprayātādayo yairyathā daṇḍako raiḥ
T12
When asked Being thus without an arbitrator Master Ananda what is the reason for your concord you said Its not the case brahman that were without an arbitrator
E
niṣpakṣa ḍhaṃga se vicāra kara aise rāste nikāle jāeṃ jisase kṛṣi hariyālī va ṭikāū ājīvikā kī kṣati tathā visthāpana ko bhī nyūnatama kiyā jā sake jahāṃ hara hāla meṃ kucha bhūmi kā adhigrahaṇa jarūrī hai vahāṃ sakhtī se jāṃca kī jāe ki kahīṃ jarūrata se jyādā bhūmi to nahīṃ māṃgī jā rahī hai
H
so tirekaṃ prahāraṃ sātirekaḥ praharaḥ tatrāyaṃ jāgāgarikāyogaḥ yadāha divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati pariśodhya bahirvihārasya pādau prakṣālya vihāraṃ praviśya dakṣiṇena pārśvena śayyāṃ kalpayati pāde pādamādhāya ālokasaṃjñī smṛtaḥ
T06
teṣāmetadabhūt yasya khalu vayamarthāya dīrgharātraṃ ghaṭāmahe udyujyāmahe na ca śaknumo ntaṃ vā paryantaṃ cādhigantum tacchramaṇena gautamenālpakakṛcchaṇādhigantuṃ sākṣātkṛtam taccāsya na rocate tathā cottari paryeṣate niḥsaṃśayameṣa śāstā loke bhaviṣyati
K10
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau avaśyāyanipātena kiṃcit praklinnaśādvalā vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
GE09
sandehastveṣa sandeho madhyamaṃ śarīraṃ vaiśvānarasya
GV05
der yang kun tu tsho nyer gro zhes bya ba khyam zhing phyogs der phyin nas
T
When it goes out what sensations let you know its going out Are those sensations comfortable If they are let them be If theyre not you can change them What this means is you can focus anywhere in the body where its clearly telling you Now the breath is coming in now the breath is going out And notice how youre maintaining that focus
E
devikruśoscaupasarge
GS24
sā tūṣṇīm asya
K01
edition appears to be earlier than the Vrindavan edition published by Haridas
GR14
There too I had such a name belonged to such a clan had such an appearance
E
sattvādhiṣṭhānapravṛtto hi adveṣaḥ tasmānna bodhipakṣyaḥ audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ niṣkriyaṃ khalu nirvāṇaṃ kriyāvantastu bodhipakṣyā dharmāḥ parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvāvo bodherbahiraṅgabhāvādviprakṛṣyate tasmāt saptatriṃśadeva dharmā bodhipakṣyāḥ
XX
na hi śūnyatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāni saṃvidyante na bodhisattvaḥ abhijñā abhijñābhiḥ śūnyāḥ tat kasya hetoḥ na hi śūnyatāyām abhijñāḥ saṃvidyante na bodhisattvaḥ samādhayaḥ samādhibhiḥ śūnyāḥ tat kasya hetoḥ na hi śūnyatāyāṃ samādhayaḥ saṃvidyante na bodhisattvaḥ dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāḥ tat kasya hetoḥ
K02
citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam
T01
de ltar rtsod pa dang
T
The second interpretation of satipatthana satiupatthana focuses on the process of the meditation practice on how a frame of reference is established This sutta gives three stages for this process applied to each frame of reference The first stage as applied to the body is this
E
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te
GR13
tathā tvayā śānto dveṣāgniḥ
T12
iti vakṣyati
GS24
devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ
GP11
juhvannapi japanvāpi gatimūrdhvāṃ na vindati
GSD37
tathaiva satyatve kathaṃ mārakarmetyāśaṅkyāha
T03
saṃhṛtya vitataṃ rūpaṃ tam evānuyayau prabhā
GSP27
yac ca vijñānaṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighāḥ
K03
bhagavān āha
K03
tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ dāvāgninā vidagdheva sapuṣpastavakā latā bhasmībhavatu sā nārī yasyāṃ bhartā na tuṣyati mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
GK22
tatra yā jātiḥ saṃjātir vistareṇa yāvaj jīvitendriyasya prādurbhāva iti itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate DhskD bhavapratyayā jātir iti yathā khalv ihaikatyaḥ ākāśānantyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ tasyaivaṃ bhavaty
XX
viśleṣaḥ kriyate tasya paśormantraiḥ śivājñayā
GR13
gang gi tshe byang chub sems dpa dka ba spyod pai tshe btsun mo yang dka ba spyod pa la zhugs pas grags dzin ma mngal zhum par gyur to gang gi tshe bcom ldan das kyis dka ba spyad pa don med par thugs su chud nas ci bder dbugs byin pa dang
T
vipannayānapātrān sattvānāśvāsayamānān bhītān sattvān paritrāyamāṇān kuśalamūlaśabdamanuśrāvayamāṇān
K09
tailabhṛṣṭān rasānamlaphalairāvāpya sādhayet
GS40
tad evam abhidhyābhramābhidhyānataḥ kathaṃ katham api kṣapiteṣu teṣu dineṣu
GK19
ityeṣā ṛddhidā proktā siddhidā caiva yoginī
T01
ye tu tadviparītā etan mama matam abhyasūyanto nindanto nānutiṣṭhanti nānuvartante me matam
GSP33
api tv eṣa suvarṇavarṇaḥ sa tena kālena tena samayena surūpo nāma rājābhūd yad anena vipaśyini tathāgate haridrāraktaṃ vastrakhaṇḍam anupradataṃ praṇidhānañ ca kṛtaṃ tasya karmaṇo vipākenānena devamanuṣyeṣv anantaṃ devyamānuṣyakaṃ sukham anubhūtaṃ yatra yatropapadyate tatra tatra suvarṇakāyaḥ suvarṇavarṇavastrācchāditaśarīraḥ karṇikārakusumavarṣaṃ
T08
parṣadvi viprasanneyaṃ kausīdyāpagatā śubhā śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ kṣaudraṃ hyaneḍakaṃ yadvatkāṅkṣanti tvamṛtopamam tasya śrutvā mahāprajño vajragarbho viśāradaḥ parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ
K09
There are difficulties youve got to work with You respect those difficulties but you dont get overwhelmed by them In other words youve got to drop the element of conceit from your grasp Dont bring your self into what youre doing Dont bring I can do this really easily or I cant do this at all Just put them aside and see what you can do
E
karṇikā karihastāgre karamadhyāṅgulāvapi kramukādicchaṭāṁśe ca karṇikā karṇabhūṣaṇe bījakośe sarojasya kuṭṭanyāmapi kutracit karṇikā kathyatetyantaṁ sūkṣmavastvagnimanthayoḥ gaṇikā yūthikāveśyātarkārīkariṇīṣu ca gaṇakopo ca daivajñe kārikānaṭayoṣiti
T17
skui stod nas chu grang moi rgyun bebs par mdzad de skui stod nas me bar bar mdzad la skui smad nas chu grang moi rgyun bebs par mdzad do shar phyogs la ji lta ba bzhin du lho dang nub dang byang phyogs su yang de bzhin no phyogs bzhir rdzu phrul gyi cho phrul rnam pa bzhis
T
tatra ca sarvasaṃkalpāsamudācārāyāṃ mahākaruṇāyāṃ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṃ dhyānaṃ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṃgrahaprītisukhacittaikāgratāyai dvitīyadhyānaṃ bhāvayāmi saṃsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai
K09
śikṣāvidhi ke rūpa meṃ baccoṃ ko kuśala tathā catura majadūra banāne kākārya kiyā jātā hai jo pratyeka dṛṣṭi se lābhadāyaka hote haiṃ śikṣāvyavasthā ke rūpa meṃ isa praśikṣaṇa dvārā jīvana tathā skūla donoṃmeṃ paraspara sambandha sthāpita kiyā jātā hai
H
vāyasam
GV01
soma aAtithyaiṣṭi
GV02
riporṭa maṃe cīna kī sainya kṣamatā kā viśleṣaṇa kiyā gayā hai aura patā kiyā gayā hai ki vaha amerikā aura rūsa kī sainya tākata ke sāmane kahāṃ kharā hai viśeṣajña aura adhikārī mānate haiṃ ki cīna ko amerikī varaśipa ko niśāne banānevālī khataranāka balisṭika misāila taiyāra karane meṃ yā apane taṭoṃ se dūra tākata banane kī rāha meṃ maujūda kamajoriyoṃ ko dūra karane meṃ daśakoṃ nahīṃ to kaī sāla jarūra laga jāeṃge
H
This may sound unusual for were often taught that Buddhist discernment focuses on seeing things in terms of the three characteristics inconstancy stress and notself
E
ānandāmarṣābhyāṃ dhūmāñjanajṛmbhaṇādbhayācchokāt animeṣaprekṣaṇataḥ śītādrogādbhavedaśru śītakrodhabhayaśramarogaklamatāpajaṃ ca vaivarṇyam sparśabhayaśītaharṣāt krodhādrogācca romāñcaḥ svarabhedo bhayaharṣakrodhajarāraukṣyarogamadajanitaḥ
GK18
idameva tanmāyāyā mohakatvamiti vakṣyāmaḥ
GR13
tanmāṃ nītvā munīndraṃ taṃ saṃdarśayitumarhati iti saṃprārthite tena brāhmaṇaḥ sa sukuṇḍalam devaputraṃ tamālokya pratibravīti bodhayan ahamanyatra loke pi sattvān paśyan prabodhayan bodhimārge niyujyaivaṃ gamiṣyāmi tadāśrame tvameva prathamaṃ gatvā tatra jetāśrame vane
K08
tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ
GP11
athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā
GP10
yathaiva me dṛṣṭitamastvayoddhṛtaṃ divākareṇeva samudyatā tamaḥ
T09
usane do alaga alaga kaṃpaniyoṃ se tīsahazārarupaye kā ṛṇa liyā thā lekina use vāpasa adā nahīṃ kara pā rahā thā
H
aprameyaṃ bhagavann aprameyaṃ sugata bhagavān āha yac ca khalu subhūte sāhasre lokadhātau śrāvakayānikānāṃ sattvānāṃ vā pratyekabuddhayānikānāṃ vā puṇyakriyāvastu yac ca sāhasre lokadhātau sattvānāṃ śrāvakapratyekabuddhabhūmipratiṣṭhāpanapuṇyakriyāvastu
K03
ayaḥśālmalīkaṇṭakaparibhidyamānair aparaiś ca muhur abhinisvanadbhir upacitaparyantaṃ narakam icchanty amedhasaḥ patitum ity aho mahad etad ajñānam athāsau viṭas tena mayūrādhipatinā narakakathāṃ varṇyamānām ākarṇya saṃvignamanā vinivartitaparadārābhilāṣa uvāca
T09
sādṛśyasya tattvāntaratā nirākaraṇaṃ
GSP31
yeṣu pratiṣṭhitānāṃ bodhisattvānāmayamevaṃrūpo vimokṣaḥ saṃpadyate
K09
mujhe ummīda hai ki āpake patra kā javāba bhejane meṃ huī derī ke lie āpa mujhe kṣamākara deṃge āpakā patra milane ke turaṃta bāda maiṃ tanika viśrāma ke lie dillī se himālaya kī bhītarī vādiyoṃ meṃ calā gayā thā
H
Arranging his upper robe over one shoulder he knelt down with his right knee on the ground saluted the Blessed One with his hands before his heart and said to him Lord let the Blessed One teach the Dhamma Let the OneWellGone teach the Dhamma There are beings with little dust in their eyes who are falling away because they do not hear the Dhamma
E
dṛṣṭiviśuddhaṃ tad dānaṃ dadāti
T04
draṣṭṛalakṣakaiḥ tathā buddhyādīni kartṛ prayojyāni karaṇatvād
GR14
pṛthivyāḥ
GV06
homapaṭalam
T16
NYĀYASUDHĀ
GSP33
sāmane ke kone meṃ śīśe kesāmane baiṭhī sundarī sigāra kara rahī hotī apane bāloṃ ko pānī se gīlā karakephaṃde banātī tote aura ciriyāṃ phūla aura pattiyāṃ muṃha para pāuḍara malatī gāloṃ para halkāhalkā gulābī raṃga lagātī āṃkhoṃ meṃ kājala kī lakīra hoṭhoṃpara surkhī
H
sahotpādite ca bodhicittevaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau
XX
KauśS GB ātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhā KauśS ity anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti prāśitam anumantrayate yo gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman PS KauśS iti
GV06
sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ
GP12
करथसयत द भद करमणदहरण
GK16
sādhakohaṁ kriyātantrasādhanāyāḥ samyaksambodhiṁ prāpsyāmi ityetadakṛtrimābhilāṣotpattimārabhya dhvanyantaḥ sthādhyānabhāvanābalena śūnyatābodhakavipaśyanāyāḥ
T16
cittodadhiḥ suvipulā jagataścittakṣaṇādavatarāmyakhilām
K09
tatredam ucyate
K08
abhavaṃs tatra śāstrāṇi sarvalokahitāni vai
GR14