input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
£१७० प्रति व्यक्ति, प्रति रात।
|
from £110 per night.
|
नवे शैक्षणिक धोरण-नवे सूत्र।
|
new educational policy.
|
21 तावद आपततस तूर्णम अन्तरिक्षं महाकपे
|
12th intercostal space
|
स्वयम परीक्षण।
|
Automated probe.
|
गर्भविकासविषयः भागवते (3.31) यथा -
|
Stance on Abortion (3:31) --
|
परन्तु अस्य नामाधिकाराणां मध्ये हितविग्रहस्य कारणेन सीसन् इत्यस्य पश्चात् अयं दलः विघटितः।
|
However, this team was disbanded after the season because of conflicts of interest among its franchises.
|
साभारः NASA / GSFC / एरिज़ोना स्टेट यूनिवर्सिटी
|
wsu/louisiana state university
|
प्रकोष्ठे प्रकाशं वर्धयति वा
|
can you increase the brightness in the room
|
51. ॐ राममय नमः -भगवान विष्णु का सातवां अवतार
|
3 Rãma, the seventh incarnation of Lord Visnu 5
|
सतिश, धन्यवाद!
|
ks, thank you!
|
११ हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि।
|
(Gal 1:11) "I want you to know, brothers that the gospel I preached is not something that man made up.
|
सुभाष अधिकारी युके
|
head of the UK sub-group
|
3ds अधिकतम अन्य obj
|
3 Extra large (0)
|
ध्वनिः ध्वनयः
|
The sound:.
|
यद्यपि भवान् वर्षे बाहुल्येनापि सदस्यतायाः उपयोगम् अकार्षीत्, अथापि ते भवतः सदस्यतायाः सम्पूर्णं वार्षिकं शुल्कं प्रतिदद्युः एव।
|
They should then refund you the entire annual fee for your membership, even if you have been using your membership for most of the year.
|
अध्यापकः छात्रं प्रश्नं पृच्छति।
|
the students asking questions.
|
अ) धारा वर्ष
|
(3) year period.
|
देहली-सल्तनत्-काले सर्वाधिकप्रभावशाली सङ्गीतवित् अमीर् खुस्रो इत्येषः आसीत्, यश्च फ़ार्सी, तुर्की, अरबी तथैव ब्रज-भाषाणां रचनाकारः।
|
The most influential musician of the Delhi Sultanate period was Amir Khusrau, a composer in Persian, Turkish, Arabic, as well as Braj bhasha.
|
- प्रातः 20
|
The Morning 11.
|
औषधि व्यय प्रति इकाई
|
The production cost per unit
|
पुणे नगर निगम (पीएमसी),
|
The Pune Municipal Corporation (PMC)
|
समर्थन और मूल्यवान राय हेतु अतीव धन्यवाद।
|
Thanks for the support and great comment.
|
सेण्ट् फ्रांसिस् जेवियर् इत्यनेन प्रायः १५४२ तमे वर्षे स्थापितः सेण्ट् पौल् महाविद्यालयः, गोवा, यः पुरातने गोवा-प्रदेशे जेसुवैट्-विद्यालयः आसीत् स एव पश्चात् महाविद्यालयः अभूत्।
|
Founded circa 1542 by Saint Francis Xavier, Saint Paul's College, Goa was a Jesuit school in Old Goa, which later became a college.
|
कोरीयन भाषा
|
of the Korean language
|
गान्धी महोदयः अस्माकं प्रेरणापुरुषः आसीत्।
|
Mahatma Gandhi is an inspiration.
|
११ अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे।
|
The saying is trustworthy, for: If we have died with him, we will also live with him;
|
झारखण्डराज्यम्. झारखण्डराज्यं भारतस्य मध्यपूर्वभागे विद्यम
|
Jharkhand State in eastern India
|
ओ भ्रातरः , भगिन्यः !
|
Oh, brothers and sisters!
|
तो प्रतिवेदन
|
As a result, the report
|
कपूर्-वर्यः, मै वैफ़्स् मर्डर् इति थ्रिल्लर्-चलच्चित्रे दुःखितपतेः पात्रम् असाधारण-संयमेन निरूपितवान्, यस्य निर्माता अपि सः एव आसीत्।
|
Kapoor gave an incredibly restrained performance as the stricken husband in the thriller My Wife's Murder, which he also produced.
|
मुख्य पृष्ठ कार्य न्यायाधिकरण अधिनियम नदी बोर्ड अधिनियम,1956
|
The River Boards Act, 1956.
|
यथार्थ अभिव्यक्ति.
|
A genuine expression.
|
समयः 3 घंटे
|
Time: three hours.
|
सातवां दशक, 60-70, और उससे परे
|
60s and 70s, upper 70s and low
|
समाचार खोज परीणामः "Nepal "
|
Search results for "Nepal"
|
अपिवः अन्य पिछड़ा वर्ग [ओबीसी]
|
Other backward class (obc)
|
नेहरू-वर्यः, यः गान्धि-वर्यस्य सपदि स्वातन्त्र्यमिति आह्वानम् अनिच्छया आकर्ण्य, तस्य स्थाने द्वितीय-विश्वयुद्धस्य काले मित्रराष्ट्राणां युद्धप्रयासस्य समर्थनं चिकीर्षति स्म, सः दीर्घकालीनात् कारावासात् बहिः आगत्य बहु परिवर्तितं राजनैतिकं परिदृश्यं प्रविष्टः।
|
Nehru, who had reluctantly heeded Gandhi's call for immediate independence, and had desired instead to support the Allied war effort during World WarII, came out of a lengthy prison term to a much altered political landscape.
|
धारणावधि (पु.
|
Heian period (p.
|
अधिकतम - 31 वर्ष
|
Hela, 31 years
|
अन्ताराष्ट्रिय-मानव-शक्तियुत-वाहन-सङ्घः मानव-शक्तियुत-वाहनानां शासकीयसंस्था अस्ति यः यू.सि.ऐ. इत्येतस्य अपेक्षया वाहनानाम् आकृतेः विषये बहुन्यूनानि प्रतिबन्धानि उपदधाति।
|
The International Human Powered Vehicle Association is the governing body for human-powered vehicles that imposes far fewer restrictions on their design than does the UCI.
|
Live life to the fullest = परिपूर्णत्वेन जीवनं जीव
|
Living Life to the Fullest ~ Pre-blog
|
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळ... twitter.com/i/web/status/1... 1 day ago
|
Here is a book by local auth... twitter.com/i/web/status/1... 1 day ago
|
अध्यापकः उद्दण्डं छात्रं दण्डितवान्।
|
The teacher punished the students.
|
ईश्वर के मुस्कानः येसु
|
The glory of God: Jesus
|
विषयवस्तु विश्लेषण के उद्द्देश्य -
|
The object of the analy-
|
हम नहीं जानतेः
|
I do not know:
अन्यः 22 फीसदी In addition, 22%
निहतैः कुन्जरैर् मत्तैस् तथा वानर राक्षसैः _ Nimrat Kaur and D...
दृष्टिः आपके उज्ज्वल भविष्य के लिये शुभकामनाएँ। Wishing you all the best for all your future endeavors.
इति विश्व ॥ The World.
|
नेदरलँड्स मध्ये आभासी चलने
|
Road Trip in the Netherlands
|
लेखकः इस्लामचा राष्ट्र
|
Re: The Nation of Islam
|
सूचना इत्यादि
|
information and etc.
|
ते आकाशमयाः ।
|
They are the Heaven.
|
गीर अभयारण्यम् (गुजरातीः ગીર રાષ્ટ્રીય ઉદ્યાન અને અભયારણ્ય, आङ्ग्लः Gir Forest National Park and Wildlife Sanctuary) गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थिते जुनागढमण्डले अस्ति ।
|
Essay about Gir Sanctaury The Gir Forest National Park and Wildlife Sanctuary is a forest and wildlife sanctuary in Gujarat, India.
|
वेबसाइट पर अधिक infos खोजेंः
|
Search for more on the Internet:
|
विस्मरणीं नित्य अपकीर्ती ।
|
The memories are permanently.
|
सप्तदश - अष्टादश - एकोनविंशतिः (नवदश)
|
seventy-eight (noun)
|
तस्याः नाम शान्ता।
|
It is called Sanatana.
|
प्रद्वारं ।
|
the DOORS.
|
(d) Rs 3 lakh/ लाख रुपये
|
1) Rs 3 lakhs or
|
दाई साक्षात्कार 6 Feb 2014
|
Interviewed August 6, 2014
|
२४ यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।
|
It is this disciple who testifies about the things and has written these things down, and we know that his testimony is true.
|
(द) अन्तः वैयक्तिक सम्प्रेषण
|
A. intrapersonal communication
|
औसत कार्य अनुभवः 5-10 वर्ष
|
Total years of work experience: 10 - 15 years
|
षां॰ उत्तरपक्ष- (1) विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः, कर्मवतां तन्तवादीनां संयोगदर्षनात्।
|
And because he was a tentmaker as they were, he stayed and worked with them.
|
समाचार खोज परीणामः "Radio"
|
Search results for "radio":
|
दक्षिण एशिया अनुसंधान
|
Research in South Asia
|
अपि - अहम् अपि छात्रः अस्मि।
|
- I am also a student.
|
अनेनैवाशयेन च इतो बाह्यैरपि
|
oncosphere and the outer
|
ख्याति प्राप्त व्यक्ति (1684)
|
Northern Secretary (1684)
|
दायराः स्नानघर, रसोईघर, शयनकक्ष
|
The kitchen, toilet
|
अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् ।
|
He was born on Muslim Family.
|
(ii) प्रातः
|
a) In the morning
|
Tag - स्वातंत्र्यदिनानिमित्त
|
ٹیگ: independance day
|
20% व्यायाम
|
20% of students
|
सन 2016-17 मध्ये एकुण प्राप्त तरतुद रक्कम
|
double the amount paid in 2016-17
|
पूँजीपति (1)
|
foreign capital (1)
|
तमिळुनाडु-जातिः ज़ेबू-नाम्नी भारतस्य विशिष्टा जातिः अस्ति, यूरोपीय-जातीयानां पशूनां होल्स्टीन् इत्येतेषां तुलनायाम् अनेकाः लाभाः सन्ति।
|
The Tamil Nadu breed of zebu is unique to India and has several advantages compared to European varieties of cattle such as the Holstein cow.
|
धामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिं ।
|
middle section and external environment.
|
उ० - उच्च न्यायालय के मुख्य न्यायाधिश अथवा वरिष्ठतम न्यायाधिश के सम्मुख.
|
A senior judge of the Supreme Court or a Chief Justice of High Court.
|
एप्रिल्-मासस्य अन्ते मन्त्रिमण्डलस्य सभायां, प्रधानमन्त्री इन्दिरा-गान्धी, माणिक्-शा वर्यं पृष्टवती यत् सः पाकिस्तानेन सह युद्धार्थं सज्जः अस्ति किम् इति।
|
During a cabinet meeting towards the end of April, Prime Minister Indira Gandhi asked Manekshaw if he was prepared to go to war with Pakistan.
|
राष्ट्रपति और उप-राष्ट्रपति निर्वाचन अधिनियम, 1952
|
and Vice-Presidential Elections Act 1952.
|
अन्य वेबसाइटः
|
some other web site:
|
मम नाम 'स्वातन्त्र्यम्' ।
|
Its name is Liberdade.
|
न एत प्रथमपके
|
It's Not First
|
अयं काश्मीरेषु ख्रीष्टाब्दीयनवमशतकोत्तरार्धे अवन्तिवर्मनाम्नो महीपते राज्यसमये प्रसिद्ध आसीदिति प्रोक्तं मया पूर्वमेव ।
|
As a result, it has become clear throughout the whole palace guard and to everyone else that I am in chain for Christ.
|
उत्पादन तिथि जनवरी 1855
|
1 The month of january 1852
|
कृष्णसारः १७ ।
|
Krishnai 17.
|
'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् ।
|
Al-Kabir ("the Great") is also one of the 99 names of God in Islam.
|
दुभाषिया और अधिक।
|
foreign language, and more.
|
निवासिनाम् आशङका वर्तते यत् अस्यां परियोजनायां तेषां परिवेशिनः कारागारे निरुद्धाः तथा संभाव्याः भयोत्पादकाः स्युः इति।
|
The project has residents concerned about the prospect of having imprisoned detainees and possible terrorism suspects as neighbours.
|
Explaination: प्रश्न 5. गुरुत्वाकर्षण के नियम किसने बनाये ?
|
Вопрос 6: Who made important discoveries about the laws of gravity?
|
हे अलेक्सा, मम अपर्ट्मेण्ट् मध्ये डिस्को-लैट्स् आन् कुरु तथा पार्टी आरंभं भवतु
|
hey alexa turn on disco lights in my apartment and let the party begin
|
भारी धातु (पीपीएम) ≤10 ≤10
|
Heavy metals (ppm) Not more than 10
|
जम्मू-कश्मीर आरक्षण अधिनियम 2004 में संशोधनः
|
The Bill amends the Jammu and Kashmir Reservation Act, 2004.
|
अभ्युक्ति (यदि कोई) नाम
|
English name (If any)
|
एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम् (पुदुचेरी) केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते ।
|
Telugu is one of the language of the southern Indian states Andhra Pradesh, Telangana and a Union Territory Yanam.
|
छठवां महीना 10 फरवरी
|
on February 10th
|
पुरुषेषु ॥
|
The Man. '
|
२५ वर्षे अनुभव.
|
25 years of Experience!
|
साक्षात्कार की तिथिः 18 सितंबर, 2018,
|
Thought of the day: September 18, 2018.
|
लाखों सितारे।
|
millions of stars.
|
स्टॉक् इत्येतस्य विषये वित्तीय-वार्ताः पठन्तु जानन्तु यत् विशेषज्ञाः कस्यचन स्टॉक् इत्यस्य विषये अस्य मूल्याङ्कनं न्यूनम् अस्ति इति निर्धारयन्ति वा इति।
|
Read financial news stories about the stock to determine if experts consider the stock to be undervalued.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.