sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
atra cittāmātravādinaḥ svātmani kriyāvirodhaṃ vighaṭayituṃ svapakṣaprasādhanāya dṛṣṭāntamudbhāvayannāha ātmabhāvamityādi ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet ātmabhāvaṃ svasvarūpaṃ yathā dīpaḥ pradīpaḥ saṃprakāśayati dyotayati yathā hi kila andhakārāvṛtaghaṭādivastupratipattaye pradīpa upādīyate
|
T04
|
viharanti na yuddhakathāyogānuyogamanuyuktā viharanti
|
K05
|
agrāhyā śāradvatīputra prajñāpāramitā yāvad agrāhyāḥ buddhadharmāḥ iyaṃ śāradvatīputra
|
K05
|
tathā kasyacit putraste jātaḥ iti kenacidukte pratipannaputrotpattestasya priyatvaṃ ca jñāyate
|
GSP29
|
kamalam jalāt pradṛśyam vikasitam aṣṭāṅgulam nivātena
|
GS41
|
jñāyamānejñā tu tasminn eva deśe naadhīyītaadhii śmaśānavacśūdrapatitau samānaagāra ity eke śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evaanadhyāyaḥ tathāanyasyāṃ striyāṃ varṇavyatikrāntāyāṃviatikram maithune
|
GSD37
|
navame raśanāyā yūpāṅgatādhikaraṇe sūtrāṇi paśvaṅgaṃ raśanā syāt tadāgame vidhānāt yūpāṅgaṃ vā tatsaṃskārāt arthavādaś ca tadarthavat START MJaiNy navamādhikaraṇamāracayati rajjurhitīyā paśvarthā yūpārthā vānvayātpaśau
|
GSP28
|
devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ
|
GR13
|
mālāmantroccāramantareṇāyaṁ vidhirapyucyate
|
T16
|
Its very easy to do harm to the people we dont care about or who arent on our list of people who deserve to be happy
|
E
|
najabha jarairvi rājita midaṃsa mudrakam
|
T12
|
Msa
|
T06
|
Its not a question of what you inherently are good or bad
|
E
|
tad etad eva na jñāyate
|
T06
|
n sarvasattveṣvaparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛ śrutārthatayā
|
K08
|
des smras pa phags pa de ni bdag gi gtsug lag khang du su bzhugs pa la ras yug chen bskon no nye dgas rnyed pa thob bo snyam nas gral rim gyis bab pa na rang gi skal bar blangs nas de ni gzhan nyid na gnas te de ni stong par dug go
|
T
|
pa zhig pas glang po che de ji ltar de
|
T
|
dhautyaḥ catuḥ vidhā proktā
|
GSP34
|
It would be well for me Lord if Your Blessedness would explain in full what has been explained in brief that I may know its meaning
|
E
|
prakāśasya yathāloko yathā śūnyatvam ambare
|
GSP27
|
hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam
|
GE07
|
vāme vidhau na hi phalanty abhivāñchitāni Manorame pṛcchyatāṃ tāvat kiṃ te bodha iti Manoramā sahi kiṃ de bodho sāsraṃ punaś cālayantī sahi ṇaṃ bhaṇāmi kiṃ de bodho tti sakhi kiṃ te bodhaḥ sāsraṃ punaś cālayantī sakhi nanu bhaṇāmi kiṃ te bodha iti
|
GK20
|
sudurlabhaṃ labhya manuṣyalābhaṃ na śilpasthāneṣu bhavanti kovidāḥ Vaidya daridrabhūtāna dhanaṃ na vidyate ajīvamānāstada pravrajanti te pravrajitvā iha buddhaśāsane adhyuṣitā bhontiha pātracīvare te pāpamitrehi parigṛhītāstāṃ nācarante sugatāna śikṣām
|
K10
|
And how monks does a monk live contemplating mental objects in mental objects Herein monks a monk lives contemplating mental objects in the mental objects of the five hindrances How monks does a monk live contemplating mental objects in the mental objects of the five hindrances
|
E
|
He dwells practicing feelingcontemplation on feelings ardent clearly comprehending and mindful having overcome covetousness and grief concerning the world
|
E
|
atra punaḥ sahasā kṛṣṇadarśanarūpasya sadarthasyopakṣepād grathanam
|
GK16
|
pracita iha nayugādyaistathā caṇḍavṛṣṭiprayātādayo yairyathā daṇḍako raiḥ
|
T12
|
When asked Being thus without an arbitrator Master Ananda what is the reason for your concord you said Its not the case brahman that were without an arbitrator
|
E
|
niṣpakṣa ḍhaṃga se vicāra kara aise rāste nikāle jāeṃ jisase kṛṣi hariyālī va ṭikāū ājīvikā kī kṣati tathā visthāpana ko bhī nyūnatama kiyā jā sake jahāṃ hara hāla meṃ kucha bhūmi kā adhigrahaṇa jarūrī hai vahāṃ sakhtī se jāṃca kī jāe ki kahīṃ jarūrata se jyādā bhūmi to nahīṃ māṃgī jā rahī hai
|
H
|
so tirekaṃ prahāraṃ sātirekaḥ praharaḥ tatrāyaṃ jāgāgarikāyogaḥ yadāha divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati pariśodhya bahirvihārasya pādau prakṣālya vihāraṃ praviśya dakṣiṇena pārśvena śayyāṃ kalpayati pāde pādamādhāya ālokasaṃjñī smṛtaḥ
|
T06
|
teṣāmetadabhūt yasya khalu vayamarthāya dīrgharātraṃ ghaṭāmahe udyujyāmahe na ca śaknumo ntaṃ vā paryantaṃ cādhigantum tacchramaṇena gautamenālpakakṛcchaṇādhigantuṃ sākṣātkṛtam taccāsya na rocate tathā cottari paryeṣate niḥsaṃśayameṣa śāstā loke bhaviṣyati
|
K10
|
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau avaśyāyanipātena kiṃcit praklinnaśādvalā vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
|
GE09
|
sandehastveṣa sandeho madhyamaṃ śarīraṃ vaiśvānarasya
|
GV05
|
der yang kun tu tsho nyer gro zhes bya ba khyam zhing phyogs der phyin nas
|
T
|
When it goes out what sensations let you know its going out Are those sensations comfortable If they are let them be If theyre not you can change them What this means is you can focus anywhere in the body where its clearly telling you Now the breath is coming in now the breath is going out And notice how youre maintaining that focus
|
E
|
devikruśoscaupasarge
|
GS24
|
sā tūṣṇīm asya
|
K01
|
edition appears to be earlier than the Vrindavan edition published by Haridas
|
GR14
|
There too I had such a name belonged to such a clan had such an appearance
|
E
|
sattvādhiṣṭhānapravṛtto hi adveṣaḥ tasmānna bodhipakṣyaḥ audāsīnyānna nirvāṇaṃ daviṣṭhyānna paradhvaniḥ niṣkriyaṃ khalu nirvāṇaṃ kriyāvantastu bodhipakṣyā dharmāḥ parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvāvo bodherbahiraṅgabhāvādviprakṛṣyate tasmāt saptatriṃśadeva dharmā bodhipakṣyāḥ
|
XX
|
na hi śūnyatāyāṃ śūnyatānimittāpraṇihitavimokṣamukhāni saṃvidyante na bodhisattvaḥ abhijñā abhijñābhiḥ śūnyāḥ tat kasya hetoḥ na hi śūnyatāyām abhijñāḥ saṃvidyante na bodhisattvaḥ samādhayaḥ samādhibhiḥ śūnyāḥ tat kasya hetoḥ na hi śūnyatāyāṃ samādhayaḥ saṃvidyante na bodhisattvaḥ dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāḥ tat kasya hetoḥ
|
K02
|
citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam
|
T01
|
de ltar rtsod pa dang
|
T
|
The second interpretation of satipatthana satiupatthana focuses on the process of the meditation practice on how a frame of reference is established This sutta gives three stages for this process applied to each frame of reference The first stage as applied to the body is this
|
E
|
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te
|
GR13
|
tathā tvayā śānto dveṣāgniḥ
|
T12
|
iti vakṣyati
|
GS24
|
devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ
|
GP11
|
juhvannapi japanvāpi gatimūrdhvāṃ na vindati
|
GSD37
|
tathaiva satyatve kathaṃ mārakarmetyāśaṅkyāha
|
T03
|
saṃhṛtya vitataṃ rūpaṃ tam evānuyayau prabhā
|
GSP27
|
yac ca vijñānaṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighāḥ
|
K03
|
bhagavān āha
|
K03
|
tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ dāvāgninā vidagdheva sapuṣpastavakā latā bhasmībhavatu sā nārī yasyāṃ bhartā na tuṣyati mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
|
GK22
|
tatra yā jātiḥ saṃjātir vistareṇa yāvaj jīvitendriyasya prādurbhāva iti itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate DhskD bhavapratyayā jātir iti yathā khalv ihaikatyaḥ ākāśānantyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ tasyaivaṃ bhavaty
|
XX
|
viśleṣaḥ kriyate tasya paśormantraiḥ śivājñayā
|
GR13
|
gang gi tshe byang chub sems dpa dka ba spyod pai tshe btsun mo yang dka ba spyod pa la zhugs pas grags dzin ma mngal zhum par gyur to gang gi tshe bcom ldan das kyis dka ba spyad pa don med par thugs su chud nas ci bder dbugs byin pa dang
|
T
|
vipannayānapātrān sattvānāśvāsayamānān bhītān sattvān paritrāyamāṇān kuśalamūlaśabdamanuśrāvayamāṇān
|
K09
|
tailabhṛṣṭān rasānamlaphalairāvāpya sādhayet
|
GS40
|
tad evam abhidhyābhramābhidhyānataḥ kathaṃ katham api kṣapiteṣu teṣu dineṣu
|
GK19
|
ityeṣā ṛddhidā proktā siddhidā caiva yoginī
|
T01
|
ye tu tadviparītā etan mama matam abhyasūyanto nindanto nānutiṣṭhanti nānuvartante me matam
|
GSP33
|
api tv eṣa suvarṇavarṇaḥ sa tena kālena tena samayena surūpo nāma rājābhūd yad anena vipaśyini tathāgate haridrāraktaṃ vastrakhaṇḍam anupradataṃ praṇidhānañ ca kṛtaṃ tasya karmaṇo vipākenānena devamanuṣyeṣv anantaṃ devyamānuṣyakaṃ sukham anubhūtaṃ yatra yatropapadyate tatra tatra suvarṇakāyaḥ suvarṇavarṇavastrācchāditaśarīraḥ karṇikārakusumavarṣaṃ
|
T08
|
parṣadvi viprasanneyaṃ kausīdyāpagatā śubhā śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ kṣaudraṃ hyaneḍakaṃ yadvatkāṅkṣanti tvamṛtopamam tasya śrutvā mahāprajño vajragarbho viśāradaḥ parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ
|
K09
|
There are difficulties youve got to work with You respect those difficulties but you dont get overwhelmed by them In other words youve got to drop the element of conceit from your grasp Dont bring your self into what youre doing Dont bring I can do this really easily or I cant do this at all Just put them aside and see what you can do
|
E
|
karṇikā karihastāgre karamadhyāṅgulāvapi kramukādicchaṭāṁśe ca karṇikā karṇabhūṣaṇe bījakośe sarojasya kuṭṭanyāmapi kutracit karṇikā kathyatetyantaṁ sūkṣmavastvagnimanthayoḥ gaṇikā yūthikāveśyātarkārīkariṇīṣu ca gaṇakopo ca daivajñe kārikānaṭayoṣiti
|
T17
|
skui stod nas chu grang moi rgyun bebs par mdzad de skui stod nas me bar bar mdzad la skui smad nas chu grang moi rgyun bebs par mdzad do shar phyogs la ji lta ba bzhin du lho dang nub dang byang phyogs su yang de bzhin no phyogs bzhir rdzu phrul gyi cho phrul rnam pa bzhis
|
T
|
tatra ca sarvasaṃkalpāsamudācārāyāṃ mahākaruṇāyāṃ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṃ dhyānaṃ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṃgrahaprītisukhacittaikāgratāyai dvitīyadhyānaṃ bhāvayāmi saṃsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai
|
K09
|
śikṣāvidhi ke rūpa meṃ baccoṃ ko kuśala tathā catura majadūra banāne kākārya kiyā jātā hai jo pratyeka dṛṣṭi se lābhadāyaka hote haiṃ śikṣāvyavasthā ke rūpa meṃ isa praśikṣaṇa dvārā jīvana tathā skūla donoṃmeṃ paraspara sambandha sthāpita kiyā jātā hai
|
H
|
vāyasam
|
GV01
|
soma aAtithyaiṣṭi
|
GV02
|
riporṭa maṃe cīna kī sainya kṣamatā kā viśleṣaṇa kiyā gayā hai aura patā kiyā gayā hai ki vaha amerikā aura rūsa kī sainya tākata ke sāmane kahāṃ kharā hai viśeṣajña aura adhikārī mānate haiṃ ki cīna ko amerikī varaśipa ko niśāne banānevālī khataranāka balisṭika misāila taiyāra karane meṃ yā apane taṭoṃ se dūra tākata banane kī rāha meṃ maujūda kamajoriyoṃ ko dūra karane meṃ daśakoṃ nahīṃ to kaī sāla jarūra laga jāeṃge
|
H
|
This may sound unusual for were often taught that Buddhist discernment focuses on seeing things in terms of the three characteristics inconstancy stress and notself
|
E
|
ānandāmarṣābhyāṃ dhūmāñjanajṛmbhaṇādbhayācchokāt animeṣaprekṣaṇataḥ śītādrogādbhavedaśru śītakrodhabhayaśramarogaklamatāpajaṃ ca vaivarṇyam sparśabhayaśītaharṣāt krodhādrogācca romāñcaḥ svarabhedo bhayaharṣakrodhajarāraukṣyarogamadajanitaḥ
|
GK18
|
idameva tanmāyāyā mohakatvamiti vakṣyāmaḥ
|
GR13
|
tanmāṃ nītvā munīndraṃ taṃ saṃdarśayitumarhati iti saṃprārthite tena brāhmaṇaḥ sa sukuṇḍalam devaputraṃ tamālokya pratibravīti bodhayan ahamanyatra loke pi sattvān paśyan prabodhayan bodhimārge niyujyaivaṃ gamiṣyāmi tadāśrame tvameva prathamaṃ gatvā tatra jetāśrame vane
|
K08
|
tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ
|
GP11
|
athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā
|
GP10
|
yathaiva me dṛṣṭitamastvayoddhṛtaṃ divākareṇeva samudyatā tamaḥ
|
T09
|
usane do alaga alaga kaṃpaniyoṃ se tīsahazārarupaye kā ṛṇa liyā thā lekina use vāpasa adā nahīṃ kara pā rahā thā
|
H
|
aprameyaṃ bhagavann aprameyaṃ sugata bhagavān āha yac ca khalu subhūte sāhasre lokadhātau śrāvakayānikānāṃ sattvānāṃ vā pratyekabuddhayānikānāṃ vā puṇyakriyāvastu yac ca sāhasre lokadhātau sattvānāṃ śrāvakapratyekabuddhabhūmipratiṣṭhāpanapuṇyakriyāvastu
|
K03
|
ayaḥśālmalīkaṇṭakaparibhidyamānair aparaiś ca muhur abhinisvanadbhir upacitaparyantaṃ narakam icchanty amedhasaḥ patitum ity aho mahad etad ajñānam athāsau viṭas tena mayūrādhipatinā narakakathāṃ varṇyamānām ākarṇya saṃvignamanā vinivartitaparadārābhilāṣa uvāca
|
T09
|
sādṛśyasya tattvāntaratā nirākaraṇaṃ
|
GSP31
|
yeṣu pratiṣṭhitānāṃ bodhisattvānāmayamevaṃrūpo vimokṣaḥ saṃpadyate
|
K09
|
mujhe ummīda hai ki āpake patra kā javāba bhejane meṃ huī derī ke lie āpa mujhe kṣamākara deṃge āpakā patra milane ke turaṃta bāda maiṃ tanika viśrāma ke lie dillī se himālaya kī bhītarī vādiyoṃ meṃ calā gayā thā
|
H
|
Arranging his upper robe over one shoulder he knelt down with his right knee on the ground saluted the Blessed One with his hands before his heart and said to him Lord let the Blessed One teach the Dhamma Let the OneWellGone teach the Dhamma There are beings with little dust in their eyes who are falling away because they do not hear the Dhamma
|
E
|
dṛṣṭiviśuddhaṃ tad dānaṃ dadāti
|
T04
|
draṣṭṛalakṣakaiḥ tathā buddhyādīni kartṛ prayojyāni karaṇatvād
|
GR14
|
pṛthivyāḥ
|
GV06
|
homapaṭalam
|
T16
|
NYĀYASUDHĀ
|
GSP33
|
sāmane ke kone meṃ śīśe kesāmane baiṭhī sundarī sigāra kara rahī hotī apane bāloṃ ko pānī se gīlā karakephaṃde banātī tote aura ciriyāṃ phūla aura pattiyāṃ muṃha para pāuḍara malatī gāloṃ para halkāhalkā gulābī raṃga lagātī āṃkhoṃ meṃ kājala kī lakīra hoṭhoṃpara surkhī
|
H
|
sahotpādite ca bodhicittevaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau
|
XX
|
KauśS GB ātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhā KauśS ity anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti prāśitam anumantrayate yo gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman PS KauśS iti
|
GV06
|
sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ
|
GP12
|
करथसयत द भद करमणदहरण
|
GK16
|
sādhakohaṁ kriyātantrasādhanāyāḥ samyaksambodhiṁ prāpsyāmi ityetadakṛtrimābhilāṣotpattimārabhya dhvanyantaḥ sthādhyānabhāvanābalena śūnyatābodhakavipaśyanāyāḥ
|
T16
|
cittodadhiḥ suvipulā jagataścittakṣaṇādavatarāmyakhilām
|
K09
|
tatredam ucyate
|
K08
|
abhavaṃs tatra śāstrāṇi sarvalokahitāni vai
|
GR14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.