sentences
stringlengths
1
18.1k
label
stringclasses
76 values
viviktavastukathitaśuddhavijñānanirmalaḥ grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati ūrdhva tyaktvādho viśetsa rāmastho madhyadeśagaḥ gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam
GSP30
pravāsayet
T17
tāki hama bhītadanusāra vicāra kara sakeṃ ki isa sadana meṃ hama āge se baiṭheṃge yā nahīṃ mānanīyadattā jī ko pulisa ne pīṭā dattā jī sadana meṃ phūṭaphūṭa kara roye unhoṃneyahāṃ taka kaha diyā ki adhyakṣa jī maiṃ istīphā denā cāhatā hūṃ unhoṃne kahāki jaba maiṃ ḍākṭara thā taba merī jyādā ijjata thī aura āja ema
H
sati samanugate lakṣaṇe prathamaṃ tadeva nirūpaṇiyam
T16
śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ
K01
puṇyapāpakriyā na syātpretyabhāvaḥ phalaṃ kutaḥ
GS26
atha rāmakṛṣṇākhyamaharṣitapaḥprasannabhagavadāvirbhāvaḥ valmīkaśikharaṃ dhvastaṃ babhūvāśanitāḍitam tadāprādurabhūddevaḥ śaṅkhacakragadādharaḥ
GP12
yāvadbhāvanāphalavyavasthāne ātmakāmena pudgalena svārthamanuprāptukāmena ādikarmikena ṇa
XX
mahāmatiṃ mahāvīryaṃ mahāvijñaṃ mahābalam
T01
kāryākāryavibhāgapelavamatir nindāspadaṃ jāyate
T09
śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ nārājake janapade vaṇijo dūragāminaḥ gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ nārājake janapade caraty ekacaro vaśī bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ
GE09
saṃskṛti ke samastaadhyāya isameṃ simaṭa gaye haiṃ
H
sā purī vipulākārā lakṣayojanam āyatā
GP11
nirvairaṃ kriyate mohāt tac ca te samupasthitam
GE09
But there is Brahma the Great Brahma the Conqueror the Unconquered the AllSeeing AllPowerful the Sovereign Lord the Maker Creator Chief Appointer and Ruler Father of All That Have Been and Shall Be
E
na tu tatraiva paścādbhāvi jñānāntaramapi
T11
ātmamohādicatuḥkleśātmakam ātmamohaḥ ātmamānam ātmadṛṣṭiḥ ātmotkarṣaścetyetatkleśasaṃyutaṃ kliṣṭaṃ mana iti ekataḥ piṇḍīkṛtaṃ nāmarūpamityucyate dhātūnāṃ sannipātād vai śarīrotpāda iṣyate anantaroditāḥ ṣaḍdhātavaḥ sannipātād vai iti tu vaikalyābhāvāt
T05
GK20
āyātu bhagavatī hariṇī śyāmavarṇā sagaṇā sasainyā śrīparamapuruṣasahāyā sahadevatābhir anumanyatām
GR14
Wheres the perception
E
yogena dhātaḥ saha nastrilokān paśyāmy amuṣminnu ha viśvamūrtau
GP10
pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ
GE07
avatāraprekṣī avatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākaṃ
K03
vastrāṇi labhati
K12
svecchayā viharan gaṅgām āsasāda ca rāghavaḥ
GP11
yantraniṣpeṣite martye hiṁsādbeṣaprapūrite
T13
hazarata abdullāha bina abbāsa razi kahate haiṃ ki hujūra salla makkāmeṃ taśarīfa lāye saba se pahale kābā kā tavāfa kiyā safā va maravā kedarmiyāna saī kī aura phira arafā se vāpasī ke vakta kāvā ke pāsa na gaye
H
chandojñānaṃ
GS39
Furthermore there is the case where you recollect the Dhamma The Dhamma is wellexpounded by the Blessed One to be seen here now timeless inviting verification pertinent to be realized by the wise for themselves At any time when a disciple of the noble ones is recollecting the Dhamma his mind is not overcome with passion not overcome with aversion not overcome with delusion
E
ye tasvīreṃ usavakta lī gaīṃ jaba iṃjīniyara yaha patālagāne kī kośiśakara rahe the ki budha ke garma vātāvaraṇa meṃ aṃtirakṣa yāna praṇāliyāṃ kisataraha ṭhīka se kāma kareṃ sabhī upakaraṇa lagāe gae the aura cāraapraila ko yaha vaijñānika miśana śurū hogā
H
tasyāpi buddhyā saha sambandho nāsti
GS26
tālajñaś cāprayāsena mokṣamārgaṃ niyacchati
GSD36
ata evaṃ sati dūraṃgamata eva ārabhya bodhisattvaḥ sva buddhibalotpādane pi śrāvakapratyekabuddhāṃścābhibhavati
T04
yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ
GV01
nanu evaṃ kālo nāma bhāvasvabhāva eva astu kā asau kālaśaktiḥ ityāśaṅkyāha kramo bhedāśrayo bhedo py ābhāsasadasattvataḥ ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ iha svabhāvabhedamātraṃ yadi kramātmā kālaḥ tadāṅgulīcatuṣṭayaṃ bhonnasvabhāvam iti bhinnakālaṃ bhavet
GSP30
tadaikatvavirodhaḥ
GV05
charahaṭe badana kī acche kadakāṭhīgorīgaṭa strī mohalle vāle usakī jhalaka kabhī hī pāte the jaba arajana kāma para calājātā aura vaha apane ko khule ākāśa kī ciriyā samajhatī hālāṃki arajana usakī ekaekaharakata kī jāsūsī ke lie apanī bhāṃjī satakī ko le āyā thā
H
taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchilāni ca dadhīni
GK17
aura miḍila pāsa striyoṃ ke baccoṃ kīsaṃkhyā kā ausata
H
samutpetur ivākāśaṃ rathinaṃ mohayann iva
GE07
sitaṃbara se disaṃbara ke bīca cāṃdī kī kīmata barhakara se pratikilogrāma para pahuṃca gaī sone kī ḍilīvarī bhī kāphī kama huī hai
H
so nṛtābhisaṃdho nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti
GV05
na hi āyuṣman śāradvatīputra prajñāpāramitā rūpaṃ saṃyojayati na visaṃyojayati
K06
tasyānantaraṃ tasminneva kalpe nagaradevatābhūten siṃhavikrāntagāmī nāma tathāgata ārāgitaḥ tasyānantaraṃ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ tasyānantaraṃ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ
K09
kiṃ mayā prakṛtaṃ pāpamityuktvābhirudanakramet
K08
If awareness wins out the defilements have no place to stay If unawareness wins out theres no peace and ease No purity The mind isnt empty Stress and suffering arise To know the unawareness already in the mind is awfully difficult Its like using darkness to illuminate darkness you cant see anything
E
ekadā ca tamudyānagataṃ deśāntarāgatau bhrātarau rājaputrau dvāvakasmādabhyupeyatuḥ kṛtātithyapraṇatayostayor eko bravīc ca tam vaiśākhyākhye pure rājñaḥ putrāvāvāṃ dvimātṛkau nāmnā ruciradevo haṃ dvitīyaścaiṣa potakaḥ
GK21
For one whose passion for perception has not been removed For one whose passion for fabrications has not been removed For one whose passion for consciousness has not been removed whose desire affection thirst fever craving for consciousness has not been removed there occurs the thought The Tathagata exists after death or The Tathagata does not exist after death or The Tathagata both exists and does not exist after death or The Tathagata neither exists nor does not exist after death
E
tathā hi tathatā tathatāsvabhāvena śūnyā
K03
veṇuvanaṃ
T17
tathā ca pratyakṣādiviruddhāyā api prāmāṇye uktarītyā atattvaviṣaye pravṛttāyā anumāyā api prāmāṇyaṃ syāt
GSP33
unake mana kī bhāvanāoṃ ko samajhanā cāhā donoṃ bare larakekucha bujhe huese dīkha rahe the
H
hiri bhiri trāsani bhrāmaṇi oṃ drāviṇi kṣobhaṇi n
GP12
atha pratijñārtha āgamasiddha iti pratijñā āgama ucyate evamapi kinna pratijñāyāḥ prayojanaṃ tathā hi
T11
MahāKaccāyana Concerning the brief statement the Blessed One made after which he entered his dwelling without expounding the detailed meaning ie A monk should investigate in such a way that his consciousness neither externally scattered diffused nor internally fixated he would from lack of clingingsustenance be unagitated
E
la kye mao di ni byams pa yang dag pa dang ldan kye ma di ni sems can rnams la thugs rje legs par bsgoms pa yin no zhes ngo mtshar du dzin par gyur to dge slong rnams kyis lhas byin la smras pa lhas byin khyod ni bcom ldan das kyis sos par
T
so mum āmuṣyāyaṇam amuṣyāḥ putram
GV00
te śodhane yadi ca viṃśatis uktamāṣās syus ṣoḍaśa āśu vada varṇamitis tadā kā
GS41
khyod kyis de ltar mi blta ste
T
mahāsattvāḥ santo mārgajñatāyāmutsāhitāḥ
T03
vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti retaś ca mānnaṃ ceta ūrdhvam ubhāv iti cakṣuś ca mā paśubandhaś ca yajño muto rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kā canārtir
GV02
darśanabhedāt svāminn anyānyām āhṛtiṃ dadhānas tvam
GSP30
gomataḥ
GV01
so vidyāśūnyatāyāṃ śikṣate dvaidhīkāreṇa
K02
tāvāubhayyastriṣṭupjagatyaḥśasyante
GV02
usase pahalecitrāla aura peśāvara meeṃ rāta ekabajakaratīnaminaṭa para bhūkaṃpa ke mahasūsa kie gae the rikṭara paimāne para isakī tīvratā cāra thī isakā keṃdra citrāla ke uttarapūrva meṃ kī dūrī para thā bhūkaṃpa kī vajaha se loga ḍara ke māre gharoṃ se bāharaā gae
H
yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā
GK17
yāvat skandhadhātvāyatanapratītya
K03
bodhisatvo smṛto saṃprajāno pradakṣiṇacitto mātuḥ kukṣiṃ okrānto
K14
sambandhābhāve na khalu yujyate vabhāsanam atiprasaṅgāt ata eva nāsti tāvadasiddho hetuḥ bhāvānāmanyākārābhāvānnāpyaikāntikaḥ na cāpi viruddha sapakṣe sattvāt ata eva yathā yathārthāścityante viśīryante tathā tathā tathā coktam vastusvabhāvacintāyāṃ yathā na satsvabhāvatā
T03
kuṅkumadhūmrasya phalaṃ sadyaḥ pākaṃ kapotasya
GS41
tasya dakṣiṇenāryamañjuśriyaṃ kṛtāñjalipuṭo bhagavato mukhamavalokayamānaṃ likhet
K12
de na yang ngai lta bai rjes su mthun par
T
prajām eva samṛddhim akṣitim ava rundhe
GV00
bhartṛdveṣiṇī vidviṣṭā ca
GS39
daṇḍāhatamariṣṭo mlam udaśvinmathitaṃ dravaḥ
GS40
dge slong rnams the tshom skyes nas the tshom thams cad gcod pa
T
aparo vā kramaḥ
T11
karamāvṛttakaraṇamūrupṛṣṭhe ñcitaṃ nyaset jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet karau pralambitau kāryo śiraśca parivāhitam pādau ca valitāvidhdaua madaskhalitake dvijāḥ puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ
GK18
mahāvīraḥ
T17
māṇavakā āhansuḥ
K14
tat katham apanīyate
GS26
sūryavaṃśa sūryavaṃśa meṃ nṛga mahādānī hue
H
But association with the wise is happy like meeting ones own kinsmen
E
alakṣaṇo nirnimitto yathaiva gaganaṃ tathā
K10
viśvebhiḥ
GV01
ākkhāto vo mayā māggo aṃñāye śallasaḥsano
K14
ślīpadī
T17
śarma yacchātha saprathaḥ
GV00
asmān somapānān kiṃ mṛtyuḥ kariṣyate
GSP31
aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhiḥ tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam tāsāṃ kumārākṛtirāturāṇāmaspandavisphāritalocanānām
T13
tayoḥvratasthayordampatyoryāvattrirātramabhinnā śayyā tāmevāntareṇatasyā eva madhye na tu trirātrādūrdhva nānāśayyā mekāśayyāṃ cāntareṇāpīti tayoriri prakṛtaparāmaśāt daṇḍo gandhaliptaḥ candanānuliptaḥ gandhasya pradarśanārthatvātpuṣpairapyalaṅkṛtaḥ
GV06
cārayanto rbhalīlābhir vijahrus tatra tatra ha phalaprabālastavaka sumanaḥpicchadhātubhiḥ kācaguñjāmaṇisvarṇa bhūṣitā apy abhūṣayan muṣṇanto nyonyaśikyādīn jñātān ārāc ca cikṣipuḥ
GP10
sa paśyati śrutamayena jñānena divyena vā cakṣuṣā
K10
copajagmuḥ āścaryamadbhutamaho bata kiṃsvidetat satyaṃ na veti samudīrṇavicāraharṣāḥ rājanyamarṣamupamṛdya manaḥprasādaṃ tatsaṃstutipraṇatibhiḥ prathayāmbabhūvuḥ alamalaṃ deva viramyatāṃ svaśarīrapīḍāprasaṅgāt santarpitāḥ smastavānayādbhutayā yācanakajanamanoharayā pratipattyeti sasambhramāḥ sapraṇāmaṃ vinivārya rājānaṃ prasādāśrupariṣiktavadanāḥ
T09
abhiniṣpanne cīvare naisargikā pāyantikā
K01
sarve te siddhimāyānti buddhapātrasamoditā
K12
kartṛgato hi doṣaḥ śabdajanitasya pratyayasya mithyātvamāpādayati
GSD37
rkang gnyis pa dang
T
tathā ca adhiśrayaṇādibahutaraspandanasaṃbandhe pi pacāmi iti nāsya vicchidyate
GSP30