sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
vajragarbhāya kṛtaḥ bustonopi sāmānyatantravyavasthāyāṁ hevajrasya bṛhaṭṭīkāyāḥ vyākhyātantravajramālāyāśca vacanamuddharan akathayat yat cakrasaṁvaradeśanānantaraṁ nirmāṇakāyadvārā magadhe caturmāranāśakāle jambūdvīpe hevajratantrasya deśanā jātā
|
T16
|
asaṃdhibhagne rūḍhe ca viṣamolbaṇasādhanaiḥ
|
GS40
|
tathā sāmānyamvinā sāmānyabuddhiriṣyatāmiti parobhyupagamaṃ kāryate yena tā
|
T11
|
anenasaprayojanatvamevopodvalitam
|
GK16
|
And yet eventually they still gained Awakening So you can take encouragement from that Then theres recollection of your generosity of your virtue all the good things youve done as youve been following the path This is a valid recollection a good one for gladdening the mind as well
|
E
|
tuṣṭuvur vibudheśānaṃ karma dṛṣṭvātidaivatam
|
GP11
|
tatreṣṭvā pūrvavad dehaṃ vistīrṇair vibudhair budhaiḥ
|
GR13
|
nivedayām āsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe hato si duryodhana mandabuddhe yas tvaṃ sabhāyāṃ kurupuṃgavānām striyaṃ samābhāṣasi durvinīta viśeṣato draupadīṃ dharmapatnīm evam uktvā dhṛtarāṣṭro manīṣī
|
GE07
|
Yes my friend This friend is the extent to which I too have entered dwell in this Dhamma having realized it for myself through direct knowledge It is a gain for us my friend a great gain for us that we have such a companion in the holy life
|
E
|
cādvayam etad advaidhīkāram abhinnam acchinnam evaṃ yāvad yā paśyakaviśuddhiḥ sarvajñatāviśuddhiḥ sā yā sarvajñatāviśuddhiḥ paśyakaviśuddhiḥ sā iti hi paśyakaviśuddhiś ca sarvajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam punar aparaṃ subhūte ātmapariśuddhyā rūpaviśuddhī rūpaviśuddhyā ātmapariśuddhir iti
|
K03
|
You give away your defilements and you gain freedom
|
E
|
nandakajigīṣayā kṛṣṇakopitaṃ kāliyamiva kṛpāmatāṃ gatam lokavināśāya prakāśitadhārāsāraṃ pralayakālameghakhaṇḍamiva nabhastalāt patitam dṛśyamānavikaṭadantamaṇḍalaṃ hāsamiva hiṃsāyāḥ haribāhudaṇḍamiva kṛtadṛḍhamuṣṭigraham sakalabhuvanajīvitāpaharaṇakṣameṇa kālakūṭeneva nirmitam
|
GK19
|
ityeva vijñāpakabhīmaseno jīyācciraṁ svāmihito yaśasvī
|
T13
|
tathatvāya pratipatsyante
|
K05
|
isabīca adālata unheṃ svīḍana meṃ pratyarpita karane ke bāre meṃ faisalā karegī
|
H
|
na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam
|
GE09
|
śrutavṛddhaḥ paṇḍitaḥ pūjyaḥ śasanodyotakaḥ paravādināṃ mārakāyikānāṃ damakaḥ
|
T17
|
latām upetyāvalokya ca halā ramaṇīye khalu kāla etasya latāpādapamithunasya vyatikaraḥ saṃvṛttaḥ navakusumayauvanā vanajyotsnā snigdhapallavatayopabhogakṣamaḥ sahakāraḥ iti paśyantī tiṣṭhati priyaṃvadā anasūye jānāsi kiṃ śakuntalā vanajyotsnām atimātraṃ paśyatīti
|
GK20
|
dakṣiṇena hastenātmānaṃ triḥ prokṣati
|
GV06
|
asthiyoṃ ke dvārā hī sampūrṇa śarīra ke ḍhāṃce kānirmāṇa hotā hai ataḥ bhinnabhinna sthaloṃ para inakī ākṛti meṃtatsthānānusāra bhinnatā hote hue bhī maulika svarūpa sabhī asthiyoṃ kā ekajaisā hai
|
H
|
This is the framework youre supposed to bring to each present moment In other words you see things in terms of the four noble truths and your intention is to perform the duties appropriate to each When you develop that intention its bound to lead you to the end of all suffering and stress
|
E
|
bai dus ma yin gyis ma gul bar khod cig
|
T
|
indraṃ gacchatu yat svāhā PSK
|
GV00
|
ṭeparikārḍara para bhāṣaṇa ko rikārḍa kiyā jā sakatā hai tathā viḍiyoṭeparikārḍa kā upayoga samasta śikṣaṇa gatividhiyoṃ ko rikārḍa karane meṃ jiseadhyāpaka svayaṃ eka philma ke rūpa meṃ dekha sakatā hai
|
H
|
pīyūṣanandaracitānativistarāḍhyam
|
T01
|
iti vacanācca yadyanekaśākhādhyāyī tato nenaiva vidhinā dvitīyaṃ punaradhīyīta ṛgyajussāmnāṃ krameṇa adhyayane yadyanadhyāyassyāt tadaikāṃ varcamekaṃ vā yajurekaṃ vā sāma kṛtāṃtādevārabhyābhivyāharet yadā brāhmaṇasya krameṇa tadā bhūrbhuvassuvassatyaṃ tapaśśraddhāyāṃ juhomītyabhivyāharet
|
GV06
|
daraasala māovādī isa ādhāra para naī sarakāra kā netṛtva karane kī māṃga kara rahe ki ke cunāva bāda unakī pārṭī sabase bare dala ke rūpa meṃ ubharī hai
|
H
|
sace iresi āttānaṃ kaṃso upahatoriva
|
K14
|
yasmāt suvimokṣāya saṃkleśād iti phalaṃ
|
T06
|
bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam
|
GS40
|
matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ
|
GK22
|
And is it fitting to regard what is inconstant stressful subject to change as This is mine
|
E
|
ekāntaniṣaṇṇān bhagavān dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati
|
K14
|
sarvātmanā sarvamanubhavatīti sarvamanubhūḥ ityetadanuśāsanaṃ sarvavedāntopadeśaḥ eṣa sarvavedāntānāmupasaṃhratorthaḥ etadamṛtamabhayam parisamāptaśca śāstrārthaḥ iti pañcamaṃ brāhmaṇam START BrhUp atha vaṃśaḥ pautimāṣyo gaupavanāt
|
GV05
|
jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ
|
GSP30
|
udāharaṇārtha amarikā meṃ barī prāyojanāoṃ ke vikāsa kā uttaradāyitva evaṃvyaya sabhī stara kī sarakāroṃ evaṃ janatā ke dvārā vahana kiyā jānā upayukta samajhājātā hai
|
H
|
tadvāidamāsāmevarūpeṇa iyamevatrivṛtorūpeṇa iyampañcadaśasya iyamekaviṃśasya iyamsaptadaśasya ayamcatuṣṭomasyaatirātrasya tadyadekaviṃśastomānāmvarṣiṣṭhastasmādiyamāsāmvarṣiṣṭhā
|
GV06
|
vaha cāhe to apanī pahacāna bhī chupā sakatā hai
|
H
|
Among whatever beings there may be footless twofooted fourfooted many footed with form or formless percipient nonpercipient neither percipient nor nonpercipient the Tathagata worthy rightly selfawakened is considered supreme
|
E
|
tasyaitad abhavat
|
K01
|
sanātanaḥ haribhaktivilāse
|
GR14
|
itaraṃ manute tad itara itaraṃ vijānāti
|
GV05
|
PB agnir vai devānāṃ hautram upaiṣyañ charīram adhūnuta tasya yanmāṃ samāsīt
|
GV02
|
unhoṃne bhāvapūrṇaśabdoṃ meṃ śaṃkara kī stuti karanī prārambha kī he śambho deha buddha semaiṃ āpakā dāsa hū
|
H
|
tarantīvāṅgāni sphuradamalalāvaṇyajaladhau prathimnaḥ prāgalbhyaṃ stanajaghanam unmudrayati ca
|
GK22
|
ālasyaṃ kuru pāpakarmaṇi bhava krūraḥ krudhas tāḍane naiṣṭhuryaṃ bhaja lobhamohaviṣaye nidrāṃ samādhau hareḥ
|
GK22
|
bdag kyang mi yin pa las
|
T
|
anveṣann apratiratho lokān aṭati kaṇṭakaḥ
|
GP10
|
jagadbrahmakhaśabdānām arthe nāsty eva bhinnatā idaṃ tv acetyacinmātrabhānor bhānaṃ nabhaḥ prati tathā sūkṣmaṃ yathā meghaṃ prati saṅkalpavāridaḥ yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati tathā jagad idaṃ svacchaṃ saṅkalpitajagat prati
|
GSP35
|
parantu isase yaha nahīṃ samajha lenā cāhie ki eka bāra nirdhārita kiyā gayā ākārasadaiva ke liye anukūlatama ākāra hogā
|
H
|
And if the bird saw no land it returned to the ship but if the bird sighted land nearby it was truly gone
|
E
|
ldan das gang zhig gang du gum pa de ma tshal lags so
|
T
|
jo mātāpitā bālaka ko vyavahāra meṃsuvyavasthita banā leṃ unako śikṣā ke bāre meṃ vicāra karane kī koīāvaśyakatā nahīṃ acche vyahāra vāle bālaka yadi kisī ke bāhya prabhāva serāste se bhaṭaka bhī jāyeṃ to bhī saralatā se phira vāpasa ā jāte haiṃ anekaparivāra to aise dekhe gaye haiṃ jinameṃ bacce ko medhāvī banāne para itanā baladiyā jātā hai ki ghara kā vātā varaṇa dūṣita ho jātā hai
|
H
|
mdzes pa
|
T
|
imā yā upalakṣyante bhittayaś cittacitrajāḥ vyomnaś śūnyatayā viddhi tās tāmarasalocana kṣaṇena cetasi yathā bhāto lokakṣayodayau khātmā jagat tathaivedaṃ sabāhyābhyantaraṃ nabhaḥ cirantanamanorājyamātre smin kila satyatā
|
GSP27
|
kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām janasthāne bhrāntaṃ kanakamṛgatṛṣṇānvitadhiyā vaco vaidehīti pratidiśam udaśru pralapitam kṛtā laṅgābhartur vadanaparipāṭīṣu ghaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tv adhigatā
|
GK22
|
atīndriyārthasaṃvādo viśuddho bhāvanāvidhiḥ yatredaṃ yujyate sarvaṃ yogivyaktaṃ sa āgamaḥ adhikāry api cāsyeha svayam ajño pi yaḥ pumān kathitajñaḥ punar dhīmāṃs tadvaiyarthyamato nyathā paricittādidharmāṇāṃ gatyupāyābhidhānataḥ
|
GR12
|
athocyate somavāmino dhvaryor hotur vātmīyā ṛtvijaḥ tadīyeṣv agniṣu nirvartayiṣyantīti
|
GSP28
|
khyim bring por skyes shing rab tu byung ba mang bar gyur
|
T
|
kevala apane hī suvidhā kā dhyāna hai dūsare ke ārāma kī tanika bhīcintā nahīṃ
|
H
|
bhāvayet jñānadaṁ ramyaṁ rahasyaṁ jñānakalpitam
|
K12
|
rephajau rajau tathā jarau jragaśca
|
T12
|
āpadapi mahātmanāmaiśvaryasampadvā sattveṣvanukampāṃ na śithilīkaroti
|
T09
|
ityuktā sā tayā tatra pravṛtte dharmasaṃśrave
|
T09
|
You even experienced suffering in the womb Theres a story in the Canon about a young boy who stayed in his mothers womb for years and when he finally came out he was able to speak The first thing he talked about was how miserable he was there in the womb in that bloody prison
|
E
|
dvags kyi tshig smras pai las dei rnam par smin pas tshe rabs lnga brgyar yi dvags rnams su skyes par gyur te da ltai bar du yang yi dvags rnams su skyes pa yin no gang yang de la sems mngon par dad par byas pa des na lha rnams su skyes so gang yang dag par rdzogs pai sangs rgyas od srung la skyabs su gro ba dang
|
T
|
de na
|
T
|
tasmānna bījāvayavāḥ pacyamānā aṅkurotpattau paramāṇvavasthā bhavanti api tvavayavina eva pacyantaityarthaḥ paramāṇvavasthā bījāvayavā na bījatvādijātiviśeṣavantamārabdhumarhantītyuktaṃ siddhāntineti matvā darśayati yadi tarhīti pariharati nānenaivoktottaratvāditi
|
GSP29
|
prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām
|
GV00
|
This is why this third level of concentration is called fixed penetration And from that point on all you have to do is maintain that state learn to keep your balance there
|
E
|
pratyeka bāta jo hama kahate socate yā karate rahaiṃ hameṃkisī prakāra bhī dūsare vyaktiyoṃ ke dvārā kahī socī yā kī gaī bāta se kamaśikṣita nahīṃ karatī hai
|
H
|
m iti bhagavān uvāca ya KalpM IDP SHT vā mama vibho deh tato bhagavatā bh vacaḥ bhujyatāṃ viṣaṃ vilayam eṣyati
|
T17
|
kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarīm sukhenāyānti māhātmyam atulaṃ bhaktivatsale sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate tenāpi niyataṃ siddhiḥ prāpyate moghadarśane sarveṣām api vīrāṇāṃ parārthaniratātmanām
|
T01
|
śrīkṛṣṇabhajanāmṛtādi śrīvāsudevaghoṣapādānāṃ padāvalyādi śrī rāghavapaṇḍitagosvāmipādānāṃ śrībhaktiratnaprakāśādi śrīviṣṇupurī gosvāmipādānāṃ bhaktiratnāvalyādi śrīsārvabhaumabhaṭṭācāryapādānāṃ śrīmanmahāprabhoḥ śatanāmastotrādi
|
GR14
|
sa evaṃrūpeṇa vīryārambheṇa dharmān paryeṣate
|
K09
|
Where there is a future arising of renewed existence there is future birth decay and death
|
E
|
patniyoṃ ko dhīraja baṃdhāte hue patiyoṃ ko kabhī kabhī unakā āliṃgana karate tathākahīṃ kahīṃ hātha jorakara kṣamā māṃgate bhī aṃkita kiyā gayā hai
|
H
|
atha khalu vāsantī rātridevatā tasyāṃ velāyāmetameva sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṃ
|
K09
|
anopalambham āryāṇa gotraṃ viśuddhaśīla sugataṃ praśastam satkāyadṛṣṭe hi vimuktamānaso ahaṃ mamaitīha na tasya bhoti adhimucyate śūnyatabuddhagocaramm imasya śīlasya samo na vidyate śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca prajñabhāvanā
|
K08
|
vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān
|
K03
|
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ
|
GSP34
|
soma prāyaṇīyeṣṭi
|
GV02
|
prāpnoti taparaḥ tatkālasya iti etat bhavati vipratiṣedhena yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kartavyam tathā madhyamāyām drutavilambitayoḥ tathā vilambitāyām drutamadhyamayoḥ kim punaḥ kāraṇam na sidhyati kālabhedāt
|
GS24
|
isa sambandha meṃ gaṇeśa purāṇa meṃ kucha śloka bhī hai jo hamāremata kī puṣṭi karate haiṃ auṃkāra rūpī bhagavāna yo vedādī pratiṣṭhitaḥ
|
H
|
One who is immersed in ignorance produces a corresponding state of existence on the side of merit or demerit
|
E
|
Furthermore the monk notices this When I live according to my pleasure unskillful mental qualities increase in me skillful qualities decline
|
E
|
dbyung bar mi byao
|
T
|
veṇu
|
GS24
|
There would
|
E
|
taditaracaraṇānāṃ
|
T12
|
Though some might say That is the highest pleasure that beings experience I would not grant them that
|
E
|
bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti
|
GV01
|
The passages in this section help to provide that set of tools
|
E
|
nānubhatsyantīti nānugamiṣyanti
|
T03
|
āyudhyamāno nṛpatiḥ paryapṛcchad dvijottamam
|
GP11
|
asya granthasya āmukhalekhanena mām anugṛhītavatāṃ prācyapratīcyavidyāviśāradānāṃ vikhyātaviduṣāṃ madrapurīviśvavidyālaye saṃskṛtavibhāgasya prādhyāpakānāmadhyakṣāṇāṃ ca ke kuñjuṇṇirājāmahodayānāṃ hārdaṃ kārtajñyamāviṣkaromi prasāraṇākhyavyākhyāyāḥ tālakośarūpāṃ pratiṃ dattvā upakṛtavadbhyaḥ kāñcīpuranivāsibhyaḥ
|
GSP29
|
upasparśastvācamanamatha maunamabhāṣaṇam
|
GS25
|
śrīrājā rājarājendra juju juga jugaṁ āyu lāyu thva yuktī kājī sājī sajīlā madu madu madu ek he dhanī dhanya dhanye
|
T13
|
kun dga bo di ci byed
|
T
|
dadhāti dakṣiṇasya pūrvapadasyāvadeyam iti ha smāhur dākṣāyaṇās tathāsya sarvasya paśor avattaṃ bhavatīti svāhordhvanabhasaṃ mārutaṃ devaṃ gachatam iti vapāśrapaṇī anuprāsyaty ūrdhvanabhaso vā ete mārutasya bhāgadheyaṃ tam evainena gamayatīme vā ete viṣūcī anuprāsyaty anayor vidhṛtyai
|
GV00
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.