input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
गुजरातराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति ।
|
Gujarat is situated on the western coast of India.
|
२००१ तमवर्षात् केन्टकी-नगरेण सनरैस्-संस्थायै ६१ मिलियन्-अमेरिकीय-डालर् धनं दत्तं, यस्मात् धनात् बालेभ्यः सेवाः प्रदीयन्ते, अन्यथा ये प्रत्यक्षरूपेण सर्वकारस्य अभिरक्षणे भवेयुः।
|
Since 2001, Kentucky has paid Sunrise US$61 million to provide the services for children who would otherwise be in direct state custody.
|
तत् मन्दिरं कर्णाटके अस्ति।
|
There's the Temple at Karnak.
|
पूर्ववर्ती: प्रथमः भागः
|
The Day Before: Part 1
|
तेषु अपि प्राकृतिकीनाम् आपदां नियन्त्रणम् असम्भवम् एव ।
|
It is impossible to control natural disasters.
|
बहिः - बाहर, अन्तः - भीतर, उपरि-अधः - ऊपर-नीचे,
|
Inside it, outside, to the top, upside down...
|
'स्वागतम', एवं धन्यवाद.
|
welcome and to thank you.
|
इयं स्थितिः पदबाधा ('लैग बिफोर् विकेट्' LBW) इति कथ्यते ।
|
This condition is known as benign paroxysmal positional vertigo (BPPV).
|
न अतिरिक्त वेतन भोगी.
|
There is no additional pay.
|
अखिल विश्वतः
|
in all the World
|
चेन्नै-नगरे सुस्थापितम् उपनगरीय-रेल्मार्गजालम् अस्ति, तथा च २०१५ जुलै-मासात् प्रथमचरणस्य परिचालनं कृत्वा, ततः चेन्नै-मेट्रो इत्यस्य निर्माणं प्रचलन् अस्ति।
|
Chennai has a well-established suburban railway network and is constructing a Chennai Metro with phase1 operational since July 2015.
|
भवन्तः स्वशौचस्य सौकर्याय सन्निकटे एव वस्त्रक्षालनयन्त्रम् अपि स्थापयितुं शक्नुवन्ति यतः भवतां क्षेत्रे पूर्वमेव प्लमिङ्ग् इत्यस्याः व्यवस्था भवेत्।
|
You may also want to include laundry machines near your sanitary facilities since you'll already have plumbing in the area.
|
स्मिन् सप्ताहे वृष्टेः सम्भवः अस्ति किम्
|
is there any possibility of rain this week
|
' ब्रानयासया जन्म सन् १९०७ इ मेक्सिकोय् जूगु खः ।
|
Branyas was born in Mexico in 1907.
|
गर्गगोत्रे जन्म प्राप्तवती इति ...
|
Gleora was born...
|
अन्तम्--भक्तम् , आहारः ।
|
Protein, food.
|
सुदृढ़ीकरण विश्वासः जयपुर विकास प्राधिकरण
|
Project approved by the Jaipur Development Authority
|
२८ चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
|
He who has been stealing must steal no longer, but must work, doing something useful with his own hands that he may have something to share with those in need.
|
अधिक कर्मचारीयुक्त.
|
or More Employees.
|
तिसृणां दुग्धेन तृतीयाम्।
|
Malted Milk 3.
|
इदं तु वाचनिकम्।
|
It's you read.
|
अधिकतम मुद्रण क्षेत्रः 280 × 380 एमएम;
|
The maximum area of printing is: 280 x 280 mm.
|
17 वर्षे उत्पादन अनुभव
|
Experience of 17 years of practice
|
कठिनाईः कम - 3 किमी.
|
Length: Approximately 3 miles.
|
जाताया इति।
|
It's is went.
|
r2.5.4) (Robot: Měním sa:अब्दुल् कलामः→sa:ए. पी. जे. अब्दुल् कलामः
|
The following are the 'Biographies' of Dr.A.P.J.Abdul Kalam:
|
अधुना अहं आरेंज्-लैट्स् इच्छामि
|
i would like orange lights now
|
पेपर संयुक्त टेप
|
A joint-cabinet
|
हरिओम मम नाम पायेल घोषः।
|
My name is Piyush Ghosh.
|
विवस्वति पदे चैव दक्षिणं पार्श्वमीरितम् १३०
|
Wofoo Tai Po Southern District 13 24
|
74वां और 75वां संशोधन
|
Proposition 47 and 57
|
अमेरिका लोकतन्त्रया नितिं महान देश धाइ ।
|
The United States is the leading country for democracy.
|
राज्यजनसङ्ख्यायाः प्रायः ४१% भागः (२०११ जनगणनानुसारं) आदिवासीजनाः सन्ति, तेषां प्राकृतभाषाः संस्कृतयः च प्रायः ग्रामाधारिताः सन्ति।
|
Tribals constitute about 41% of the state population (according to 2011 census) and have dialects and cultures that are often village-based.
|
$1,000 और संभवतः अधिक।
|
for at least 1000' and probably more.
|
5. पीक ध्वनि लाभः ≤ 30dB
|
Soundproofing value: up to 33 dB
|
एतत् सुलभोपयोगइन्टेर्फेस् संयोजयति, विनोदध्वनिप्रभावाः, तथा च प्रोत्साहितकार्टून् मेस्कोट् यस्य उपयोगः शिशूनां प्रोग्राम् उपयोगे मार्गदर्शकः इव भवति ।
|
It combines an easy-to-use interface, fun sound effects, and an encouraging Cartoon mascot who guides children as they use the program.
|
धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः ।
|
Nevertheless, more and more men and women believe in the Lord and were added to their number."
|
(a) नामधातु (b) संयुक्त धातु
|
(6) Common metals and metal alloys
|
पृषतः २२ ।
|
in page 22.
|
एकस्मात् दशकात् अनन्तरं प्रायः, नार्डिक्-देशेषु फ़्लोर्-बाल्-क्रीडा पुनरुद्भूता, यत्र पूर्वं शालाङ्गणस्य विहारक्रीडा विकसित-क्रीडा भवति स्म।
|
After a decade or so, floorball began showing up in Nordic countries where the former schoolyard pastime was becoming a developed sport.
|
{२} (२) १. शत अधिकं वर्ष।
|
> > over one hundred years.
|
7. परावर्तन और पुनर्परिभाषित
|
Reevaluate and Redefine
|
प्रातः 10.30 पर्यंत पश्चात मृगशीर्ष
|
Light snow after 10:30 p.m.
|
उपर्युक्त परिभाषाओं का विश्लेषणः
|
an assessment of following definitions:
|
एवं राजस्थान-प्रदेशस्य अवलेहाः तिक्तस्य तीक्ष्णस्य च आस्वादार्थम् अत्यन्तं प्रसिद्धाः सन्ति।
|
Thus, pickles of Rajasthan are quite famous for their tangy and spicy flavor.
|
आईपी अध्यक्ष
|
The Chairman of IPE
|
स्विट्झर्ल्याण्ड्देशः विश्वे अत्यन्तं समर्थम् आर्थिकं राष्ट्रम् इति श्रेयाङ्कितम् अस्ति ।
|
Switzerland named as the World's most competitive economy.
|
- संरक्षण स्तरः आईपी 68
|
Degree of protection: IP68.
|
स्थानीय-मत्स्यग्रहण-समुदायस्य अपि तत्समाना योजना, समुदाय-समर्थित-मत्स्यपालनम् इत्यनेन नाम्ना ज्ञायमाना अस्ति।
|
Local fishing communities have a similar program known as Community Supported Fishery.
|
अधिक कर्मचारीयुक्त.
|
more staffers.
|
एन्.वै.टैम्स्-डाट्-काम् तः नूतनाः हेड्लैन्स् पठत
|
read me the latest headlines from nytimescom
|
व्यवसाय वरिष्ठ अधिवक्ता, उच्चतम न्यायालय, भारत
|
Occupation Senior advocate, Supreme Court of India
|
प्रकार 2 मधुमेह समाचार & अनुसंधान _ मधुमेह समाचार -
|
diseases and type 2 diabetes - The research group
|
पश्चिम उपनगरात मुसळधार
|
Suburbs in the West
|
बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति ।
|
Bengaluru is the third-largest city in India.
|
१९१२ अगस्ट्-मासे भारतं प्रत्यागत्य, नेहरू वर्यः अलाहाबाद्-उच्चन्यायालयस्य अधिवक्तृरूपेण नामाङ्कनं कृत्वा ब्यारिस्टररूपेण स्थातुम् अयतत।
|
After returning to India in August 1912, Nehru enrolled as an advocate of the Allahabad High Court and tried to settle down as a barrister.
|
- वय - 29 वर्षं
|
A 29 years old
|
बालकाः न श्रृण्वन्ति न वदन्ति ।
|
Children won't listen.
|
हे अहं मम मित्राय् ईमेल् प्रेषयितुम् इच्छामि।
|
hey i want to send an email to my friend
|
घटनाक्रम समन्वय
|
Co-ordinating of events
|
मेरे रोके न रुका ।
|
but don't stop me.
|
वारंटीः 2 वर्षे (विद्युत भाग)
|
Warranty: 2 years (Excluding the spare parts)
|
Align (उच्चारणः अलाइन)
|
Linage (includes online)
|
मुफ्त खोजशब्द अनुसंधान उपकरण
|
Free research tool.
|
अमेरिकनअधेड़ औरतमां
|
American women's
|
बलं, धैर्यं, शाक्तिः इति पर्यायपदानि ।
|
The courage, the patience, the fortitude.
|
रुचिकर व ज्ञानवर्द्धक।
|
Extremely interesting and insightful.
|
धन्यवाद शिशिर महोदय।
|
Thank you, Siiri.
|
अपराधिक न्याय प्रणाली।
|
A criminal justice system.
|
वालीबाल् इव अस्याः क्रीडायाः मूलं वै.एम्.सी.ए. अर्थात् 'यङ्ग् मेन्स् क्रिश्चियन् असोसियेशन्' इत्यनेन सह सम्बद्धम् अस्ति।
|
Like volleyball, the game's roots are linked with the YMCA, that is, Young Men's Christian Association.
|
दानव अभिशाप - संस्करण 0.08
|
The release of Version 8.0.0
|
उड्डयन अनुसंधान
|
the study of aviation
|
अनुच्छेदः 15 प्रत्येकमपि राष्ट्रियतायाः अधिकारं धारयति।
|
Article 15 Every one has the right to a nationality.
|
कोई भाषा सीखो।
|
be learning a language.
|
एषः श्रीकृष्णपरमात्मनः परमभक्तः, मित्रं, प्रेमी च आसीत् ।
|
Lord Krishna is the lord of compassion, love, and tenderness.
|
CS1 परदेशी भाषा स्रोत (ISO 639-2)
|
Danish Language (ISO 639-2 Code)
|
विद्यालयः १९९४ वर्षे स्थापितः आसीत्।
|
The school was founded in 1949.
|
धूमकेतुर इव करुद्धः कथं मृत्युम उपेयिवान
|
He said this indicating the kind of death he would die.
|
पूँजी निवेश।
|
Capital investments.
|
अकादम्या 2015-16 तमे वर्षे सञ्चालिताः कार्यक्रमाः
|
the start of the 2015-16 academic year
|
भाषा Multilple भाषाओं
|
ภาษา Multiple languages
|
रसभस्मप्रयोगे च घुटिकानां रसायने ।
|
Chemical Processes and Chemicals.
|
उपयोगकर्ता के अनुकूल उपयोगिता
|
The positive impact of user
|
मः इट्स ओके ।
|
M: all right.
|
कः सर्वदेवतात्मा?
|
P: God the Holy Spirit.
|
यदा दुनिया इति चलच्चित्रात् स सुमहत् साफल्यम् लेभे, ततः पूर्वं सः उद्यमेऽस्मिन् जूनियर्-अभिनेतृत्वेन लघीष्ठपात्राणि निर्वहन् आरभत।
|
He started off as a junior film artist in the industry playing small roles, before he got his big break in Duniya.
|
तस्य नाम चाङ्गदेव इति ।
|
His name is Khanh.
|
कुलसचिव महोदय
|
H.E. General Secretary
|
कृष्णस्य बह्वः पत्न्यः आसन्।
|
Krishna had several wives.
|
29 फरवरी: पाकिस्तान vs टीबीडी
|
February 27: TBD.
|
भारतीये नौसेना
|
The indian navy
|
परिभाषा मानव संसाधन
|
the term human resources
|
देन्नि बिल्सन् अमेरिकस्य लेखनाकारः, निर्देषकहः, निर्मापकः च
|
Paul Dalio, American writer, director and composer.
|
यहां न कोई नियम
|
There aren't rules
|
भारतवर्षस्य इतिहास दर्पणः: INTOLERANCE
|
India's history of intolerance
|
बाबरस्य बह्व्यः कविताः लोकप्रियाः उज्बेकीय-जानपदगीतानि अभवन्, विशेषतः शेराली जो'रायेव् इत्यनेन।
|
Many of Babur's poems have become popular Uzbek folk songs, especially by Sherali Jo'rayev.
|
कारणं दत्तं यत्, $2.
|
It is like, $2.
|
२३ यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
|
Anyone who listens to the word but does not do what it says is like someone who looks at his face in a mirror and, afte...
|
तुमच्या Facebook व्यवसाय पृष्ठावर वेबसाइट साइनअप फॉर्म ठेवा.
|
Set up your business Facebook page.
|
जनवरी 27, 2019 JOBS कोई टिप्पणी नहीं:
|
on January 25, 2019 No comments:
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.