input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
गैर पमारमाणिविकिीकरण अन्तर्गत छु छु लाः धयागु स्पष्ट मजूनिसां उत्तर कोरियां थःपिनिगु छगू प्रमुख परमाणु परिक्षण स्थल नष्ट यायेगु स्वयेत विदेशी संचारमाध्यमत निमन्त्रणा यानातयेधुंकूगु दु ।
|
In a move widely perceived as a concrete gesture of goodwill, North Korea demolished the Punggye-ri nuclear test site in the presence of a few dozen foreign journalists, but no experts or international investigators.
|
Vol. 1 अध्याय 5: चरणः 5 जून 14
|
Phase 2: June 14 - July 4
|
अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- (1 × 4 = 4)
|
Read the passage given below and answer the following questions: (1x4=4)
|
अन्य भारी धातु विषाक्तता।
|
other heavy metal body burdens.
|
फ़्रांसीसी विरासत
|
France's cultural heritage
|
अपि च, अन्ताराष्ट्रियनियमानुसारं लिबेरो इति सेवां कर्तुं न अर्हति।
|
Furthermore, a libero is not allowed to serve, according to international rules.
|
राजकीयवार्ताः द्रष्टुम् इच्छाम्यहं
|
i want to see news about politics
|
कथाः अव्यक्त प्रेम
|
A story of selfless love
|
(iv) समीपे एका नदी वहति।
|
(b) Next to a river.
|
26 तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
|
26; Jesus looked at them and said, "With man this is impossible, but with God all things are possible."
|
विषय-वस्तुःपर्यावरण, ऊर्जा और अक्षय ऊर्जा
|
Energy, Environment and Renewable Energy
|
aधिकतम 40 वर्ष.
|
long as 40 years.
|
विद्रोहम् अधिकं प्रेरयन्, हिन्दल्, मुख्ये मस्जिदे स्थितं खुत्बा अथवा प्रवचनं परितः कर्तुं आदेशं दत्तवान्।
|
Further provoking the rebellion, Hindal ordered that the Khutba, or sermon, in the main mosque be surrounded.
|
program design क्रमादेश अभिकल्पना
|
The process of program design
|
उत्कृष्ट विश्वविद्यालयः समृद्ध सुर्खेत
|
High School: Green Forest High School
|
जिला न्यायालय Cuxhaven
|
The District Court of Cuxhaven
|
आधारभूतविषय (5)
|
the pillar (5)
|
छः महीने बाद।
|
then 6 months.
|
अवसादग्रस्तता विकारः 16-58%
|
Humidity: 15 to 85%RH
|
भविष्य काल, भूतकाल.
|
A past, the future.
|
अग्रिम बधाईयां ।
|
Congratulations to in advance.
|
उद्यानादौ च देवीभ्यां सार्धं देवस्य निर्गमः ।
|
In the beginning the Word was with God and the Word was God.
|
सिङ्ग् इत्ययं "स्वातन्त्र्यस्य सेनानी" इत्यभिधानेन अख्यात्, तथा च कृत्यमिदं द टैम्स् इति वृत्तपत्रम्, "अधोविक्षुण्ण-भारतीय-जनानाम् अन्तर्निहितक्रोधस्य अभिव्यक्तिः" इति न्यरूपयत्।
|
Singh was termed a "fighter for freedom" and his action was referred to in The Times newspaper" as "an expression of the pent-up fury of the down-trodden Indian People".
|
वेतनश्रेणी - उमेदवाराला प्रतिमाह १६,४००/- रुपये - ४०,५००/- रुपये मानधन मिळेल.
|
Pay scale: The candidates will be offered Rs 16,400 - 40,500 per month.
|
रिपब्लिक डे पर भाषण
|
President's address on Republic Day
|
जादिषड्विधमेव शरीरं भवतीत्यर्थः ।
|
there exist many members, but one body.
|
दृष्टिः आपके उज्ज्वल भविष्य के लिये शुभकामनाएँ।
|
Best wishes on your bright future.
|
शङ्कितपत्रे रेखां वा, "x" इति वा लिखित्वा चिह्नं त्यजति वा इति पश्यतु, येन कपटपत्रं सूचितं भवति।
|
Draw a line or an "x" on suspicious bill to see if it leaves a mark, which can indicate a counterfeit bill.
|
60वर्षे व अधिक
|
Twenty-five years and more
|
अधिकाँश सूचना वेबसाइट पर मिल जाती l
|
MOst info is on the website.
|
मस्तिष्कया अति संवेदनशील थासय् हि कुंगु दु ।
|
The brain is highly sensitive.
|
talks भविष्यवाणी मौसम
|
Battle of the weather forecasts
|
हिमांशुः - ओह तदा अहं शयनं करोमि स्म।
|
And, then I'll sleep.
|
समय प्रातः 9 05 Am
|
Time is 9:50 am
|
प्रथमा एलुजबेथ् (७ सेप्टेम्बर् १५३३ - २४ मार्च् १६०२) १५५८ तमात् वर्षात् मरणपर्यन्तम् इङ्ग्लेण्ड्-ऐर्लेण्ड्देशयोः राज्ञी आसीत् ।
|
Elizabeth I (7 September 1533 - 24 March 1603) was Queen of England and Ireland from 17 November 1558 until her death.
|
b) ५ वर्षापेक्षा अधिक
|
(a) more than 5 years
|
14. वर्षा प्रति वर्ष 3.71 इंच औसत।
|
Average annual rainfall is 33.7 inches.
|
'मेरे नाम '
|
My name is""
|
बरं वर्षु. .
|
the year..
|
कृपया मह्यं हेल्त् इन्शुरेन्स् उपलभ्यमानानाम् अभिरक्षानां, तेषां विवरणविषये च कथय।
|
Please tell me about Health Insurance insurances available and their details.
|
प्राप्यतां विद्युतः संपत् संपर्कादर्करोचिषाम् ।
|
properties of electrical interconnects.
|
देवः १९७८ अक्टोबर् १६ दिनाङ्के पाकिस्तानस्य फैसलाबाद् नगरे टेस्ट् क्रिकेट् क्रीडायां पदार्पणम् अकरोत्।
|
Dev made his Test cricket debut in Faisalabad, Pakistan on 16 October 1978.
|
ततः परं क्रीडाऽऽरभते ।
|
Then the game Begins.
|
पृथिवी॒ꣳ श॒रीरम्
|
The earthly body
|
इदापूर्ब्बे च वस्त्राणां
|
Vests and Dresses
|
२४॥ एत्थ इत्यादि।
|
42 and etc.
|
आयुर्वेदीयः संस्कृतशब्दकोशः इत्यनेन सह अधो लिखितानां पृष्ठानां परिसन्धिं करोतुः
|
The word Ayurveda is from the Sanskrit language and composed of two parts:
|
यद्यपि, केचन राज्यानां कथनमस्ति तत तानि केवलं वृद्धान् निःशुल्क टीका दाष्यते यद्यपि केचन राज्य १८ तः ४५ वर्षस्य जनान् निःशुल्क सुरक्षौषधि दत्तस्य घोषणाम् कृतवान !
|
Seven states though have said they will provide vaccines to the 18-45 age group for free.
|
नार्त्-क्यारोलैना-राज्यस्य शार्लेट्-नगरस्य सहाय्यकवासकेन्द्रे २२ जनवरी २००९ दिनाङ्के गुरुवासरे वर्बर् इत्येषः प्राकृतिककारणेभ्यः अम्रियत।
|
Werber died of natural causes on Thursday, January 22, 2009, at an assisted living center in Charlotte, North Carolina.
|
मौनमेव उचितम् ।
|
STILLNESS is Good.
|
वृष्टि-शीतकालयोः मध्यस्थयोः अक्टोबर्-नवम्बर्-मासयोः मध्यस्थः समयः स्थित्यन्तर-अवधिः अस्ति।
|
The time between October and November is the transitional period between the monsoon and winter seasons.
|
उन्नति की परिभाषा।
|
definition of progress.
|
१३॥ डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।
|
There is b no fear of God before his eyes.
|
तत् विष्णोः परमं पदं of Katha Upanishad.
|
The Secret of The Katha Upanishad.
|
रिवाइस्ड पेपर I परीक्षा तिथि
|
Re-Scheduled Date of Exam
|
(स) क्रमशः राष्ट्रीय सुरक्षा व शक्ति को
|
(I) to conduct national security and law enforcement
|
मनोरंजनTV समाचारUjjwal TV
|
a tv news channel
|
औपचारिक प्राधिकार संरचना
|
The system of formal authority
|
adj. अपरिवर्तनीय, न बदलण्यायोग्य
|
Changeable and Unchangeable
|
10 प्रतिशत आरक्षण सामान्य श्रेणी
|
statutory 10 percent of the total general
|
अथ २८ वर्षे मरणम् ।
|
death 28 years ago.
|
१३ मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
|
Greater love has no man than this, that he lay down his life for his friend.
|
एक्स रे निरीक्षण प्रणाली SPX8065 /SPX8065B
|
revision of the SFF-8680.
|
- श्रम एवं प्रशिक्षण - जनवरी 2018
|
Labor & Employment - January 2017
|
अतिरिक्तसङ्ग्रहणं कर्तुम् उपस्करादिद्रव्याणि आधिक्येन क्रेतुं स्मर्यताम्।
|
Remember to buy groceries in bulk for extra savings.
|
न बल, न शस्त्र, न युद्ध-कौशल।
|
No weapons, and no fighting or violence.
|
स' त्यं व' दिष्यामि ।
|
I shall there.
|
(D) एकं दिनम्
|
C. one day
|
महेन्द्रसंस्कृतविश्वविद्यालये नेपाले, बैंकाकविश्वविद्यालय थाईलैण्डे 2013, कैलाशमानसरोवरे (तिब्बत चीन) 2014 तमे वर्षे विदेशे शोधयात्रा कृता।
|
The project was conducted in Chulalongkorn University, Bangkok, Thailand during 2007-2008.
|
माणिक्-शा वर्येण योजितां रणनीतिम् अनुसृत्य, सेनया पूर्वपाकिस्ताने बङ्गालस्य राष्ट्रवादिनः स्थानीयानां प्रजासैन्यानां समूहस्य मुक्तिबाहिनी-इत्यस्य प्रशिक्षणं सुसज्जीकरणं च मिलित्वा अनेकानि सिद्धता-कार्याचरणानि प्रारब्धानि।
|
Following the strategy planned by Manekshaw, the army launched several preparatory operations in East Pakistan, including training and equipping the Mukti Bahini, a local militia group of Bengali nationalists.
|
दिनः शुक्रवार, 22 फरवरी, 2019,
|
Open: Friday, February 22, 2019
|
३६ अतः पुत्रो यदि युष्मान् मोचयति तर्हि नितान्तमेव मुक्त्ता भविष्यथ।
|
Therefore, if the Son shall set you free, you shall truly be free.
|
संवेदना और संवेदनशीलता (1995)
|
Sens and Sensibility (1995)
|
दूरदेशी पेण
|
pcanywhere remote
|
व्यक्तिगतनां क्रीडकानां मध्ये परस्परं क्रीडाभिः सह, युग्माः टेबल्-टेनिस् अपि क्रीडितुं शक्नुवन्ति।
|
In addition to games between individual players, pairs may also play table tennis.
|
तदा अस्य आयुः केवलं ८वर्षाणि ।
|
he was 8 years old.
|
९७वां संशोधन उच्चतम न्यायालय
|
17 High Court of Justice
|
इच्छादेशः ।
|
the desire:
|
अन्याय ,भ्रष्टाचार रिश्वत;
|
Inefficiencies and corruption;
|
घूर्णी गति (आरपीएम) 2000
|
@ engine speed (rpm) 2000
|
अतः सः स्वसाम्राज्यस्य संसाधनानाम् प्रभावीरूपेण संयोजनाय १००० तमे वर्षे भूमिसर्वेक्षणमकरोत्।
|
Therefore, he conducted a land survey in 1000 CE to effectively marshall the resources of his empire.
|
तुम्हारे आसपास।
|
all around YOU.
|
सिङ्गापुर आग्नेयएशियाखण्डे सिन्धुमहासागरे तटस्थ एकः देशः अस्ति ।
|
Fiji is an island country located at the South Pacific Ocean.
|
51. ॐ राममय नमः -भगवान विष्णु का सातवां अवतार
|
Lord Rama, the 7th Avatar of Vishnu.
|
१९६७ तमस्य वर्षस्य ऑगस्ट्-मासे अस्य स्थापना कृता आसीत् ।
|
It was established in the year 1966-67.
|
औरङ्गाबाद्-गुहाः द्वादश शिलाच्छेदिताः बौद्धतीर्थाः सन्ति, ये महाराष्ट्रस्य औरङ्गाबाद्-नगरस्य समीपे प्रायः पूर्वतः पश्चिमं प्रसारितस्य पर्वतस्य उपरि स्थिताः सन्ति।
|
The Aurangabad caves are twelve rock-cut Buddhist shrines located on a hill running roughly east to west, close to the city of Aurangabad, Maharashtra.
|
19 ततः शिष्या गुप्तं यीशुमुपागत्य बभाषिरे, कुतो वयं तं भूतं त्याजयितुं न शक्ताः?
|
19Afterward the disciples came to Jesus privately and asked, "Why couldn't we drive it out?"
|
मॊक्ष संन्यासयॊगः Chapter 18
|
The Deathly Hallows Chapter 18
|
राजस्थानराज्यम् भारतदेशे एकं राज्यम् अस्ति।
|
Rajasthan is a state of India.
|
गूग्ल् पे द्वारा मया ₹ 2,856 धनं प्राप्तं वा इति निर्णेतुं शक्यते वा?
|
Can you verify if Rs. ₹ 2,856 was just received via my Google Pay ?
|
Age relaxation: अनुसूचित जाति और अनुसूचित जनजाति वर्ग 5 वर्ष,ओबीसी-एनसीएल वर्ग 3 वर्ष और पीएच श्रेणी 10 साल (ssc mts 2018 application form)
|
Age Relaxation: 05 years for Scheduled Caste/ Scheduled Tribe, 03 years for Other Backward classes (OBC) & 10 years for Persons With Disability.
|
govt वेबसाइट्स इत्यादि.
|
websites, and etc.
|
रोमन्-हान्-चीनदेशाभ्याम् अधिकं वाणिज्यं तमिल्-प्रदेशे समागतं, मुजिरीस्-कोर्कै-नगरयोः समुद्रनौकाशयाः च अतीव लोकप्रियानि गन्तव्यस्थानानि आसन्।
|
Much commerce from the Romans and Han China converged in the Tamil region, and the seaports of Muziris and Korkai were very popular destinations.
|
आन्तरिक राजस्व विभागद्वारा अनुगमन
|
Establishment of Inland Revenue Department.
|
लघुतम वर्ग नियम
|
The minimum legal standards
|
सः प्रसिद्धः वैज्ञानिकः अभियन्ता च आसीत्।
|
He was a famous scientist and engineer.
|
Nextउच्चतम न्यायालय के क्षेत्राधिकार एवं शक्तियां
|
the jurisdiction and authority of the highest court
|
लेह्-मण्डले प्रमुखमातृभाषा लद्दाखी इति तिब्बतीभाषा अस्ति।
|
The predominant mother tongue in Leh district is Ladakhi, a Tibetan language.
|
अभियुक्त का आपराधिक इतिहासः
|
criminal history of the defendant.
|
「निन्यानवे प्रतिशत」 99%
|
other 99 percent
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.