input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
वन विभागनौकरीभारतीय वन सेवा
|
Indian Forest Service Officer
|
उल्लेखयोग्यानि केन्द्राणि यथा-ढाका (बाङ्गलादेशः), कोलकाता (पश्चिमबङ्गराज्यम्, भारतम्) ।
|
The streets of Calcutta (formerly Kolkata), West Bengal, India.
|
अदेशे इह उदाहरणम्।
|
This order is an example.
|
मेय् १६ तमदिने निर्वाचनं भविष्यति।
|
The Polls will be on May 16.
|
IPv6 समर्थन।
|
support Ipv6.
|
नगरस्य जनसंख्या १७७४००० अस्ति।
|
Population is around 197,000 people.
|
भविष्यति गरीयसी ।
|
The future is daunting.
|
स्तर इति ।
|
- The Level.
|
अहं श्वः अमरीका देशं गमिष्यामि।
|
I am going to the USA.
|
बाज्पेयी वर्यः तत् सङ्कोचितुं तम् असूचयत्, "ते तं विचारम् अनुवर्तितुं साधयेयुः इति"।
|
Bajpayee had suggested him to make it short "to prove that they could carry off the idea".
|
प्रतिवेदन वर्ष
|
Year of the report
|
उत्तराधिकार के नियम
|
the rules of inheritance
|
मह्यं प्रदत्तवान्।
|
He said to Aku.
|
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम ।
|
If you love me Keep my commandments.
|
पीसा की मीनार, पीसा (इटली)
|
the tower of Pisa, Italy
|
अधिक तांत्रिक वैशिष्ट्ये अशीः
|
More technical specs include:
|
केवल तुम्हारे नाम पर.
|
Only on its name.
|
विषनाशः समपदाति.
|
destruction of property.
|
नोचकः ५ नीचः ६ ।
|
Let Down: 6.
|
शब्दातीत तुम्हारे नाम !
|
It's your surname!
|
स्थानः नयाँदिल्ली, भारत
|
Located In New Delhi,INDIA
|
मराठासाम्राज्यं भारते १६७४तः १८१८पर्यन्तम् आसीत् ।
|
The Maratha Empire existed from 1674 to 1818 .
|
१५ तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
|
just as the Father knows me and I know the Father; and I will lay down my life for the sheep.
|
अलि भौंरा, मदिरा, कुत्ता।
|
smoking, alcohol, or pets.
|
कुकिपदस्य अर्थः आभ्यन्तरदुर्गमपर्वतनिवासिनः इति।
|
The term Kuki means the inhabitants of the interior and inaccessible mountain tracts.
|
अनुसंधान कौशल।
|
The research skills.
|
तस्य जन्म जापान देशे १९७३ तमे अभवत्.
|
He was born in 1971 in Japan.
|
लैम्रोड् इत्यस्य कृते शोधनस्य प्रक्रियां त्यज।
|
Stop processing the payment for Limeroad .
|
बलस्य पार्षदस्याऽत्र शापेन पतनं ततः ॥
|
Now when the thousand years have expired, Satan will be released from his prison.
|
चार अवस्थाएंः जाग्रत, स्वप्न, सुषुप्ति, तुरीय।
|
The four states of consciousness: waking, dreaming, sleeping, and turiya.
|
विश्वकपय् जर्मनीं सन् १९९४ व २००२ लय् दक्षिण कोरियायात बुके धुंकुगु दु ।
|
South Korea was beaten by Germany in the year 1994 and 2002 World Cups.
|
१९६७ तमे वर्षे गुजरातराज्यस्य जलाप्लावेन पीडितानां सेवां कृतवान्।
|
He also helped the flood victims in Gujarat in 1967.
|
कृतिः एक दशक
|
Days: A decade of
|
Ramtin द्वारा टिप्पणियां
|
The remarks by Ramin
|
पुस्तक पर भाषण।
|
Talked about in the book.
|
पोक्-कण्ट्रि, फ़्लारिडा मध्ये का वार्ता कृपया वद
|
please tell me the news in polk county florida
|
प्राथमिकशिक्षा अनिवार्या कृता अस्ति ।
|
Primary education is mandatory.
|
अन्यथा तु कृतम्।
|
Otherwise, you do it.
|
पूर्वेणोत्तरः संहितः १५५
|
In Southeast Asia: 156
|
गुरुवार, मई 27
|
On Friday, May 27th
|
पत्ते अ राअकज्जे पिदरं पि अहं ण जाणामि ।
|
I am the good shepherd; I know my sheep and my sheep know me.
|
अनुसंधान प्रशिक्षु में नौकरी दिल्ली (राष्ट्रीय राजधानी क्षेत्र)
|
Teaching jobs in Delhi (NCT)
|
विपद् व्यवस्थापन सम्वन्धि अनुशिक्षण
|
The Importance of Disaster Management Training
|
औसत मुआवजा- 2000 रुपये प्रति चार रेफरल।
|
Average cost for two: Rs 2000.
|
3-संयुक्त राज्य अमेरिका।
|
United States 3 .
|
न्यायाधिकरण सुधार अधिनियम
|
the law reform commission
|
तत्वचिन्तामणि (भाग 6/1) quantity
|
The Fountain (6/1)
|
प्रायोजित अनुसंधान परियोजनाएँः
|
Funded Research Projects:
|
छन्हु छक्वः
|
There are 6:
|
जिला शिक्षा एवं प्रशिक्षण संस्थान, अल्मोड़ा
|
District Institute of Education and Training,Almora
|
न खो दे ना।
|
You did not LOSE.
|
लाभ और उपयोगिता!
|
Usefulness and Profit.
|
29 मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।
|
John 9:29 29 We know that God spoke to Moses, but as for this fellow, we don't even know where he comes from."
|
स्वस्य चरवाणीं धरतु येन सम्पूर्णं बारकोड् इत्येतत् भवतः चरवाण्याः चित्रग्राहिणा, पृष्ठतः लेन्स् इत्यनेन स्पष्टतया ग्रहीतुं शक्यते, एप् इत्येतत् स्वतः कार्यं सम्पादयतु।
|
Hold your phone so that the entire barcode can be read clearly with your phone's camera back camera lens, and let the app take over.
|
तदनन्तरं १९३७ तमे वर्षे एप्रिलमासस्य १ दिनाङ्कात् एतत् महामहिमस्य प्रतिनिधिद्वारा नाम असमप्रान्तस्य राज्यपालेन शासिकायाः प्रत्यक्षप्रशासने आनीतम्।
|
Thereafter from 1 April 1937, it was brought under the direct administration of the Crown through Her Majesty's representative; the Governor of Assam province.
|
आरम्भे भेषजानां च प्रवासे च प्रवासिनाम्।
|
Premieres and travel.
|
वायुमण्डलं विभिन्नवायूनां मिश्रणम् अस्ति ।
|
Air is a mixture of various components.
|
विभागीय समयबद्ध पदोन्नति एवं उच्चतर वेतनमान
|
High-performance lubricants and the highest levels of service
|
एका पुत्री, त्रयः पुत्राः च।
|
ONE daughter and THREE sons.
|
तदनन्तरं चित्राणां श्रुङ्खला एव सञ्जाता - सिङ्गारवेलन्, महारसन्, कलैङ्नन्, महानदी, नम्मवर्, अपि च सती लीलावती हासन्-वर्येण निर्मितं चलच्चित्रं, यस्मिन् सः, कन्नडनटः रमेश् अरविन्दः तथा हास्यकलाकारिणी कोवै सरला इत्येभ्यां सह अभिनीतः।
|
A series of films followed: Singaravelan, Maharasan, Kalaignan, Mahanadhi, Nammavar, and Sathi Leelavathi Produced by Haasan, it featured himself alongside Kannada actor Ramesh Aravind and comedian Kovai Sarala.
|
निर्देशकः स्टीफन गैगहान
|
A Film by Stephen Gaghan
|
अधिकतम वर्तमानः 1 ए;
|
Maximum current is 1A.
|
प्रशिक्षण तिथि
|
The date of the training
|
दक्षिण भारतीय,
|
In South India,
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
oh, thanks! i didn't know.
|
वेबसाइट यातायात संयुक्त राज्य अमेरिका
|
Portal United States of America
|
अहं तं प्रथमवारं त्रिवर्षपूर्वं मिलितवान्।
|
I met him for the first time five years ago.
|
धन्यवादः मया एतद् न ज्ञातम् ।
|
Steve: Thanks, I didn't know.
|
ऐहोले शिलालेखः उल्लिखति यत् पुलकेशी चालुक्यानाम् उत्तरप्रतिवेशिनः लाटान्, मालवान्, गुर्जरान् च वशीकृतवान् इति।
|
The Aihole inscription states that Pulakeshin subjugated the Latas, the Malavas, and the Gurjaras, who were the northern neighbours of the Chalukyas.
|
पुनश्चः धन्यवाद, के द्वाराः
|
Once again, thank you to:
|
अपेक्षाकृत कम प्रभावकारिता।
|
Relatively low efficacy.
|
हिमांशुः - ओह तदा अहं शयनं करोमि स्म।
|
Yes, then I will sleep.
|
आर्यभाटानुसारं महाभारतयुद्धं क्रि.पू.३१३७तमे वर्षे अभवत् ।
|
Therefore it is thought that the Mahabharata War took place in 3137 BCE.
|
वाहन अनुसंधान और विकास प्रतिष्ठान (वीआरडीई), अहमदनगर
|
Vehicles Research and development establishment (Ahmednagar)
|
अनुसंधान पद्धतिशास्त्र (76% Off)
|
Student educational goals (76%)
|
आव्हानकर्ता ः
|
A challenging:
|
हेड्-लैन्स् अन्विशतु
|
pull up the headlines please
|
पेक्षा अधिक 10 वर्षे निर्यात अनुभव.
|
More than 10years experience in the export.
|
EDRE 863 गुणात्मक अनुसंधान
|
869 quality of qualitative research.
|
स्वापक औषधि और मनः प्रभावी पदार्थ अधिनियम और तस्कर एवं विदेशी मुद्रा छल साधक (संपत्ति सम्पहरण) अधिनियम के अन्तर्गत नियुक्त सक्षम प्राधिकारी
|
Eligibility of the Republic of Poland To Be Furnished Defense Articles and Services Under the Foreign Assistance Act and the Arms Export Control Act, (electronic resource)
|
हे भगवन्, भवता
|
Oh, my God, thou
|
अस्य पिता मुरलीधरः शाहजहाँपुरस्य नगरपालिकायाः उद्योगी आसीत्।
|
His father Muralidhar was an employee of shahjahanpur municipality.
|
अस्य चलच्चित्रस्य निर्माता साजिद् नाडियाड्वाला, फ़ाक्स्-स्टार्-स्टूडियो इत्यनेन सह सहकार्यं कृतवान्, तथा च फ़ाक्स्-स्टार्-स्टूडियो तथा नाडियाड्वाला-ग्राण्ड्सन्-एण्टर्टेन्मेण्ट् इत्येतयोः अन्तर्गतम् एतत् चलच्चित्रं प्रदर्शितम् आसीत्।
|
The producer of the film, Sajid Nadiadwala, collaborated with Fox Star Studios and the film was released under Fox Star Studios and Nadiadwala Grandson Entertainment.
|
(iv) अन्तर्राष्ट्रीय परिवेश इत्यादि।
|
f) Environment and so on.
|
- अरे भगवन्!
|
O. my God!
|
दिनेशराज पन्त (1)
|
Shahi Paneer (1)
|
२० अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
|
20 Now may the God of peace, who through the blood of the eternal covenant brought back from the dead our Lord Jesus, the great Shepherd of the sheep,...
|
बाह्यानां तु
|
the external links
|
सय प्रतिशत सहमत।
|
Endorsed by 100%.
|
फ्रेंच-जर्मन-इटालियन् इत्यादिषु युरोपीयभाषास्वपि तस्य अनुवादः सम्पन्नः।
|
It was also translated into French, German, and Spanish.
|
भागवते तृतीयस्कन्धे ।
|
Running on Third Strike.
|
सम्पादकको नाम ः पूर्ण लाल चुके
|
Title: Full-bodied red
|
राष्ट्रीय औषध मूल्य निर्धारण प्राधिकरण (एनपीपीए)
|
Price Control by National Pharmaceutical Pricing Authority (NPPA)
|
अन्न सुरक्षा विधेयक ः
|
The Food Security Project:
|
- मेमोरीः 4GB रैम / 6GB रैम
|
Re: 4gb of ram
|
देहली उत्तरभारतस्य बृहत्तमं वाणिज्यकेन्द्रम् अस्ति।
|
Delhi is the largest commercial center in northern India.
|
२. भवन निमार्ण उपसमिति
|
The Construction of Sub-Base
|
पुनः आभार बेहतरीन प्रस्तुति का.
|
Thank you once again for the wonderful presentation.
|
प्रोडकू नामः तमोक्सिफेन
|
English name: Tamoxifen
|
अध्यापिकाः आईये अमेरिका के इतिहास पर
|
Learn: History of the United States
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.